< John 10 >

1 Verily, verily, I say to you, He that entereth not by the door into the sheepfold, but climbeth up some other way, the same is a thief and a robber.
ahaM yuSmAnatiyathArthaM vadAmi, yO janO dvArENa na pravizya kEnApyanyEna mESagRhaM pravizati sa Eva stEnO dasyuzca|
2 But he that entereth by the door is the shepherd of the sheep.
yO dvArENa pravizati sa Eva mESapAlakaH|
3 To him the porter openeth; and the sheep hear his voice: and he calleth his own sheep by name, and leadeth them out.
dauvArikastasmai dvAraM mOcayati mESagaNazca tasya vAkyaM zRNOti sa nijAn mESAn svasvanAmnAhUya bahiH kRtvA nayati|
4 And when he putteth forth his own sheep, he goeth before them, and the sheep follow him: for they know his voice.
tathA nijAn mESAn bahiH kRtvA svayaM tESAm agrE gacchati, tatO mESAstasya zabdaM budhyantE, tasmAt tasya pazcAd vrajanti|
5 And a stranger will they not follow, but will flee from him: for they know not the voice of strangers.
kintu parasya zabdaM na budhyantE tasmAt tasya pazcAd vrajiSyanti varaM tasya samIpAt palAyiSyantE|
6 This parable spoke Jesus to them: but they understood not what things they were which he spoke to them.
yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta|
7 Then said Jesus to them again, Verily, verily, I say to you, I am the door of the sheep.
atO yIzuH punarakathayat, yuSmAnAhaM yathArthataraM vyAharAmi, mESagRhasya dvAram ahamEva|
8 All that ever came before me are thieves and robbers: but the sheep did not hear them.
mayA na pravizya ya Agacchan tE stEnA dasyavazca kintu mESAstESAM kathA nAzRNvan|
9 I am the door: by me if any man shall enter, he shall be saved, and shall go in and out, and find pasture.
ahamEva dvArasvarUpaH, mayA yaH kazcita pravizati sa rakSAM prApsyati tathA bahirantazca gamanAgamanE kRtvA caraNasthAnaM prApsyati|
10 The thief cometh not, but to steal, and to kill, and to destroy: I am come that they may have life, and that they may have it more abundantly.
yO janastEnaH sa kEvalaM stainyabadhavinAzAn karttumEva samAyAti kintvaham Ayu rdAtum arthAt bAhUlyEna tadEva dAtum Agaccham|
11 I am the good shepherd: the good shepherd giveth his life for the sheep.
ahamEva satyamESapAlakO yastu satyO mESapAlakaH sa mESArthaM prANatyAgaM karOti;
12 But he that is an hireling, and not the shepherd, whose own the sheep are not, seeth the wolf coming, and leaveth the sheep, and fleeth: and the wolf catcheth them, and scattereth the sheep.
kintu yO janO mESapAlakO na, arthAd yasya mESA nijA na bhavanti, ya EtAdRzO vaitanikaH sa vRkam AgacchantaM dRSTvA mEjavrajaM vihAya palAyatE, tasmAd vRkastaM vrajaM dhRtvA vikirati|
13 The hireling fleeth, because he is an hireling, and careth not for the sheep.
vaitanikaH palAyatE yataH sa vEtanArthI mESArthaM na cintayati|
14 I am the good shepherd, and know my sheep, and am known by mine.
ahamEva satyO mESapAlakaH, pitA mAM yathA jAnAti, ahanjca yathA pitaraM jAnAmi,
15 As the Father knoweth me, even so I know the Father: and I lay down my life for the sheep.
tathA nijAn mESAnapi jAnAmi, mESAzca mAM jAnAnti, ahanjca mESArthaM prANatyAgaM karOmi|
16 And other sheep I have, which are not of this fold: them also I must bring, and they shall hear my voice; and there shall be one fold, and one shepherd.
aparanjca Etad gRhIya mESEbhyO bhinnA api mESA mama santi tE sakalA AnayitavyAH; tE mama zabdaM zrOSyanti tata EkO vraja EkO rakSakO bhaviSyati|
17 Therefore doth my Father love me, because I lay down my life, that I may take it again.
prANAnahaM tyaktvA punaH prANAn grahISyAmi, tasmAt pitA mayi snEhaM karOti|
18 No man taketh it from me, but I lay it down of myself. I have power to lay it down, and I have power to take it again. This commandment have I received from my Father.
kazcijjanO mama prANAn hantuM na zaknOti kintu svayaM tAn samarpayAmi tAn samarpayituM punargrahItunjca mama zaktirAstE bhAramimaM svapituH sakAzAt prAptOham|
19 There was a division therefore again among the Jews for these sayings.
asmAdupadEzAt punazca yihUdIyAnAM madhyE bhinnavAkyatA jAtA|
20 And many of them said, He hath a demon, and is mad; why hear ye him?
tatO bahavO vyAharan ESa bhUtagrasta unmattazca, kuta Etasya kathAM zRNutha?
21 Others said, These are not the words of him that hath a demon. Can a demon open the eyes of the blind?
kEcid avadan Etasya kathA bhUtagrastasya kathAvanna bhavanti, bhUtaH kim andhAya cakSuSI dAtuM zaknOti?
22 And it was at Jerusalem the feast of the dedication, and it was winter.
zItakAlE yirUzAlami mandirOtsargaparvvaNyupasthitE
23 And Jesus walked in the temple in Solomon’s porch.
yIzuH sulEmAnO niHsArENa gamanAgamanE karOti,
24 Then came the Jews around him, and said to him, How long dost thou make us to doubt? If thou art the Christ, tell us plainly.
Etasmin samayE yihUdIyAstaM vESTayitvA vyAharan kati kAlAn asmAkaM vicikitsAM sthApayiSyAmi? yadyabhiSiktO bhavati tarhi tat spaSTaM vada|
25 Jesus answered them, I told you, and ye believed not: the works that I do in my Father’s name, they bear witness concerning me.
tadA yIzuH pratyavadad aham acakathaM kintu yUyaM na pratItha, nijapitu rnAmnA yAM yAM kriyAM karOmi sA kriyaiva mama sAkSisvarUpA|
26 But ye believe not, because ye are not of my sheep, as I said to you.
kintvahaM pUrvvamakathayaM yUyaM mama mESA na bhavatha, kAraNAdasmAn na vizvasitha|
27 My sheep hear my voice, and I know them, and they follow me:
mama mESA mama zabdaM zRNvanti tAnahaM jAnAmi tE ca mama pazcAd gacchanti|
28 And I give to them eternal life; and they shall never perish, neither shall any pluck them out of my hand. (aiōn g165, aiōnios g166)
ahaM tEbhyO'nantAyu rdadAmi, tE kadApi na naMkSyanti kOpi mama karAt tAn harttuM na zakSyati| (aiōn g165, aiōnios g166)
29 My Father, who gave them to me, is greater than all; and no man is able to pluck them out of my Father’s hand.
yO mama pitA tAn mahyaM dattavAn sa sarvvasmAt mahAn, kOpi mama pituH karAt tAn harttuM na zakSyati|
30 I and my Father are one.
ahaM pitA ca dvayOrEkatvam|
31 Then the Jews took up stones again to stone him.
tatO yihUdIyAH punarapi taM hantuM pASANAn udatOlayan|
32 Jesus answered them, Many good works have I shown you from my Father; for which of those works do ye stone me?
yIzuH kathitavAn pituH sakAzAd bahUnyuttamakarmmANi yuSmAkaM prAkAzayaM tESAM kasya karmmaNaH kAraNAn mAM pASANairAhantum udyatAH stha?
33 The Jews answered him, saying, For a good work we stone thee not; but for blasphemy; and because that thou, being a man, makest thyself God.
yihUdIyAH pratyavadan prazastakarmmahEtO rna kintu tvaM mAnuSaH svamIzvaram uktvEzvaraM nindasi kAraNAdasmAt tvAM pASANairhanmaH|
34 Jesus answered them, Is it not written in your law, I said, Ye are gods?
tadA yIzuH pratyuktavAn mayA kathitaM yUyam IzvarA EtadvacanaM yuSmAkaM zAstrE likhitaM nAsti kiM?
35 If he called them gods, to whom the word of God came, and the scripture cannot be broken;
tasmAd yESAm uddEzE Izvarasya kathA kathitA tE yadIzvaragaNA ucyantE dharmmagranthasyApyanyathA bhavituM na zakyaM,
36 Say ye of him, whom the Father hath sanctified, and sent into the world, Thou blasphemest; because I said, I am the Son of God?
tarhyAham Izvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiSiktaM jagati prEritanjca pumAMsaM katham IzvaranindakaM vAdaya?
37 If I do not the works of my Father, believe me not.
yadyahaM pituH karmma na karOmi tarhi mAM na pratIta;
38 But if I do, though ye believe not me, believe the works: that ye may know, and believe, that the Father is in me, and I in him.
kintu yadi karOmi tarhi mayi yuSmAbhiH pratyayE na kRtE'pi kAryyE pratyayaH kriyatAM, tatO mayi pitAstIti pitaryyaham asmIti ca kSAtvA vizvasiSyatha|
39 Therefore they sought again to take him: but he escaped from their hand,
tadA tE punarapi taM dharttum acESTanta kintu sa tESAM karEbhyO nistIryya
40 And went away again beyond Jordan into the place where John at first baptized; and there he abode.
puna ryarddan adyAstaTE yatra purvvaM yOhan amajjayat tatrAgatya nyavasat|
41 And many resorted to him, and said, John performed no miracle: but all things that John spoke of this man were true.
tatO bahavO lOkAstatsamIpam Agatya vyAharan yOhan kimapyAzcaryyaM karmma nAkarOt kintvasmin manuSyE yA yaH kathA akathayat tAH sarvvAH satyAH;
42 And many believed on him there.
tatra ca bahavO lOkAstasmin vyazvasan|

< John 10 >