< Mark 3 >

1 And he entered again into the synagogue; and there was a man there who had a withered hand.
anantaraM yIzuH puna rbhajanagRhaM praviSTastasmin sthAnE zuSkahasta EkO mAnava AsIt|
2 And they watched him, to see whether he would heal him on the sabbath; that they might accuse him.
sa vizrAmavArE tamarOgiNaM kariSyati navEtyatra bahavastam apavadituM chidramapEkSitavantaH|
3 And he saith to the man who had the withered hand, Stand forth.
tadA sa taM zuSkahastaM manuSyaM jagAda madhyasthAnE tvamuttiSTha|
4 And he saith to them, Is it lawful to do good on the sabbath, or to do evil? to save life, or to kill? But they held their peace.
tataH paraM sa tAn papraccha vizrAmavArE hitamahitaM tathA hi prANarakSA vA prANanAza ESAM madhyE kiM karaNIyaM? kintu tE niHzabdAstasthuH|
5 And when he had looked around on them with anger, being grieved for the hardness of their hearts, he saith to the man, Stretch forth thy hand. And he stretched it out: and his hand was restored as whole as the other.
tadA sa tESAmantaHkaraNAnAM kAThinyAddhEtO rduHkhitaH krOdhAt cartudazO dRSTavAn taM mAnuSaM gaditavAn taM hastaM vistAraya, tatastEna hastE vistRtE taddhastO'nyahastavad arOgO jAtaH|
6 And the Pharisees went forth, and immediately took counsel with the Herodians against him, how they might destroy him.
atha phirUzinaH prasthAya taM nAzayituM hErOdIyaiH saha mantrayitumArEbhirE|
7 But Jesus withdrew himself with his disciples to the sea: and a great multitude from Galilee followed him, and from Judaea,
ataEva yIzustatsthAnaM parityajya ziSyaiH saha punaH sAgarasamIpaM gataH;
8 And from Jerusalem, and from Idumaea, and from beyond Jordan; and they about Tyre and Sidon, a great multitude, when they had heard what great things he did, came to him.
tatO gAlIlyihUdA-yirUzAlam-idOm-yardannadIpArasthAnEbhyO lOkasamUhastasya pazcAd gataH; tadanyaH sOrasIdanOH samIpavAsilOkasamUhazca tasya mahAkarmmaNAM vArttaM zrutvA tasya sannidhimAgataH|
9 And he spoke to his disciples, that a small boat should wait on him because of the multitude, lest they should throng him.
tadA lOkasamUhazcEt tasyOpari patati ityAzagkya sa nAvamEkAM nikaTE sthApayituM ziSyAnAdiSTavAn|
10 For he had healed many; so that they pressed upon him to touch him, as many as had afflictions.
yatO'nEkamanuSyANAmArOgyakaraNAd vyAdhigrastAH sarvvE taM spraSTuM parasparaM balEna yatnavantaH|
11 And unclean spirits, when they saw him, fell down before him, and cried, saying, Thou art the Son of God.
aparanjca apavitrabhUtAstaM dRSTvA taccaraNayOH patitvA prOcaiH prOcuH, tvamIzvarasya putraH|
12 And he strictly charged them that they should not make him known.
kintu sa tAn dRPham AjnjApya svaM paricAyituM niSiddhavAn|
13 And he goeth up upon a mountain, and calleth to him whom he would: and they came to him.
anantaraM sa parvvatamAruhya yaM yaM praticchA taM tamAhUtavAn tatastE tatsamIpamAgatAH|
14 And he appointed twelve, that they should be with him, and that he might send them forth to preach,
tadA sa dvAdazajanAn svEna saha sthAtuM susaMvAdapracArAya prEritA bhavituM
15 And to have authority to heal sicknesses, and to cast out demons:
sarvvaprakAravyAdhInAM zamanakaraNAya prabhAvaM prAptuM bhUtAn tyAjayitunjca niyuktavAn|
16 And Simon he surnamed Peter;
tESAM nAmAnImAni, zimOn sivadiputrO
17 And James the son of Zebedee, and John the brother of James; and he surnamed them Boanerges, which is, The sons of thunder:
yAkUb tasya bhrAtA yOhan ca AndriyaH philipO barthalamayaH,
18 And Andrew, and Philip, and Bartholomew, and Matthew, and Thomas, and James the son of Alphaeus, and Thaddaeus, and Simon the Canaanite,
mathI thOmA ca AlphIyaputrO yAkUb thaddIyaH kinAnIyaH zimOn yastaM parahastESvarpayiSyati sa ISkariyOtIyayihUdAzca|
19 And Judas Iscariot, who also betrayed him: and they went into an house.
sa zimOnE pitara ityupanAma dadau yAkUbyOhanbhyAM ca binErigiz arthatO mEghanAdaputrAvityupanAma dadau|
20 And the multitude cometh together again, so that they could not so much as eat bread.
anantaraM tE nivEzanaM gatAH, kintu tatrApi punarmahAn janasamAgamO 'bhavat tasmAttE bhOktumapyavakAzaM na prAptAH|
21 And when his friends heard of it, they went out to lay hold on him: for they said, He is beside himself.
tatastasya suhRllOkA imAM vArttAM prApya sa hatajnjAnObhUd iti kathAM kathayitvA taM dhRtvAnEtuM gatAH|
22 And the scribes who came down from Jerusalem said, He hath Beelzebub, and by the prince of the demons he casteth out demons.
aparanjca yirUzAlama AgatA yE yE'dhyApakAstE jagadurayaM puruSO bhUtapatyAbiSTastEna bhUtapatinA bhUtAn tyAjayati|
23 And he called them to him, and said to them in parables, How can Satan cast out Satan?
tatastAnAhUya yIzu rdRSTAntaiH kathAM kathitavAn zaitAn kathaM zaitAnaM tyAjayituM zaknOti?
24 And if a kingdom be divided against itself, that kingdom cannot stand.
kinjcana rAjyaM yadi svavirOdhEna pRthag bhavati tarhi tad rAjyaM sthiraM sthAtuM na zaknOti|
25 And if a house be divided against itself, that house cannot stand.
tathA kasyApi parivArO yadi parasparaM virOdhI bhavati tarhi sOpi parivAraH sthiraM sthAtuM na zaknOti|
26 And if Satan rise up against himself, and be divided, he cannot stand, but hath an end.
tadvat zaitAn yadi svavipakSatayA uttiSThan bhinnO bhavati tarhi sOpi sthiraM sthAtuM na zaknOti kintUcchinnO bhavati|
27 No man can enter into a strong man’s house, and plunder his goods, except he will first bind the strong man; and then he will plunder his house.
aparanjca prabalaM janaM prathamaM na baddhA kOpi tasya gRhaM pravizya dravyANi luNThayituM na zaknOti, taM badvvaiva tasya gRhasya dravyANi luNThayituM zaknOti|
28 Verily I say to you, All sins shall be forgiven to the sons of men, and whatever blasphemies they shall blaspheme:
atOhEtO ryuSmabhyamahaM satyaM kathayAmi manuSyANAM santAnA yAni yAni pApAnIzvaranindAnjca kurvvanti tESAM tatsarvvESAmaparAdhAnAM kSamA bhavituM zaknOti,
29 But he that shall blaspheme against the Holy Spirit never hath forgiveness, but is in danger of eternal damnation: (aiōn g165, aiōnios g166)
kintu yaH kazcit pavitramAtmAnaM nindati tasyAparAdhasya kSamA kadApi na bhaviSyati sOnantadaNPasyArhO bhaviSyati| (aiōn g165, aiōnios g166)
30 Because they said, He hath an unclean spirit.
tasyApavitrabhUtO'sti tESAmEtatkathAhEtOH sa itthaM kathitavAn|
31 There came then his brethren and his mother, and, standing outside, they sent to him, calling him.
atha tasya mAtA bhrAtRgaNazcAgatya bahistiSThanatO lOkAn prESya tamAhUtavantaH|
32 And the multitude sat about him, and they said to him, Behold, thy mother and thy brethren without seek for thee.
tatastatsannidhau samupaviSTA lOkAstaM babhASirE pazya bahistava mAtA bhrAtarazca tvAm anvicchanti|
33 And he answered them, saying, Who is my mother, or my brethren?
tadA sa tAn pratyuvAca mama mAtA kA bhrAtarO vA kE? tataH paraM sa svamIpOpaviSTAn ziSyAn prati avalOkanaM kRtvA kathayAmAsa
34 And he looked around on them who sat about him, and said, Behold my mother and my brethren!
pazyataitE mama mAtA bhrAtarazca|
35 For whoever shall do the will of God, the same is my brother, and my sister, and mother.
yaH kazcid IzvarasyESTAM kriyAM karOti sa Eva mama bhrAtA bhaginI mAtA ca|

< Mark 3 >