< Galatians 1 >

1 Paul, an apostle, ( not from men, neither by man, but by Jesus Christ, and God the Father, who raised him from the dead; )
manuSyEbhyO nahi manuSyairapi nahi kintu yIzukhrISTEna mRtagaNamadhyAt tasyOtthApayitrA pitrEzvarENa ca prEritO yO'haM paulaH sO'haM
2 And all the brethren who are with me, to the churches of Galatia:
matsahavarttinO bhrAtarazca vayaM gAlAtIyadEzasthAH samitIH prati patraM likhAmaH|
3 Grace be to you and peace from God the Father, and from our Lord Jesus Christ,
pitrEzvarENAsmAMka prabhunA yIzunA khrISTEna ca yuSmabhyam anugrahaH zAntizca dIyatAM|
4 Who gave himself for our sins, that he might deliver us from this present evil world, according to the will of God and our Father: (aiōn g165)
asmAkaM tAtEzvarEsyEcchAnusArENa varttamAnAt kutsitasaMsArAd asmAn nistArayituM yO (aiōn g165)
5 To whom be glory for ever and ever. Amen. (aiōn g165)
yIzurasmAkaM pApahEtOrAtmOtsargaM kRtavAn sa sarvvadA dhanyO bhUyAt| tathAstu| (aiōn g165)
6 I marvel that ye are so soon turning from him that called you into the grace of Christ to another gospel:
khrISTasyAnugrahENa yO yuSmAn AhUtavAn tasmAnnivRtya yUyam atitUrNam anyaM susaMvAdam anvavarttata tatrAhaM vismayaM manyE|
7 Which is not another; but there are some that trouble you, and would pervert the gospel of Christ.
sO'nyasusaMvAdaH susaMvAdO nahi kintu kEcit mAnavA yuSmAn canjcalIkurvvanti khrISTIyasusaMvAdasya viparyyayaM karttuM cESTantE ca|
8 But though we, or an angel from heaven, should preach any other gospel to you than that which we have preached to you, let him be accursed.
yuSmAkaM sannidhau yaH susaMvAdO'smAbhi rghOSitastasmAd anyaH susaMvAdO'smAkaM svargIyadUtAnAM vA madhyE kEnacid yadi ghOSyatE tarhi sa zaptO bhavatu|
9 As we said before, so I say now again, If any man preacheth any other gospel to you than that ye have received, let him be accursed.
pUrvvaM yadvad akathayAma, idAnImahaM punastadvat kathayAmi yUyaM yaM susaMvAdaM gRhItavantastasmAd anyO yEna kEnacid yuSmatsannidhau ghOSyatE sa zaptO bhavatu|
10 For do I now seek the favour of men, or God? or do I seek to please men? for if I yet pleased men, I should not be the servant of Christ.
sAmprataM kamaham anunayAmi? IzvaraM kiMvA mAnavAn? ahaM kiM mAnuSEbhyO rOcituM yatE? yadyaham idAnImapi mAnuSEbhyO ruruciSEya tarhi khrISTasya paricArakO na bhavAmi|
11 But I make known to you, brethren, that the gospel which was preached by me is not according to man.
hE bhrAtaraH, mayA yaH susaMvAdO ghOSitaH sa mAnuSAnna labdhastadahaM yuSmAn jnjApayAmi|
12 For I neither received it from man, neither was I taught it, but by the revelation of Jesus Christ.
ahaM kasmAccit manuSyAt taM na gRhItavAn na vA zikSitavAn kEvalaM yIzOH khrISTasya prakAzanAdEva|
13 For ye have heard of my former manner of life in time past in the Jews’ religion, that beyond measure I persecuted the church of God, and wasted it:
purA yihUdimatAcArI yadAham AsaM tadA yAdRzam AcaraNam akaravam Izvarasya samitiM pratyatIvOpadravaM kurvvan yAdRk tAM vyanAzayaM tadavazyaM zrutaM yuSmAbhiH|
14 And profited in the Jews’ religion above many my equals in my own nation, being more exceedingly zealous of the traditions of my fathers.
aparanjca pUrvvapuruSaparamparAgatESu vAkyESvanyApEkSAtIvAsaktaH san ahaM yihUdidharmmatE mama samavayaskAn bahUn svajAtIyAn atyazayi|
15 But when it pleased God, who separated me from my mother’s womb, and called me by his grace,
kinjca ya IzvarO mAtRgarbhasthaM mAM pRthak kRtvA svIyAnugrahENAhUtavAn
16 To reveal his Son in me, that I might preach him among the Gentiles; immediately I conferred not with flesh and blood:
sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA
17 Neither did I go to Jerusalem to them who were apostles before me; but I went into Arabia, and returned again to Damascus.
pUrvvaniyuktAnAM prEritAnAM samIpaM yirUzAlamaM na gatvAravadEzaM gatavAn pazcAt tatsthAnAd dammESakanagaraM parAvRtyAgatavAn|
18 Then after three years I went to Jerusalem to see Peter, and abode with him fifteen days.
tataH paraM varSatrayE vyatItE'haM pitaraM sambhASituM yirUzAlamaM gatvA panjcadazadinAni tEna sArddham atiSThaM|
19 But I saw no other of the apostles, except James the Lord’s brother.
kintu taM prabhO rbhrAtaraM yAkUbanjca vinA prEritAnAM nAnyaM kamapyapazyaM|
20 Now the things which I write to you, behold, before God, I lie not.
yAnyEtAni vAkyAni mayA likhyantE tAnyanRtAni na santi tad IzvarO jAnAti|
21 Afterwards I came into the regions of Syria and Cilicia;
tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|
22 And was unknown by face to the churches of Judaea which were in Christ:
tadAnIM yihUdAdEzasthAnAM khrISTasya samitInAM lOkAH sAkSAt mama paricayamaprApya kEvalaM janazrutimimAM labdhavantaH,
23 But they had heard only, That he who persecuted us in times past now preacheth the faith which once he destroyed.
yO janaH pUrvvam asmAn pratyupadravamakarOt sa tadA yaM dharmmamanAzayat tamEvEdAnIM pracArayatIti|
24 And they glorified God in me.
tasmAt tE mAmadhIzvaraM dhanyamavadan|

< Galatians 1 >