< 1 Peter 5 >

1 The elders who are among you I exhort, who am also an elder, and a witness of the sufferings of Christ, and also a partaker of the glory that shall be revealed:
khrii. s.tasya kle"saanaa. m saak. sii prakaa"si. syamaa. nasya prataapasyaa. m"sii praaciina"scaaha. m yu. smaaka. m praaciinaan viniiyeda. m vadaami|
2 Feed the flock of God which is among you, taking the oversight of it, not by constraint, but willingly; not for dishonest gain, but from a ready mind;
yu. smaaka. m madhyavarttii ya ii"svarasya me. sav. rndo yuuya. m ta. m paalayata tasya viik. sa. na. m kuruta ca, aava"syakatvena nahi kintu svecchaato na va kulobhena kintvicchukamanasaa|
3 Neither as being lords over God’s heritage, but being examples to the flock.
aparam a. m"saanaam adhikaari. na iva na prabhavata kintu v. rndasya d. r.s. taantasvaruupaa bhavata|
4 And when the chief Shepherd shall appear, ye shall receive a crown of glory that fadeth not away.
tena pradhaanapaalaka upasthite yuuyam amlaana. m gauravakirii. ta. m lapsyadhve|
5 Likewise, ye younger, submit yourselves to the elder. Yea, all of you be subject one to another, and be clothed with humility: for God resisteth the proud, and giveth grace to the humble.
he yuvaana. h, yuuyamapi praaciinalokaanaa. m va"syaa bhavata sarvve ca sarvve. saa. m va"siibhuuya namrataabhara. nena bhuu. sitaa bhavata, yata. h, aatmaabhimaanilokaanaa. m vipak. so bhavatii"svara. h| kintu tenaiva namrebhya. h prasaadaad diiyate vara. h|
6 Humble yourselves therefore under the mighty hand of God, that he may exalt you in due time:
ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti. s.thata tena sa ucitasamaye yu. smaan ucciikari. syati|
7 Casting all your care upon him; for he careth for you.
yuuya. m sarvvacintaa. m tasmin nik. sipata yata. h sa yu. smaan prati cintayati|
8 Be sober, be vigilant; because your adversary the devil, as a roaring lion, walketh about, seeking whom he may devour:
yuuya. m prabuddhaa jaagrata"sca ti. s.thata yato yu. smaaka. m prativaadii ya. h "sayataana. h sa garjjanakaarii si. mha iva paryya. tan ka. m grasi. syaamiiti m. rgayate,
9 Whom resist steadfast in the faith, knowing that the same afflictions are accomplished in your brethren that are in the world.
ato vi"svaase susthiraasti. s.thantastena saarddha. m yudhyata, yu. smaaka. m jagannivaasibhraat. r.svapi taad. r"saa. h kle"saa varttanta iti jaaniita|
10 But the God of all grace, who hath called us to his eternal glory by Christ Jesus, after ye have suffered a while, make you perfect, establish, strengthen, settle you. (aiōnios g166)
k. sa. nikadu. hkhabhogaat param asmabhya. m khrii. s.tena yii"sunaa svakiiyaanantagauravadaanaartha. m yo. asmaan aahuutavaan sa sarvvaanugraahii"svara. h svaya. m yu. smaan siddhaan sthiraan sabalaan ni"scalaa. m"sca karotu| (aiōnios g166)
11 To him be glory and dominion for ever and ever. Amen. (aiōn g165)
tasya gaurava. m paraakrama"scaanantakaala. m yaavad bhuuyaat| aamen| (aiōn g165)
12 By Silvanus, a faithful brother to you, as I suppose, I have written briefly, exhorting, and testifying that this is the true grace of God in which ye stand.
ya. h silvaano (manye) yu. smaaka. m vi"svaasyo bhraataa bhavati tadvaaraaha. m sa. mk. sepe. na likhitvaa yu. smaan viniitavaan yuuya nca yasmin adhiti. s.thatha sa eve"svarasya satyo. anugraha iti pramaa. na. m dattavaan|
13 The church that is at Babylon, elected together with you, greeteth you; and so doth Mark my son.
yu. smaabhi. h sahaabhirucitaa yaa samiti rbaabili vidyate saa mama putro maarka"sca yu. smaan namaskaara. m vedayati|
14 Greet ye one another with a kiss of charity. Peace be with you all that are in Christ Jesus. Amen.
yuuya. m premacumbanena paraspara. m namaskuruta| yii"sukhrii. s.taa"sritaanaa. m yu. smaaka. m sarvve. saa. m "saanti rbhuuyaat| aamen|

< 1 Peter 5 >