< Philippians 4 >

1 Therefore, my brethren dearly beloved and longed for, my joy and crown, so stand fast in the Lord, my dearly beloved.
hE madIyAnandamukuTasvarUpAH priyatamA abhISTatamA bhrAtaraH, hE mama snEhapAtrAH, yUyam itthaM pabhau sthirAstiSThata|
2 I beseech Euodias, and beseech Syntyche, that they be of the same mind in the Lord.
hE ivadiyE hE suntukhi yuvAM prabhau EkabhAvE bhavatam Etad ahaM prArthayE|
3 And I entreat thee also, true yokefellow, help those women who laboured with me in the gospel, with Clement also, and with other my fellowlabourers, whose names are in the book of life.
hE mama satya sahakArin tvAmapi vinIya vadAmi EtayOrupakArastvayA kriyatAM yatastE klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAni ca jIvanapustakE likhitAni vidyantE|
4 Rejoice in the Lord always: and again I say, Rejoice.
yUyaM prabhau sarvvadAnandata| puna rvadAmi yUyam Anandata|
5 Let your moderation be known to all men. The Lord is at hand.
yuSmAkaM vinItatvaM sarvvamAnavai rjnjAyatAM, prabhuH sannidhau vidyatE|
6 Be anxious for nothing; but in every thing by prayer and supplication with thanksgiving let your requests be made known to God.
yUyaM kimapi na cintayata kintu dhanyavAdayuktAbhyAM prArthanAyAnjcAbhyAM sarvvaviSayE svaprArthanIyam IzvarAya nivEdayata|
7 And the peace of God, which passeth all understanding, shall keep your hearts and minds through Christ Jesus.
tathA kRta IzvarIyA yA zAntiH sarvvAM buddhim atizEtE sA yuSmAkaM cittAni manAMsi ca khrISTE yIzau rakSiSyati|
8 Finally, brethren, whatever things are true, whatever things are honest, whatever things are just, whatever things are pure, whatever things are lovely, whatever things are of good report; if there is any virtue, and if there is any praise, think on these things.
hE bhrAtaraH, zESE vadAmi yadyat satyam AdaraNIyaM nyAyyaM sAdhu priyaM sukhyAtam anyENa yEna kEnacit prakArENa vA guNayuktaM prazaMsanIyaM vA bhavati tatraiva manAMsi nidhadhvaM|
9 Those things, which ye have both learned, and received, and heard, and seen in me, do: and the God of peace shall be with you.
yUyaM mAM dRSTvA zrutvA ca yadyat zikSitavantO gRhItavantazca tadEvAcarata tasmAt zAntidAyaka IzvarO yuSmAbhiH sArddhaM sthAsyati|
10 But I rejoiced in the Lord greatly, that now at the last your care of me hath flourished again; in which ye were also concerned, but ye lacked opportunity.
mamOpakArAya yuSmAkaM yA cintA pUrvvam AsIt kintu karmmadvAraM na prApnOt idAnIM sA punaraphalat ityasmin prabhau mama paramAhlAdO'jAyata|
11 Not that I speak in respect of want: for I have learned, in whatever state I am, with that to be content.
ahaM yad dainyakAraNAd idaM vadAmi tannahi yatO mama yA kAcid avasthA bhavEt tasyAM santOSTum azikSayaM|
12 I know both how to be abased, and I know how to abound: every where and in all things I am instructed both to be full and to be hungry, both to abound and to suffer need.
daridratAM bhOktuM zaknOmi dhanAPhyatAm api bhOktuM zaknOmi sarvvathA sarvvaviSayESu vinItO'haM pracuratAM kSudhAnjca dhanaM dainyanjcAvagatO'smi|
13 I can do all things through Christ who strengtheneth me.
mama zaktidAyakEna khrISTEna sarvvamEva mayA zakyaM bhavati|
14 However ye have done well, that ye did share with my affliction.
kintu yuSmAbhi rdainyanivAraNAya mAm upakRtya satkarmmAkAri|
15 Now ye Philippians know also, that in the beginning of the gospel, when I departed from Macedonia, no church shared with me as concerning giving and receiving, but ye only.
hE philipIyalOkAH, susaMvAdasyOdayakAlE yadAhaM mAkidaniyAdEzAt pratiSThE tadA kEvalAn yuSmAn vinAparayA kayApi samityA saha dAnAdAnayO rmama kO'pi sambandhO nAsId iti yUyamapi jAnItha|
16 For even in Thessalonica ye sent once and again to my necessity.
yatO yuSmAbhi rmama prayOjanAya thiSalanIkInagaramapi mAM prati punaH punardAnaM prESitaM|
17 Not because I desire a gift: but I desire fruit that may abound to your account.
ahaM yad dAnaM mRgayE tannahi kintu yuSmAkaM lAbhavarddhakaM phalaM mRgayE|
18 But I have all, and abound: I am full, having received from Epaphroditus the things which were sent from you, an odour of a sweet smell, a sacrifice acceptable, wellpleasing to God.
kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|
19 But my God shall supply all your need according to his riches in glory by Christ Jesus.
mamEzvarO'pi khrISTEna yIzunA svakIyavibhavanidhitaH prayOjanIyaM sarvvaviSayaM pUrNarUpaM yuSmabhyaM dEyAt|
20 Now to God and our Father be glory for ever and ever. Amen. (aiōn g165)
asmAkaM piturIzvarasya dhanyavAdO'nantakAlaM yAvad bhavatu| AmEn| (aiōn g165)
21 Greet every saint in Christ Jesus. The brethren who are with me greet you.
yUyaM yIzukhrISTasyaikaikaM pavitrajanaM namaskuruta| mama saggibhrAtarO yUSmAn namaskurvvatE|
22 All the saints greet you, chiefly they that are of Caesar’s household.
sarvvE pavitralOkA vizESataH kaisarasya parijanA yuSmAn namaskurvvatE|
23 The grace of our Lord Jesus Christ be with you all. Amen. To the Philippians written from Rome, by Epaphroditus.
asmAkaM prabhO ryIzukhrISTasya prasAdaH sarvvAn yuSmAn prati bhUyAt| AmEn|

< Philippians 4 >