< 2 Corinthians 4 >

1 Therefore seeing we have this ministry, as we have received mercy, we faint not;
aparanjca vayaM karuNAbhAjO bhUtvA yad Etat paricArakapadam alabhAmahi nAtra klAmyAmaH,
2 But have renounced the hidden things of dishonesty, not walking in craftiness, nor handling the word of God deceitfully; but by manifestation of the truth commending ourselves to every man’s conscience in the sight of God.
kintu trapAyuktAni pracchannakarmmANi vihAya kuTilatAcaraNamakurvvanta IzvarIyavAkyaM mithyAvAkyairamizrayantaH satyadharmmasya prakAzanEnEzvarasya sAkSAt sarvvamAnavAnAM saMvEdagOcarE svAn prazaMsanIyAn darzayAmaH|
3 But if our gospel is hid, it is hid to them that are lost:
asmAbhi rghOSitaH susaMvAdO yadi pracchannaH; syAt tarhi yE vinaMkSyanti tESAmEva dRSTitaH sa pracchannaH;
4 In whom the god of this world hath blinded the minds of them who believe not, lest the light of the glorious gospel of Christ, who is the image of God, should shine on them. (aiōn g165)
yata Izvarasya pratimUrtti ryaH khrISTastasya tEjasaH susaMvAdasya prabhA yat tAn na dIpayEt tadartham iha lOkasya dEvO'vizvAsinAM jnjAnanayanam andhIkRtavAn EtasyOdAharaNaM tE bhavanti| (aiōn g165)
5 For we preach not ourselves, but Christ Jesus the Lord; and ourselves your servants for Jesus’ sake.
vayaM svAn ghOSayAma iti nahi kintu khrISTaM yIzuM prabhumEvAsmAMzca yIzOH kRtE yuSmAkaM paricArakAn ghOSayAmaH|
6 For God, who commanded the light to shine out of darkness, hath shone into our hearts, to give the light of the knowledge of the glory of God in the face of Jesus Christ.
ya IzvarO madhyEtimiraM prabhAM dIpanAyAdizat sa yIzukhrISTasyAsya IzvarIyatEjasO jnjAnaprabhAyA udayArtham asmAkam antaHkaraNESu dIpitavAn|
7 But we have this treasure in earthen vessels, that the excellency of the power may be of God, and not from us.
aparaM tad dhanam asmAbhi rmRNmayESu bhAjanESu dhAryyatE yataH sAdbhutA zakti rnAsmAkaM kintvIzvarasyaivEti jnjAtavyaM|
8 We are troubled on every side, yet not distressed; we are perplexed, but not in despair;
vayaM padE padE pIPyAmahE kintu nAvasIdAmaH, vayaM vyAkulAH santO'pi nirupAyA na bhavAmaH;
9 Persecuted, but not forsaken; cast down, but not destroyed;
vayaM pradrAvyamAnA api na klAmyAmaH, nipAtitA api na vinazyAmaH|
10 Always bearing about in the body the dying of the Lord Jesus, that the life also of Jesus may be made manifest in our body.
asmAkaM zarIrE khrISTasya jIvanaM yat prakAzEta tadarthaM tasmin zarIrE yIzO rmaraNamapi dhArayAmaH|
11 For we who live are always delivered to death for Jesus’ sake, that the life also of Jesus may be made manifest in our mortal flesh.
yIzO rjIvanaM yad asmAkaM marttyadEhE prakAzEta tadarthaM jIvantO vayaM yIzOH kRtE nityaM mRtyau samarpyAmahE|
12 So then death worketh in us, but life in you.
itthaM vayaM mRtyAkrAntA yUyanjca jIvanAkrAntAH|
13 We having the same spirit of faith, according as it is written, I believed, and therefore have I spoken; we also believe, and therefore speak;
vizvAsakAraNAdEva samabhASi mayA vacaH| iti yathA zAstrE likhitaM tathaivAsmAbhirapi vizvAsajanakam AtmAnaM prApya vizvAsaH kriyatE tasmAcca vacAMsi bhASyantE|
14 Knowing that he who raised the Lord Jesus shall raise us also by Jesus, and shall present us with you.
prabhu ryIzu ryEnOtthApitaH sa yIzunAsmAnapyutthApayiSyati yuSmAbhiH sArddhaM svasamIpa upasthApayiSyati ca, vayam Etat jAnImaH|
15 For all things are for your sakes, that the abundant grace may through the thanksgiving of many abound to the glory of God.
ataEva yuSmAkaM hitAya sarvvamEva bhavati tasmAd bahUnAM pracurAnugrahaprAptE rbahulOkAnAM dhanyavAdEnEzvarasya mahimA samyak prakAziSyatE|
16 For which cause we faint not; but though our outward man is perishing, yet the inward man is renewed day by day.
tatO hEtO rvayaM na klAmyAmaH kintu bAhyapuruSO yadyapi kSIyatE tathApyAntarikaH puruSO dinE dinE nUtanAyatE|
17 For our light affliction, which is but for a moment, worketh out for us a far more exceeding and eternal weight of glory; (aiōnios g166)
kSaNamAtrasthAyi yadEtat laghiSThaM duHkhaM tad atibAhulyEnAsmAkam anantakAlasthAyi gariSThasukhaM sAdhayati, (aiōnios g166)
18 While we look not at the things which are seen, but at the things which are not seen: for the things which are seen are temporal; but the things which are not seen are eternal. (aiōnios g166)
yatO vayaM pratyakSAn viSayAn anuddizyApratyakSAn uddizAmaH| yatO hEtOH pratyakSaviSayAH kSaNamAtrasthAyinaH kintvapratyakSA anantakAlasthAyinaH| (aiōnios g166)

< 2 Corinthians 4 >