< Luke 17 >

1 Then he said to the disciples, It is impossible but that causes of sin will come: but woe [to him] by whom they come!
इतः परं यीशुः शिष्यान् उवाच, विघ्नैरवश्यम् आगन्तव्यं किन्तु विघ्ना येन घटिष्यन्ते तस्य दुर्गति र्भविष्यति।
2 It were better for him that a millstone were hanged about his neck, and he cast into the sea, than that he should cause one of these little ones to fall into sin.
एतेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नजननात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजले मज्जनं भद्रं।
3 Take heed to yourselves: If thy brother shall trespass against thee, rebuke him; and if he shall repent forgive him.
यूयं स्वेषु सावधानास्तिष्ठत; तव भ्राता यदि तव किञ्चिद् अपराध्यति तर्हि तं तर्जय, तेन यदि मनः परिवर्त्तयति तर्हि तं क्षमस्व।
4 And if he shall trespass against thee seven times in a day, and seven times in a day shall turn again to thee, saying, I repent; thou shalt forgive him.
पुनरेकदिनमध्ये यदि स तव सप्तकृत्वोऽपराध्यति किन्तु सप्तकृत्व आगत्य मनः परिवर्त्य मयापराद्धम् इति वदति तर्हि तं क्षमस्व।
5 And the apostles said to the Lord, Increase our faith.
तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।
6 And the Lord said, If ye had faith as a grain of mustard-seed, ye might say to this sycamine-tree, Be thou plucked up by the root, and be thou planted in the sea; and it would obey you.
प्रभुरुवाच, यदि युष्माकं सर्षपैकप्रमाणो विश्वासोस्ति तर्हि त्वं समूलमुत्पाटितो भूत्वा समुद्रे रोपितो भव कथायाम् एतस्याम् एतदुडुम्बराय कथितायां स युष्माकमाज्ञावहो भविष्यति।
7 But which of you having a servant plowing, or feeding cattle, will say to him immediately, when he is come from the field, Go and sit down to eat?
अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?
8 And will not rather say to him, Make ready wherewith I may sup, and gird thyself, and serve me, till I have eaten and drank; and afterward thou shalt eat and drink?
वरञ्च पूर्व्वं मम खाद्यमासाद्य यावद् भुञ्जे पिवामि च तावद् बद्धकटिः परिचर पश्चात् त्वमपि भोक्ष्यसे पास्यसि च कथामीदृशीं किं न वक्ष्यति?
9 Doth he thank that servant, because he did the things that were commanded him? I suppose not.
तेन दासेन प्रभोराज्ञानुरूपे कर्म्मणि कृते प्रभुः किं तस्मिन् बाधितो जातः? नेत्थं बुध्यते मया।
10 So likewise ye, when ye shall have done all the things which are commanded you, say, We are unprofitable servants: we have done that which it was our duty to do.
इत्थं निरूपितेषु सर्व्वकर्म्मसु कृतेषु सत्मु यूयमपीदं वाक्यं वदथ, वयम् अनुपकारिणो दासा अस्माभिर्यद्यत्कर्त्तव्यं तन्मात्रमेव कृतं।
11 And it came to pass, as he went to Jerusalem, that he passed through the midst of Samaria and Galilee.
स यिरूशालमि यात्रां कुर्व्वन् शोमिरोण्गालील्प्रदेशमध्येन गच्छति,
12 And as he entered into a certain village, there met him ten men that were lepers, who stood at a distance.
एतर्हि कुत्रचिद् ग्रामे प्रवेशमात्रे दशकुष्ठिनस्तं साक्षात् कृत्वा
13 And they lifted up [their] voices, and said, Jesus, Master, have mercy on us.
दूरे तिष्ठनत उच्चै र्वक्तुमारेभिरे, हे प्रभो यीशो दयस्वास्मान्।
14 And when he saw [them], he said to them, Go, show yourselves to the priests. And it came to pass, that as they were going, they were cleansed.
ततः स तान् दृष्ट्वा जगाद, यूयं याजकानां समीपे स्वान् दर्शयत, ततस्ते गच्छन्तो रोगात् परिष्कृताः।
15 And one of them, when he saw that he was healed, turned back, and with a loud voice glorified God,
तदा तेषामेकः स्वं स्वस्थं दृष्ट्वा प्रोच्चैरीश्वरं धन्यं वदन् व्याघुट्यायातो यीशो र्गुणाननुवदन् तच्चरणाधोभूमौ पपात;
16 And fell down on [his] face at his feet, giving him thanks: and he was a Samaritan.
स चासीत् शोमिरोणी।
17 And Jesus answering said, Were there not ten cleansed? but where [are] the nine?
तदा यीशुरवदत्, दशजनाः किं न परिष्कृताः? तह्यन्ये नवजनाः कुत्र?
18 There are not found returning to give glory to God, save this stranger.
ईश्वरं धन्यं वदन्तम् एनं विदेशिनं विना कोप्यन्यो न प्राप्यत।
19 And he said to him, Arise, depart: thy faith hath made thee whole.
तदा स तमुवाच, त्वमुत्थाय याहि विश्वासस्ते त्वां स्वस्थं कृतवान्।
20 And when he was asked by the Pharisees, when the kingdom of God should come, he answered them and said, The kingdom of God cometh not with observation.
अथ कदेश्वरस्य राजत्वं भविष्यतीति फिरूशिभिः पृष्टे स प्रत्युवाच, ईश्वरस्य राजत्वम् ऐश्वर्य्यदर्शनेन न भविष्यति।
21 Neither will they say, Lo here! or lo there! for behold, the kingdom of God is within you.
अत एतस्मिन् पश्य तस्मिन् वा पश्य, इति वाक्यं लोका वक्तुं न शक्ष्यन्ति, ईश्वरस्य राजत्वं युष्माकम् अन्तरेवास्ते।
22 And he said to his disciples, The days will come, when ye will desire to see one of the days of the son of man, and ye shall not see [it].
ततः स शिष्यान् जगाद, यदा युष्माभि र्मनुजसुतस्य दिनमेकं द्रष्टुम् वाञ्छिष्यते किन्तु न दर्शिष्यते, ईदृक्काल आयाति।
23 And they will say to you, See here; or, see there: go not after [them], nor follow them.
तदात्र पश्य वा तत्र पश्येति वाक्यं लोका वक्ष्यन्ति, किन्तु तेषां पश्चात् मा यात, मानुगच्छत च।
24 For as the lightning that lighteneth from the one [part] under heaven, shineth to the other [part] under heaven; so shall also the Son of man be in his day.
यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।
25 But first he must suffer many things, and be rejected by this generation.
किन्तु तत्पूर्व्वं तेनानेकानि दुःखानि भोक्तव्यान्येतद्वर्त्तमानलोकैश्च सोऽवज्ञातव्यः।
26 And as it was in the days of Noah, so shall it be also in the days of the Son of man.
नोहस्य विद्यमानकाले यथाभवत् मनुष्यसूनोः कालेपि तथा भविष्यति।
27 They ate, they drank, they married wives, they were given in marriage, until the day that Noah entered into the ark; and the flood came, and destroyed them all.
यावत्कालं नोहो महापोतं नारोहद् आप्लाविवार्य्येत्य सर्व्वं नानाशयच्च तावत्कालं यथा लोका अभुञ्जतापिवन् व्यवहन् व्यवाहयंश्च;
28 Likewise also as it was in the days of Lot: they ate, they drank, they bought, they sold, they planted, they built;
इत्थं लोटो वर्त्तमानकालेपि यथा लोका भोजनपानक्रयविक्रयरोपणगृहनिर्म्माणकर्म्मसु प्रावर्त्तन्त,
29 But the same day that Lot went out of Sodom, it rained fire and brimstone from heaven, and destroyed [them] all:
किन्तु यदा लोट् सिदोमो निर्जगाम तदा नभसः सगन्धकाग्निवृष्टि र्भूत्वा सर्व्वं व्यनाशयत्
30 Even thus shall it be in the day when the Son of man is revealed.
तद्वन् मानवपुत्रप्रकाशदिनेपि भविष्यति।
31 In that day, he who shall be upon the house-top, and his furniture in the house, let him not come down to take it away: and he that is in the field, let him likewise not return back.
तदा यदि कश्चिद् गृहोपरि तिष्ठति तर्हि स गृहमध्यात् किमपि द्रव्यमानेतुम् अवरुह्य नैतु; यश्च क्षेत्रे तिष्ठति सोपि व्याघुट्य नायातु।
32 Remember Lot's wife.
लोटः पत्नीं स्मरत।
33 Whoever shall seek to save his life, shall lose it; and whoever shall lose his life, shall preserve it.
यः प्राणान् रक्षितुं चेष्टिष्यते स प्राणान् हारयिष्यति यस्तु प्राणान् हारयिष्यति सएव प्राणान् रक्षिष्यति।
34 I tell you, in that night there will be two [men] in one bed; the one will be taken, and the other will be left.
युष्मानहं वच्मि तस्यां रात्रौ शय्यैकगतयो र्लोकयोरेको धारिष्यते परस्त्यक्ष्यते।
35 Two [women] will be grinding together; the one will be taken, and the other left.
स्त्रियौ युगपत् पेषणीं व्यावर्त्तयिष्यतस्तयोरेका धारिष्यते परात्यक्ष्यते।
36 Two [men] will be in the field; the one will be taken, and the other left.
पुरुषौ क्षेत्रे स्थास्यतस्तयोरेको धारिष्यते परस्त्यक्ष्यते।
37 And they answered and said to him, Where Lord? And he said to them, Wherever the body [is], thither will the eagles be collected.
तदा ते पप्रच्छुः, हे प्रभो कुत्रेत्थं भविष्यति? ततः स उवाच, यत्र शवस्तिष्ठति तत्र गृध्रा मिलन्ति।

< Luke 17 >