< Romans 14 >

1 Him that is weak in the faith receive ye, but not to doubtful disputations.
yO janO'dRPhavizvAsastaM yuSmAkaM sagginaM kuruta kintu sandEhavicArArthaM nahi|
2 For one believeth that he may eat all things: another, who is weak, eateth herbs.
yatO niSiddhaM kimapi khAdyadravyaM nAsti, kasyacijjanasya pratyaya EtAdRzO vidyatE kintvadRPhavizvAsaH kazcidaparO janaH kEvalaM zAkaM bhugktaM|
3 Let not him that eateth despise him that eateth not; and let not him who eateth not judge him that eateth: for God hath received him.
tarhi yO janaH sAdhAraNaM dravyaM bhugktE sa vizESadravyabhOktAraM nAvajAnIyAt tathA vizESadravyabhOktApi sAdhAraNadravyabhOktAraM dOSiNaM na kuryyAt, yasmAd Izvarastam agRhlAt|
4 Who art thou that judgest another man’s servant? to his own master he standeth or falleth. And, he shall be held up: for God is able to make him stand.
hE paradAsasya dUSayitastvaM kaH? nijaprabhOH samIpE tEna padasthEna padacyutEna vA bhavitavyaM sa ca padastha Eva bhaviSyati yata IzvarastaM padasthaM karttuM zaknOti|
5 One man esteemeth one day above another: another esteemeth every day alike. Let every man be fully persuaded in his own mind.
aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittu sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu|
6 He that regardeth the day, regardeth it to the Lord; and he that regardeth not the day, to the Lord he doth not regard it. He that eateth, eateth to the Lord, for he giveth God thanks; and he that eateth not, to the Lord he eateth not, and giveth God thanks.
yO janaH kinjcana dinaM vizESaM manyatE sa prabhubhaktyA tan manyatE, yazca janaH kimapi dinaM vizESaM na manyatE sO'pi prabhubhaktyA tanna manyatE; aparanjca yaH sarvvANi bhakSyadravyANi bhugktE sa prabhubhaktayA tAni bhugktE yataH sa IzvaraM dhanyaM vakti, yazca na bhugktE sO'pi prabhubhaktyaiva na bhunjjAna IzvaraM dhanyaM brUtE|
7 For none of us liveth to himself, and no man dieth to himself.
aparam asmAkaM kazcit nijanimittaM prANAn dhArayati nijanimittaM mriyatE vA tanna;
8 For whether we live, we live to the Lord; and whether we die, we die to the Lord: whether we live therefore, or die, we are the Lord’s.
kintu yadi vayaM prANAn dhArayAmastarhi prabhunimittaM dhArayAmaH, yadi ca prANAn tyajAmastarhyapi prabhunimittaM tyajAmaH, ataEva jIvanE maraNE vA vayaM prabhOrEvAsmahE|
9 For to this end Christ both died, and rose, and revived, that he might be Lord both of the dead and the living.
yatO jIvantO mRtAzcEtyubhayESAM lOkAnAM prabhutvaprAptyarthaM khrISTO mRta utthitaH punarjIvitazca|
10 But why dost thou judge thy brother? or why dost thou show contempt for thy brother? for we shall all stand before the judgment seat of Christ.
kintu tvaM nijaM bhrAtaraM kutO dUSayasi? tathA tvaM nijaM bhrAtaraM kutastucchaM jAnAsi? khrISTasya vicArasiMhAsanasya sammukhE sarvvairasmAbhirupasthAtavyaM;
11 For it is written, As I live, saith the Lord, every knee shall bow to me, and every tongue shall confess to God.
yAdRzaM likhitam AstE, parEzaH zapathaM kurvvan vAkyamEtat purAvadat| sarvvO janaH samIpE mE jAnupAtaM kariSyati| jihvaikaikA tathEzasya nighnatvaM svIkariSyati|
12 So then every one of us shall give account of himself to God.
ataEva IzvarasamIpE'smAkam EkaikajanEna nijA kathA kathayitavyA|
13 Let us not therefore judge one another any more: but judge this rather, that no man put a stumblingblock or an occasion to fall in his brother’s way.
itthaM sati vayam adyArabhya parasparaM na dUSayantaH svabhrAtu rvighnO vyAghAtO vA yanna jAyEta tAdRzImIhAM kurmmahE|
14 I know, and am persuaded by the Lord Jesus, that there is nothing unclean by itself: but to him that esteemeth any thing to be unclean, to him it is unclean.
kimapi vastu svabhAvatO nAzuci bhavatItyahaM jAnE tathA prabhunA yIzukhrISTEnApi nizcitaM jAnE, kintu yO janO yad dravyam apavitraM jAnItE tasya kRtE tad apavitram AstE|
15 But if thy brother is grieved with thy food, now walkest thou not in love. Destroy not him with thy food, for whom Christ died.
ataEva tava bhakSyadravyENa tava bhrAtA zOkAnvitO bhavati tarhi tvaM bhrAtaraM prati prEmnA nAcarasi| khrISTO yasya kRtE svaprANAn vyayitavAn tvaM nijEna bhakSyadravyENa taM na nAzaya|
16 Let not then your good be evil spoken of:
aparaM yuSmAkam uttamaM karmma ninditaM na bhavatu|
17 For the kingdom of God is not food and drink; but righteousness, and peace, and joy in the Holy Spirit.
bhakSyaM pEyanjcEzvararAjyasya sArO nahi, kintu puNyaM zAntizca pavitrENAtmanA jAta Anandazca|
18 For he that in these things serveth Christ is acceptable to God, and approved by men.
Etai ryO janaH khrISTaM sEvatE, sa EvEzvarasya tuSTikarO manuSyaizca sukhyAtaH|
19 Let us therefore follow after the things which make for peace, and things which one may edify another.
ataEva yEnAsmAkaM sarvvESAM parasparam aikyaM niSThA ca jAyatE tadEvAsmAbhi ryatitavyaM|
20 For the sake of food destroy not the work of God. All things indeed are pure; but it is evil for that man who eateth with offence.
bhakSyArtham Izvarasya karmmaNO hAniM mA janayata; sarvvaM vastu pavitramiti satyaM tathApi yO janO yad bhuktvA vighnaM labhatE tadarthaM tad bhadraM nahi|
21 It is good neither to eat flesh, nor to drink wine, nor any thing by which thy brother stumbleth, or is offended, or is made weak.
tava mAMsabhakSaNasurApAnAdibhiH kriyAbhi ryadi tava bhrAtuH pAdaskhalanaM vighnO vA cAnjcalyaM vA jAyatE tarhi tadbhOjanapAnayOstyAgO bhadraH|
22 Hast thou faith? have it to thyself before God. Happy is he that condemneth not himself in what he approveth.
yadi tava pratyayastiSThati tarhIzvarasya gOcarE svAntarE taM gOpaya; yO janaH svamatEna svaM dOSiNaM na karOti sa Eva dhanyaH|
23 And he that doubteth is condemned if he eateth, because he eateth not from faith: for whatever is not from faith is sin.
kintu yaH kazcit saMzayya bhugktE'rthAt na pratItya bhugktE, sa EvAvazyaM daNPArhO bhaviSyati, yatO yat pratyayajaM nahi tadEva pApamayaM bhavati|

< Romans 14 >