< Acts 2 >

1 And when the day of Pentecost was fully come, they were all with one accord in one place.
aparanjca nistArOtsavAt paraM panjcAzattamE dinE samupasthitE sati tE sarvvE EkAcittIbhUya sthAna Ekasmin militA Asan|
2 And suddenly there came a sound from heaven as of a rushing mighty wind, and it filled all the house where they were sitting.
EtasminnEva samayE'kasmAd AkAzAt pracaNPAtyugravAyOH zabdavad EkaH zabda Agatya yasmin gRhE ta upAvizan tad gRhaM samastaM vyApnOt|
3 And there appeared to them cloven tongues as of fire, and it sat upon each of them.
tataH paraM vahnizikhAsvarUpA jihvAH pratyakSIbhUya vibhaktAH satyaH pratijanOrddhvE sthagitA abhUvan|
4 And they were all filled with the Holy Spirit, and began to speak in other tongues, as the Spirit gave them utterance.
tasmAt sarvvE pavitrENAtmanA paripUrNAH santa AtmA yathA vAcitavAn tadanusArENAnyadEzIyAnAM bhASA uktavantaH|
5 And there were dwelling at Jerusalem Jews, devout men, from every nation under heaven.
tasmin samayE pRthivIsthasarvvadEzEbhyO yihUdIyamatAvalambinO bhaktalOkA yirUzAlami prAvasan;
6 Now when this was noised abroad, the multitude came together, and were confounded, because every man heard them speak in his own language.
tasyAH kathAyAH kiMvadantyA jAtatvAt sarvvE lOkA militvA nijanijabhASayA ziSyANAM kathAkathanaM zrutvA samudvignA abhavan|
7 And they were all amazed and marvelled, saying one to another, Behold, are not all these who speak Galilaeans?
sarvvaEva vismayApannA AzcaryyAnvitAzca santaH parasparaM uktavantaH pazyata yE kathAM kathayanti tE sarvvE gAlIlIyalOkAH kiM na bhavanti?
8 And how do we hear every man in our own language, in which we were born?
tarhi vayaM pratyEkazaH svasvajanmadEzIyabhASAbhiH kathA EtESAM zRNumaH kimidaM?
9 Parthians, and Medes, and Elamites, and the dwellers in Mesopotamia, and in Judaea, and Cappadocia, in Pontus, and Asia,
pArthI-mAdI-arAmnaharayimdEzanivAsimanO yihUdA-kappadakiyA-panta-AziyA-
10 Phrygia, and Pamphylia, in Egypt, and in the parts of Libya about Cyrene, and strangers of Rome, Jews and proselytes,
phrugiyA-pamphuliyA-misaranivAsinaH kurINInikaTavarttilUbIyapradEzanivAsinO rOmanagarAd AgatA yihUdIyalOkA yihUdIyamatagrAhiNaH krItIyA arAbIyAdayO lOkAzca yE vayam
11 Cretes and Arabians, we hear them speak in our tongues the wonderful works of God.
asmAkaM nijanijabhASAbhirEtESAm IzvarIyamahAkarmmavyAkhyAnaM zRNumaH|
12 And they were all amazed, and were perplexed, saying one to another, What meaneth this?
itthaM tE sarvvaEva vismayApannAH sandigdhacittAH santaH parasparamUcuH, asya kO bhAvaH?
13 Others mocking said, These men are full of new wine.
aparE kEcit parihasya kathitavanta EtE navInadrAkSArasEna mattA abhavan|
14 But Peter, standing up with the eleven, lifted up his voice, and said to them, Ye men of Judaea, and all ye that dwell at Jerusalem, be this known to you, and hearken to my words:
tadA pitara EkAdazabhi rjanaiH sAkaM tiSThan tAllOkAn uccaiHkAram avadat, hE yihUdIyA hE yirUzAlamnivAsinaH sarvvE, avadhAnaM kRtvA madIyavAkyaM budhyadhvaM|
15 For these are not drunk, as ye suppose, seeing it is but the third hour of the day.
idAnIm EkayAmAd adhikA vElA nAsti tasmAd yUyaM yad anumAtha mAnavA imE madyapAnEna mattAstanna|
16 But this is that which was spoken by the prophet Joel;
kintu yOyElbhaviSyadvaktraitadvAkyamuktaM yathA,
17 And it shall come to pass in the last days, saith God, I will pour out of my Spirit upon all flesh: and your sons and your daughters shall prophesy, and your young men shall see visions, and your old men shall dream dreams:
IzvaraH kathayAmAsa yugAntasamayE tvaham| varSiSyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiSyanti kanyAH putrAzca vastutaH|pratyAdEzanjca prApsyanti yuSmAkaM yuvamAnavAH| tathA prAcInalOkAstu svapnAn drakSyanti nizcitaM|
18 And on my servants and on my handmaidens I will, in those, days pour out of my Spirit; and they shall prophesy:
varSiSyAmi tadAtmAnaM dAsadAsIjanOpiri| tEnaiva bhAvivAkyaM tE vadiSyanti hi sarvvazaH|
19 And I will show wonders in heaven above, and signs on the earth beneath; blood, and fire, and vapour of smoke:
UrddhvasthE gagaNE caiva nIcasthE pRthivItalE| zONitAni bRhadbhAnUn ghanadhUmAdikAni ca| cihnAni darzayiSyAmi mahAzcaryyakriyAstathA|
20 The sun shall be turned into darkness, and the moon into blood, before that great and notable day of the Lord come:
mahAbhayAnakasyaiva taddinasya parEzituH| purAgamAd raviH kRSNO raktazcandrO bhaviSyataH|
21 And it shall come to pass, that whoever shall call on the name of the Lord shall be saved.
kintu yaH paramEzasya nAmni samprArthayiSyatE| saEva manujO nUnaM paritrAtO bhaviSyati||
22 Ye men of Israel, hear these words; Jesus of Nazareth, a man approved by God among you by miracles and wonders and signs, which God did by him in the midst of you, as ye yourselves also know:
atO hE isrAyElvaMzIyalOkAH sarvvE kathAyAmEtasyAm manO nidhaddhvaM nAsaratIyO yIzurIzvarasya manOnItaH pumAn Etad IzvarastatkRtairAzcaryyAdbhutakarmmabhi rlakSaNaizca yuSmAkaM sAkSAdEva pratipAditavAn iti yUyaM jAnItha|
23 Him, being delivered by the determinate counsel and foreknowledge of God, ye have taken, and by wicked hands have crucified and slain:
tasmin yIzau Izvarasya pUrvvanizcitamantraNAnirUpaNAnusArENa mRtyau samarpitE sati yUyaM taM dhRtvA duSTalOkAnAM hastaiH kruzE vidhitvAhata|
24 Whom God hath raised up, having loosed the pains of death: because it was not possible that he should be held by it.
kintvIzvarastaM nidhanasya bandhanAnmOcayitvA udasthApayat yataH sa mRtyunA baddhastiSThatIti na sambhavati|
25 For David speaketh concerning him, I saw the Lord always before my face, for he is on my right hand, that I should not be moved:
Etastin dAyUdapi kathitavAn yathA, sarvvadA mama sAkSAttaM sthApaya paramEzvaraM| sthitE maddakSiNE tasmin skhaliSyAmi tvahaM nahi|
26 Therefore did my heart rejoice, and my tongue was glad; moreover also my flesh shall rest in hope:
AnandiSyati taddhEtO rmAmakInaM manastu vai| AhlAdiSyati jihvApi madIyA tu tathaiva ca| pratyAzayA zarIrantu madIyaM vaizayiSyatE|
27 Because thou wilt not leave my soul in hell, neither wilt thou allow thy Holy One to see corruption. (Hadēs g86)
paralOkE yatO hEtOstvaM mAM naiva hi tyakSyasi| svakIyaM puNyavantaM tvaM kSayituM naiva dAsyasi| EvaM jIvanamArgaM tvaM mAmEva darzayiSyasi| (Hadēs g86)
28 Thou hast made known to me the ways of life; thou shalt make me full of joy with thy countenance.
svasammukhE ya AnandO dakSiNE svasya yat sukhaM| anantaM tEna mAM pUrNaM kariSyasi na saMzayaH||
29 Men, brethren, let me freely speak to you concerning the patriarch David, that he is both dead and buried, and his sepulchre is with us to this day.
hE bhrAtarO'smAkaM tasya pUrvvapuruSasya dAyUdaH kathAM spaSTaM kathayituM mAm anumanyadhvaM, sa prANAn tyaktvA zmazAnE sthApitObhavad adyApi tat zmazAnam asmAkaM sannidhau vidyatE|
30 Therefore being a prophet, and knowing that God had sworn to him with an oath, that from the fruit of his loins, according to the flesh, he would raise up Christ to sit on his throne;
phalatO laukikabhAvEna dAyUdO vaMzE khrISTaM janma grAhayitvA tasyaiva siMhAsanE samuvESTuM tamutthApayiSyati paramEzvaraH zapathaM kutvA dAyUdaH samIpa imam aggIkAraM kRtavAn,
31 He seeing this before spoke of the resurrection of Christ, that his soul was not left in hell, neither did his flesh see corruption. (Hadēs g86)
iti jnjAtvA dAyUd bhaviSyadvAdI san bhaviSyatkAlIyajnjAnEna khrISTOtthAnE kathAmimAM kathayAmAsa yathA tasyAtmA paralOkE na tyakSyatE tasya zarIranjca na kSESyati; (Hadēs g86)
32 This Jesus hath God raised up, of which we all are witnesses.
ataH paramEzvara EnaM yIzuM zmazAnAd udasthApayat tatra vayaM sarvvE sAkSiNa AsmahE|
33 Therefore being by the right hand of God exalted, and having received from the Father the promise of the Holy Spirit, he hath shed forth this, which ye now see and hear.
sa Izvarasya dakSiNakarENOnnatiM prApya pavitra Atmina pitA yamaggIkAraM kRtavAn tasya phalaM prApya yat pazyatha zRNutha ca tadavarSat|
34 For David did not ascend into the heavens: but he saith himself, The LORD said to my Lord, Sit thou on my right hand,
yatO dAyUd svargaM nArurOha kintu svayam imAM kathAm akathayad yathA, mama prabhumidaM vAkyamavadat paramEzvaraH|
35 Until I make thy foes thy footstool.
tava zatrUnahaM yAvat pAdapIThaM karOmi na| tAvat kAlaM madIyE tvaM dakSavArzva upAviza|
36 Therefore let all the house of Israel know assuredly, that God hath made that same Jesus, whom ye have crucified, both Lord and Christ.
atO yaM yIzuM yUyaM kruzE'hata paramEzvarastaM prabhutvAbhiSiktatvapadE nyayuMktEti isrAyElIyA lOkA nizcitaM jAnantu|
37 Now when they heard this, they were pricked in their heart, and said to Peter and to the rest of the apostles, Men, brethren, what shall we do?
EtAdRzIM kathAM zrutvA tESAM hRdayAnAM vidIrNatvAt tE pitarAya tadanyaprEritEbhyazca kathitavantaH, hE bhrAtRgaNa vayaM kiM kariSyAmaH?
38 Then Peter said to them, Repent ye, and each one of you be baptized in the name of Jesus Christ for the remission of sins, and ye shall receive the gift of the Holy Spirit.
tataH pitaraH pratyavadad yUyaM sarvvE svaM svaM manaH parivarttayadhvaM tathA pApamOcanArthaM yIzukhrISTasya nAmnA majjitAzca bhavata, tasmAd dAnarUpaM paritram AtmAnaM lapsyatha|
39 For the promise is to you, and to your children, and to all that are afar off, even as many as the Lord our God shall call.
yatO yuSmAkaM yuSmatsantAnAnAnjca dUrasthasarvvalOkAnAnjca nimittam arthAd asmAkaM prabhuH paramEzvarO yAvatO lAkAn AhvAsyati tESAM sarvvESAM nimittam ayamaggIkAra AstE|
40 And with many other words did he testify and exhort, saying, Save yourselves from this perverse generation.
EtadanyAbhi rbahukathAbhiH pramANaM datvAkathayat EtEbhyO vipathagAmibhyO varttamAnalOkEbhyaH svAn rakSata|
41 Then they that gladly received his word were baptized: and the same day there were added to them about three thousand souls.
tataH paraM yE sAnandAstAM kathAm agRhlan tE majjitA abhavan| tasmin divasE prAyENa trINi sahasrANi lOkAstESAM sapakSAH santaH
42 And they continued steadfastly in the apostles’ doctrine and fellowship, and in breaking of bread, and in prayers.
prEritAnAm upadEzE saggatau pUpabhanjjanE prArthanAsu ca manaHsaMyOgaM kRtvAtiSThan|
43 And fear came upon every soul: and many wonders and signs were done by the apostles.
prEritai rnAnAprakAralakSaNESu mahAzcaryyakarmamasu ca darzitESu sarvvalOkAnAM bhayamupasthitaM|
44 And all that believed were together, and had all things in common;
vizvAsakAriNaH sarvva ca saha tiSThanataH| svESAM sarvvAH sampattIH sAdhAraNyEna sthApayitvAbhunjjata|
45 And sold their possessions and goods, and parted them to all men, as every man had need.
phalatO gRhANi dravyANi ca sarvvANi vikrIya sarvvESAM svasvaprayOjanAnusArENa vibhajya sarvvEbhyO'dadan|
46 And they, continuing daily with one accord in the temple, and breaking bread from house to house, ate their food with gladness and singleness of heart,
sarvva EkacittIbhUya dinE dinE mandirE santiSThamAnA gRhE gRhE ca pUpAnabhanjjanta Izvarasya dhanyavAdaM kurvvantO lOkaiH samAdRtAH paramAnandEna saralAntaHkaraNEna bhOjanaM pAnanjcakurvvan|
47 Praising God, and having favour with all the people. And the Lord added to the church daily such as should be saved.
paramEzvarO dinE dinE paritrANabhAjanai rmaNPalIm avarddhayat|

< Acts 2 >