< Romans 16 >

1 I commend to you Phebe our sister, who is a servant of the church which is at Cenchrea:
kiMkrIyAnagarIyadharmmasamAjasya paricArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kRtE'haM yuSmAn nivEdayAmi,
2 That ye receive her in the Lord, as it becometh saints, and that ye assist her in whatever business she hath need of you: for she hath been a helper of many, and of myself also.
yUyaM tAM prabhumAzritAM vijnjAya tasyA AtithyaM pavitralOkArhaM kurudhvaM, yuSmattastasyA ya upakArO bhavituM zaknOti taM kurudhvaM, yasmAt tayA bahUnAM mama cOpakAraH kRtaH|
3 Greet Priscilla and Aquila my helpers in Christ Jesus:
aparanjca khrISTasya yIzOH karmmaNi mama sahakAriNau mama prANarakSArthanjca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jnjApayadhvaM|
4 Who have for my life laid down their own necks: to whom not only I give thanks, but also all the churches of the Gentiles.
tAbhyAm upakArAptiH kEvalaM mayA svIkarttavyEti nahi bhinnadEzIyaiH sarvvadharmmasamAjairapi|
5 Likewise greet the church that is in their house. Greet my wellbeloved Epaenetus, who is the firstfruits of Achaia to Christ.
aparanjca tayO rgRhE sthitAn dharmmasamAjalOkAn mama namaskAraM jnjApayadhvaM| tadvat AziyAdEzE khrISTasya pakSE prathamajAtaphalasvarUpO ya ipEnitanAmA mama priyabandhustamapi mama namaskAraM jnjApayadhvaM|
6 Greet Mary, who bestowed much labour on us.
aparaM bahuzramENAsmAn asEvata yA mariyam tAmapi namaskAraM jnjApayadhvaM|
7 Greet Andronicus and Junia, my kinsmen, and my fellowprisoners, who are of note among the apostles, who also were in Christ before me.
aparanjca prEritESu khyAtakIrttI madagrE khrISTAzritau mama svajAtIyau sahabandinau ca yAvAndranIkayUniyau tau mama namaskAraM jnjApayadhvaM|
8 Greet Amplias my beloved in the Lord.
tathA prabhau matpriyatamam Ampliyamapi mama namaskAraM jnjApayadhvaM|
9 Greet Urbane, our helper in Christ, and Stachys my beloved.
aparaM khrISTasEvAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhunjca mama namaskAraM jnjApayadhvaM|
10 Greet Apelles approved in Christ. Greet them who are of Aristobulus’ household.
aparaM khrISTEna parIkSitam ApilliM mama namaskAraM vadata, AriSTabUlasya parijanAMzca mama namaskAraM jnjApayadhvaM|
11 Greet Herodion my kinsman. Greet them that are of the household of Narcissus, who are in the Lord.
aparaM mama jnjAtiM hErOdiyOnaM mama namaskAraM vadata, tathA nArkisasya parivArANAM madhyE yE prabhumAzritAstAn mama namaskAraM vadata|
12 Greet Tryphena and Tryphosa, who labour in the Lord. Greet the beloved Persis, who laboured much in the Lord.
aparaM prabhOH sEvAyAM parizramakAriNyau truphEnAtruphOSE mama namaskAraM vadata, tathA prabhOH sEvAyAm atyantaM parizramakAriNI yA priyA parSistAM namaskAraM jnjApayadhvaM|
13 Greet Rufus chosen in the Lord, and his mother and mine.
aparaM prabhOrabhirucitaM rUphaM mama dharmmamAtA yA tasya mAtA tAmapi namaskAraM vadata|
14 Greet Asyncritus, Phlegon, Hermas, Patrobas, Hermes, and the brethren who are with them.
aparam asuMkRtaM phligOnaM harmmaM pAtrabaM harmmim EtESAM saggibhrAtRgaNanjca namaskAraM jnjApayadhvaM|
15 Greet Philologus, and Julia, Nereus, and his sister, and Olympas, and all the saints who are with them.
aparaM philalagO yUliyA nIriyastasya bhaginyalumpA caitAn EtaiH sArddhaM yAvantaH pavitralOkA AsatE tAnapi namaskAraM jnjApayadhvaM|
16 Greet one another with an holy kiss. The churches of Christ greet you.
yUyaM parasparaM pavitracumbanEna namaskurudhvaM| khrISTasya dharmmasamAjagaNO yuSmAn namaskurutE|
17 Now I beseech you, brethren, mark them who cause divisions and offences contrary to the doctrine which ye have learned; and avoid them.
hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|
18 For they that are such serve not our Lord Jesus Christ, but their own body; and by good words and fair speeches deceive the hearts of the innocent.
yatastAdRzA lOkA asmAkaM prabhO ryIzukhrISTasya dAsA iti nahi kintu svOdarasyaiva dAsAH; aparaM praNayavacanai rmadhuravAkyaizca saralalOkAnAM manAMsi mOhayanti|
19 For your obedience is come abroad to all men. I am glad therefore on your behalf: but yet I would have you wise to that which is good, and simple concerning evil.
yuSmAkam AjnjAgrAhitvaM sarvvatra sarvvai rjnjAtaM tatO'haM yuSmAsu sAnandO'bhavaM tathApi yUyaM yat satjnjAnEna jnjAninaH kujnjAnE cAtatparA bhavEtEti mamAbhilASaH|
20 And the God of peace shall soon crush Satan under your feet. The grace of our Lord Jesus Christ be with you. Amen.
adhikantu zAntidAyaka IzvaraH zaitAnam avilambaM yuSmAkaM padAnAm adhO marddiSyati| asmAkaM prabhu ryIzukhrISTO yuSmAsu prasAdaM kriyAt| iti|
21 Timothy my workfellow, and Lucius, and Jason, and Sosipater, my kinsmen, greet you.
mama sahakArI tImathiyO mama jnjAtayO lUkiyO yAsOn sOsipAtrazcEmE yuSmAn namaskurvvantE|
22 I Tertius, who wrote this epistle, greet you in the Lord.
aparam EtatpatralEkhakastarttiyanAmAhamapi prabhO rnAmnA yuSmAn namaskarOmi|
23 Gaius my host, and of the whole church, greeteth you. Erastus the treasurer of the city greeteth you, and Quartus a brother.
tathA kRtsnadharmmasamAjasya mama cAtithyakArI gAyO yuSmAn namaskarOti| aparam Etannagarasya dhanarakSaka irAstaH kkArttanAmakazcaikO bhrAtA tAvapi yuSmAn namaskurutaH|
24 The grace of our Lord Jesus Christ be with you all. Amen.
asmAkaM prabhu ryIzukhrISTA yuSmAsu sarvvESu prasAdaM kriyAt| iti|
25 Now to him that is able to establish you according to my gospel, and the preaching of Jesus Christ, according to the revelation of the mystery, which hath been kept secret since the world began, (aiōnios g166)
pUrvvakAlikayugESu pracchannA yA mantraNAdhunA prakAzitA bhUtvA bhaviSyadvAdilikhitagranthagaNasya pramANAd vizvAsEna grahaNArthaM sadAtanasyEzvarasyAjnjayA sarvvadEzIyalOkAn jnjApyatE, (aiōnios g166)
26 But now is made manifest, and by the scriptures of the prophets, according to the commandment of the everlasting God, made known to all nations for the obedience of faith: (aiōnios g166)
tasyA mantraNAyA jnjAnaM labdhvA mayA yaH susaMvAdO yIzukhrISTamadhi pracAryyatE, tadanusArAd yuSmAn dharmmE susthirAn karttuM samarthO yO'dvitIyaH (aiōnios g166)
27 To God the only wise, be glory through Jesus Christ for ever. Amen. Written to the Romans from Corinth, and sent by Phebe servant of the church at Cenchrea. (aiōn g165)
sarvvajnja Izvarastasya dhanyavAdO yIzukhrISTEna santataM bhUyAt| iti| (aiōn g165)

< Romans 16 >