< Acts 14 >

1 And it came to pass in Iconium, that they went both together into the synagogue of the Jews, and so spoke, that a great multitude both of the Jews and also of the Greeks believed.
tau dvau janau yugapad ikaniyanagarasthayihUdIyAnAM bhajanabhavanaM gatvA yathA bahavO yihUdIyA anyadEzIyalOkAzca vyazvasan tAdRzIM kathAM kathitavantau|
2 But the unbelieving Jews stirred up the Gentiles, and made their minds evil affected against the brethren.
kintu vizvAsahInA yihUdIyA anyadEzIyalOkAn kupravRttiM grAhayitvA bhrAtRgaNaM prati tESAM vairaM janitavantaH|
3 A long time therefore they abode speaking boldly in the Lord, who gave testimony to the word of his grace, and granted signs and wonders to be done by their hands.
ataH svAnugrahakathAyAH pramANaM datvA tayO rhastai rbahulakSaNam adbhutakarmma ca prAkAzayad yaH prabhustasya kathA akSObhEna pracAryya tau tatra bahudinAni samavAtiSThEtAM|
4 But the multitude of the city was divided: and part held with the Jews, and part with the apostles.
kintu kiyantO lOkA yihUdIyAnAM sapakSAH kiyantO lOkAH prEritAnAM sapakSA jAtAH, atO nAgarikajananivahamadhyE bhinnavAkyatvam abhavat|
5 And when there was an assault made both of the Gentiles, and also of the Jews with their rulers, to use them despitefully, and to stone them,
anyadEzIyA yihUdIyAstESAm adhipatayazca daurAtmyaM kutvA tau prastarairAhantum udyatAH|
6 Being aware of it, they fled to Lystra and Derbe, cities of Lycaonia, and to the surrounding region:
tau tadvArttAM prApya palAyitvA lukAyaniyAdEzasyAntarvvarttilustrAdarbbO
7 And there they preached the gospel.
tatsamIpasthadEzanjca gatvA tatra susaMvAdaM pracArayatAM|
8 And there sat a certain man at Lystra, impotent in his feet, being a cripple from his mother’s womb, who had never walked:
tatrObhayapAdayOzcalanazaktihInO janmArabhya khanjjaH kadApi gamanaM nAkarOt EtAdRza EkO mAnuSO lustrAnagara upavizya paulasya kathAM zrutavAn|
9 The same heard Paul speak: who steadfastly beholding him, and perceiving that he had faith to be healed,
Etasmin samayE paulastamprati dRSTiM kRtvA tasya svAsthyE vizvAsaM viditvA prOccaiH kathitavAn
10 Said with a loud voice, Stand upright on thy feet. And he leaped and walked.
padbhyAmuttiSThan Rju rbhava|tataH sa ullamphaM kRtvA gamanAgamanE kutavAn|
11 And when the people saw what Paul had done, they lifted up their voices, saying in the speech of Lycaonia, The gods have come down to us in the likeness of men.
tadA lOkAH paulasya tat kAryyaM vilOkya lukAyanIyabhASayA prOccaiH kathAmEtAM kathitavantaH, dEvA manuSyarUpaM dhRtvAsmAkaM samIpam avArOhan|
12 And they called Barnabas, Jupiter; and Paul, Mercury, because he was the chief speaker.
tE barNabbAM yUpitaram avadan paulazca mukhyO vaktA tasmAt taM markuriyam avadan|
13 Then the priest of Jupiter, who was before their city, brought oxen and garlands to the gates, and would have done sacrifice with the people.
tasya nagarasya sammukhE sthApitasya yUpitaravigrahasya yAjakO vRSAn puSpamAlAzca dvArasamIpam AnIya lOkaiH sarddhaM tAvuddizya samutsRjya dAtum udyataH|
14 Which when the apostles, Barnabas and Paul, heard of, they tore their clothes, and ran in among the people, crying out,
tadvArttAM zrutvA barNabbApaulau svIyavastrANi chitvA lOkAnAM madhyaM vEgEna pravizya prOccaiH kathitavantau,
15 And saying, Sirs, why do ye these things? We also are men of like passions with you, and preach to you that ye should turn from these vanities to the living God, who made heaven, and earth, and the sea, and all things that are in them:
hE mahEcchAH kuta EtAdRzaM karmma kurutha? AvAmapi yuSmAdRzau sukhaduHkhabhOginau manuSyau, yuyam EtAH sarvvA vRthAkalpanAH parityajya yathA gagaNavasundharAjalanidhInAM tanmadhyasthAnAM sarvvESAnjca sraSTAramamaram IzvaraM prati parAvarttadhvE tadartham AvAM yuSmAkaM sannidhau susaMvAdaM pracArayAvaH|
16 Who in times past allowed all nations to walk in their own ways.
sa IzvaraH pUrvvakAlE sarvvadEzIyalOkAn svasvamArgE calitumanumatiM dattavAn,
17 Nevertheless he left not himself without witness, in that he did good, and gave us rain from heaven, and fruitful seasons, filling our hearts with food and gladness.
tathApi AkAzAt tOyavarSaNEna nAnAprakArazasyOtpatyA ca yuSmAkaM hitaiSI san bhakSyairAnanadEna ca yuSmAkam antaHkaraNAni tarpayan tAni dAnAni nijasAkSisvarUpANi sthapitavAn|
18 And with these sayings they scarce restrained the people, from doing sacrifice to them.
kintu tAdRzAyAM kathAyAM kathitAyAmapi tayOH samIpa utsarjanAt lOkanivahaM prAyENa nivarttayituM nAzaknutAm|
19 And there came there certain Jews from Antioch and Iconium, who persuaded the people, and, having stoned Paul, drew him out of the city, supposing him to be dead.
AntiyakhiyA-ikaniyanagarAbhyAM katipayayihUdIyalOkA Agatya lOkAn prAvarttayanta tasmAt tai paulaM prastarairAghnan tEna sa mRta iti vijnjAya nagarasya bahistam AkRSya nItavantaH|
20 But, as the disciples stood around him, he rose, and came into the city: and the next day he departed with Barnabas to Derbe.
kintu ziSyagaNE tasya caturdizi tiSThati sati sa svayam utthAya punarapi nagaramadhyaM prAvizat tatparE'hani barNabbAsahitO darbbInagaraM gatavAn|
21 And when they had preached the gospel to that city, and had taught many, they returned again to Lystra, and to Iconium, and to Antioch,
tatra susaMvAdaM pracAryya bahulOkAn ziSyAn kRtvA tau lustrAm ikaniyam AntiyakhiyAnjca parAvRtya gatau|
22 Confirming the souls of the disciples, exhorting them to continue in the faith, and that we must through much tribulation enter into the kingdom of God.
bahuduHkhAni bhuktvApIzvararAjyaM pravESTavyam iti kAraNAd dharmmamArgE sthAtuM vinayaM kRtvA ziSyagaNasya manaHsthairyyam akurutAM|
23 And when they had ordained for them elders in every church, and had prayed with fasting, they commended them to the Lord, on whom they believed.
maNPalInAM prAcInavargAn niyujya prArthanOpavAsau kRtvA yatprabhau tE vyazvasan tasya hastE tAn samarpya
24 And after they had passed throughout Pisidia, they came to Pamphylia.
pisidiyAmadhyEna pAmphuliyAdEzaM gatavantau|
25 And when they had preached the word in Perga, they went down into Attalia:
pazcAt pargAnagaraM gatvA susaMvAdaM pracAryya attAliyAnagaraM prasthitavantau|
26 And from there sailed to Antioch, where they had been commended from to the grace of God for the work which they fulfilled.
tasmAt samudrapathEna gatvA tAbhyAM yat karmma sampannaM tatkarmma sAdhayituM yannagarE dayAlOrIzvarasya hastE samarpitau jAtau tad AntiyakhiyAnagaraM gatavantA|
27 And when they had come, and had gathered the church together, they reported all that God had done with them, and that he had opened the door of faith to the Gentiles.
tatrOpasthAya tannagarasthamaNPalIM saMgRhya svAbhyAma IzvarO yadyat karmmakarOt tathA yEna prakArENa bhinnadEzIyalOkAn prati vizvAsarUpadvAram amOcayad EtAn sarvvavRttAntAn tAn jnjApitavantau|
28 And there they abode a long time with the disciples.
tatastau ziryyaiH sArddhaM tatra bahudinAni nyavasatAm|

< Acts 14 >