< Ephesians 6 >

1 Children, obey your parents in the Lord: for this is right.
hE bAlakAH, yUyaM prabhum uddizya pitrOrAjnjAgrAhiNO bhavata yatastat nyAyyaM|
2 Honour thy father and mother; ( which is the first commandment with promise; )
tvaM nijapitaraM mAtaranjca sammanyasvEti yO vidhiH sa pratijnjAyuktaH prathamO vidhiH
3 That it may be well with thee, and thou mayest live long on the earth.
phalatastasmAt tava kalyANaM dEzE ca dIrghakAlam Ayu rbhaviSyatIti|
4 And, ye fathers, provoke not your children to wrath: but bring them up in the nurture and admonition of the Lord.
aparaM hE pitaraH, yUyaM svabAlakAn mA rOSayata kintu prabhO rvinItyAdEzAbhyAM tAn vinayata|
5 Servants, be obedient to them that are your masters according to the flesh, with fear and trembling, in singleness of your heart, as to Christ;
hE dAsAH, yUyaM khrISTam uddizya sabhayAH kampAnvitAzca bhUtvA saralAntaHkaraNairaihikaprabhUnAm AjnjAgrAhiNO bhavata|
6 Not with eyeservice, as menpleasers; but as the servants of Christ, doing the will of God from the heart;
dRSTigOcarIyaparicaryyayA mAnuSEbhyO rOcituM mA yatadhvaM kintu khrISTasya dAsA iva niviSTamanObhirIzcarasyEcchAM sAdhayata|
7 With good will doing service, as to the Lord, and not to men:
mAnavAn anuddizya prabhumEvOddizya sadbhAvEna dAsyakarmma kurudhvaM|
8 Knowing that whatever good thing any man doeth, the same shall he receive from the Lord, whether he be bond or free.
dAsamuktayO ryEna yat satkarmma kriyatE tEna tasya phalaM prabhutO lapsyata iti jAnIta ca|
9 And, ye masters, do the same things to them, forbearing threatening: knowing that your Master also is in heaven; neither is there respect of persons with him.
aparaM hE prabhavaH, yuSmAbhi rbhartsanaM vihAya tAn prati nyAyyAcaraNaM kriyatAM yazca kasyApi pakSapAtaM na karOti yuSmAkamapi tAdRza EkaH prabhuH svargE vidyata iti jnjAyatAM|
10 Finally, my brethren, be strong in the Lord, and in the power of his might.
adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|
11 Put on the whole armour of God, that ye may be able to stand against the wiles of the devil.
yUyaM yat zayatAnazchalAni nivArayituM zaknutha tadartham IzvarIyasusajjAM paridhaddhvaM|
12 For we wrestle not against flesh and blood, but against principalities, against powers, against the rulers of the darkness of this world, against spiritual wickedness in high places. (aiōn g165)
yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE| (aiōn g165)
13 Therefore take up the whole armour of God, that ye may be able to withstand in the evil day, and having done all, to stand.
atO hEtO ryUyaM yayA saMkulE dinE'vasthAtuM sarvvANi parAjitya dRPhAH sthAtunjca zakSyatha tAm IzvarIyasusajjAM gRhlIta|
14 Stand therefore, having your loins girt about with truth, and having on the breastplate of righteousness;
vastutastu satyatvEna zRgkhalEna kaTiM baddhvA puNyEna varmmaNA vakSa AcchAdya
15 And your feet shod with the preparation of the gospel of peace;
zAntEH suvArttayA jAtam utsAhaM pAdukAyugalaM padE samarpya tiSThata|
16 Above all, taking the shield of faith, with which ye shall be able to put out all the fiery darts of the wicked.
yEna ca duSTAtmanO'gnibANAn sarvvAn nirvvApayituM zakSyatha tAdRzaM sarvvAcchAdakaM phalakaM vizvAsaM dhArayata|
17 And take the helmet of salvation, and the sword of the Spirit, which is the word of God:
zirastraM paritrANam AtmanaH khagganjcEzvarasya vAkyaM dhArayata|
18 Praying always with all prayer and supplication in the Spirit, and watching for this purpose with all perseverance and supplication for all saints;
sarvvasamayE sarvvayAcanEna sarvvaprArthanEna cAtmanA prArthanAM kurudhvaM tadarthaM dRPhAkAgkSayA jAgrataH sarvvESAM pavitralOkAnAM kRtE sadA prArthanAM kurudhvaM|
19 And for me, that utterance may be given to me, that I may open my mouth boldly, to make known the mystery of the gospel,
ahanjca yasya susaMvAdasya zRgkhalabaddhaH pracArakadUtO'smi tam upayuktEnOtsAhEna pracArayituM yathA zaknuyAM
20 For which I am an ambassador in bonds: that in it I may speak boldly, as I ought to speak.
tathA nirbhayEna svarENOtsAhEna ca susaMvAdasya nigUPhavAkyapracArAya vaktRtA yat mahyaM dIyatE tadarthaM mamApi kRtE prArthanAM kurudhvaM|
21 But that ye also may know my affairs, and how I do, Tychicus, a beloved brother and faithful minister in the Lord, shall make known to you all things:
aparaM mama yAvasthAsti yacca mayA kriyatE tat sarvvaM yad yuSmAbhi rjnjAyatE tadarthaM prabhunA priyabhrAtA vizvAsyaH paricArakazca tukhikO yuSmAn tat jnjApayiSyati|
22 Whom I have sent to you for the same purpose, that ye may know our affairs, and that he may comfort your hearts.
yUyaM yad asmAkam avasthAM jAnItha yuSmAkaM manAMsi ca yat sAntvanAM labhantE tadarthamEvAhaM yuSmAkaM sannidhiM taM prESitavAna|
23 Peace be to the brethren, and love with faith, from God the Father and the Lord Jesus Christ.
aparam IzvaraH prabhu ryIzukhrISTazca sarvvEbhyO bhrAtRbhyaH zAntiM vizvAsasahitaM prEma ca dEyAt|
24 Grace be with all them that love our Lord Jesus Christ in sincerity. Amen. To the Ephesians written from Rome, by Tychicus.
yE kEcit prabhau yIzukhrISTE'kSayaM prEma kurvvanti tAn prati prasAdO bhUyAt| tathAstu|

< Ephesians 6 >