< Philippians 3 >

1 Finally, my brethren, rejoice in the Lord. To write the same things to you, to me indeed is not tedious, but for you it is safe.
hE bhrAtaraH, zESE vadAmi yUyaM prabhAvAnandata| punaH punarEkasya vacO lEkhanaM mama klEzadaM nahi yuSmadarthanjca bhramanAzakaM bhavati|
2 Beware of dogs, beware of evil workers, beware of the false circumcision.
yUyaM kukkurEbhyaH sAvadhAnA bhavata duSkarmmakAribhyaH sAvadhAnA bhavata chinnamUlEbhyO lOkEbhyazca sAvadhAnA bhavata|
3 For we are the true circumcision, who worship God in the spirit, and rejoice in Christ Jesus, and have no confidence in the flesh.
vayamEva chinnatvacO lOkA yatO vayam AtmanEzvaraM sEvAmahE khrISTEna yIzunA zlAghAmahE zarIrENa ca pragalbhatAM na kurvvAmahE|
4 Though I might also have confidence in the flesh. If any other man thinketh that he hath reason to trust in the flesh, I more:
kintu zarIrE mama pragalbhatAyAH kAraNaM vidyatE, kazcid yadi zarIrENa pragalbhatAM cikIrSati tarhi tasmAd api mama pragalbhatAyA gurutaraM kAraNaM vidyatE|
5 Circumcised the eighth day, of the stock of Israel, of the tribe of Benjamin, an Hebrew of the Hebrews; with respect to the law, a Pharisee;
yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI
6 Concerning zeal, persecuting the church; with respect to the righteousness which is by the law, blameless.
dharmmOtsAhakAraNAt samitErupadravakArI vyavasthAtO labhyE puNyE cAnindanIyaH|
7 But what things were gain to me, those I counted loss for Christ.
kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrISTasyAnurOdhAt kSatim amanyE|
8 Yea doubtless, and I count all things to be loss for the excellency of the knowledge of Christ Jesus my Lord: for whom I have suffered the loss of all things, and do count them to be dung, that I may win Christ,
kinjcAdhunApyahaM matprabhOH khrISTasya yIzO rjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|
9 And be found in him, not having my own righteousness, which is from the law, but that which is through the faith of Christ, the righteousness which is from God by faith:
yatO hEtOrahaM yat khrISTaM labhEya vyavasthAtO jAtaM svakIyapuNyanjca na dhArayan kintu khrISTE vizvasanAt labhyaM yat puNyam IzvarENa vizvAsaM dRSTvA dIyatE tadEva dhArayan yat khrISTE vidyEya tadarthaM tasyAnurOdhAt sarvvESAM kSatiM svIkRtya tAni sarvvANyavakarAniva manyE|
10 That I may know him, and the power of his resurrection, and the fellowship of his sufferings, being made conformable to his death;
yatO hEtOrahaM khrISTaM tasya punarutthitE rguNaM tasya duHkhAnAM bhAgitvanjca jnjAtvA tasya mRtyOrAkRtinjca gRhItvA
11 If by any means I may attain to the resurrection of the dead.
yEna kEnacit prakArENa mRtAnAM punarutthitiM prAptuM yatE|
12 Not as though I had already attained, either were already perfect: but I press on, if that I may apprehend that for which also I am apprehended by Christ Jesus.
mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrISTEna dhAritastad dhArayituM dhAvAmi|
13 Brethren, I count not myself to have apprehended: but this one thing I do, forgetting those things which are behind, and reaching forward to those things which are before,
hE bhrAtaraH, mayA tad dhAritam iti na manyatE kintvEtadaikamAtraM vadAmi yAni pazcAt sthitAni tAni vismRtyAham agrasthitAnyuddizya
14 I press toward the mark for the prize of the high calling of God in Christ Jesus.
pUrNayatnEna lakSyaM prati dhAvan khrISTayIzunOrddhvAt mAm Ahvayata IzvarAt jEtRpaNaM prAptuM cESTE|
15 Let us therefore, as many as are perfect, be thus minded: and if in any thing ye are otherwise minded, God shall reveal even this to you.
asmAkaM madhyE yE siddhAstaiH sarvvaistadEva bhAvyatAM, yadi ca kanjcana viSayam adhi yuSmAkam aparO bhAvO bhavati tarhIzvarastamapi yuSmAkaM prati prakAzayiSyati|
16 Nevertheless, to what we have already attained, let us walk by the same rule, let us mind the same thing.
kintu vayaM yadyad avagatA AsmastatrAsmAbhirEkO vidhirAcaritavya EkabhAvai rbhavitavyanjca|
17 Brethren, be followers together of me, and mark them who walk even as ye have us for an example.
hE bhrAtaraH, yUyaM mamAnugAminO bhavata vayanjca yAdRgAcaraNasya nidarzanasvarUpA bhavAmastAdRgAcAriNO lOkAn AlOkayadhvaM|
18 ( For many walk, of whom I have told you often, and now tell you even weeping, that they are the enemies of the cross of Christ:
yatO'nEkE vipathE caranti tE ca khrISTasya kruzasya zatrava iti purA mayA punaH punaH kathitam adhunApi rudatA mayA kathyatE|
19 Whose end is destruction, whose God is their appetite, and whose glory is in their shame, who mind earthly things.)
tESAM zESadazA sarvvanAza udarazcEzvarO lajjA ca zlAghA pRthivyAnjca lagnaM manaH|
20 For our citizenship is in heaven; from which also we look for the Saviour, the Lord Jesus Christ:
kintvasmAkaM janapadaH svargE vidyatE tasmAccAgamiSyantaM trAtAraM prabhuM yIzukhrISTaM vayaM pratIkSAmahE|
21 Who shall change our lowly body, that it may be fashioned like his glorious body, according to the working by which he is able even to subdue all things to himself.
sa ca yayA zaktyA sarvvANyEva svasya vazIkarttuM pArayati tayAsmAkam adhamaM zarIraM rUpAntarIkRtya svakIyatEjOmayazarIrasya samAkAraM kariSyati|

< Philippians 3 >