< Romans 9 >

1 I saye the trueth in Christ and lye not in that wherof my conscience beareth me witnes in the holy gost
अहं का न्चिद् कल्पितां कथां न कथयामि, ख्रीष्टस्य साक्षात् सत्यमेव ब्रवीमि पवित्रस्यात्मनः साक्षान् मदीयं मन एतत् साक्ष्यं ददाति।
2 that I have gret hevynes and continuall sorowe in my hert.
ममान्तरतिशयदुःखं निरन्तरं खेदश्च
3 For I have wysshed my selfe to be cursed from Christ for my brethren and my kynsmen as pertayninge to the flesshe
तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।
4 which are the Israelites. To whom pertayneth the adopcion and the glorie and the covenauntes and the law that was geven and the service of God and the promyses:
यतस्त इस्रायेलस्य वंशा अपि च दत्तकपुत्रत्वं तेजो नियमो व्यवस्थादानं मन्दिरे भजनं प्रतिज् नाः पितृपुरुषगणश्चैतेषु सर्व्वेषु तेषाम् अधिकारो. अस्ति।
5 whose also are the fathers and they of whome (as concernynge the flesshe) Christ came which is God over all thinges blessed for ever Amen. (aiōn g165)
तत् केवलं नहि किन्तु सर्व्वाध्यक्षः सर्व्वदा सच्चिदानन्द ईश्वरो यः ख्रीष्टः सो. अपि शारीरिकसम्बन्धेन तेषां वंशसम्भवः। (aiōn g165)
6 I speake not these thinges as though the wordes of god had take none effecte. For they are not all Israelites which came of Israel:
ईश्वरस्य वाक्यं विफलं जातम् इति नहि यत्कारणाद् इस्रायेलो वंशे ये जातास्ते सर्व्वे वस्तुत इस्रायेलीया न भवन्ति।
7 nether are they all chyldren strayght waye because they are the seed of Abraham. But in Isaac shall thy seede be called:
अपरम् इब्राहीमो वंशे जाता अपि सर्व्वे तस्यैव सन्ताना न भवन्ति किन्तु इशाको नाम्ना तव वंशो विख्यातो भविष्यति।
8 that is to saye they which are the chyldren of the flesshe are not the chyldren of god. But the chyldren of promes are counted the seede.
अर्थात् शारीरिकसंसर्गात् जाताः सन्ताना यावन्तस्तावन्त एवेश्वरस्य सन्ताना न भवन्ति किन्तु प्रतिश्रवणाद् ये जायन्ते तएवेश्वरवंशो गण्यते।
9 For this is a worde of promes aboute this tyme will I come and Sara shall have a sonne.
यतस्तत्प्रतिश्रुते र्वाक्यमेतत्, एतादृशे समये. अहं पुनरागमिष्यामि तत्पूर्व्वं सारायाः पुत्र एको जनिष्यते।
10 Nether was it so wt her only: but also when Rebecca was with chylde by one I meane by oure father Isaac
अपरमपि वदामि स्वमनो. अभिलाषत ईश्वरेण यन्निरूपितं तत् कर्म्मतो नहि किन्त्वाह्वयितु र्जातमेतद् यथा सिद्ध्यति
11 yeer the chyldren were borne when they had nether done good nether bad: that the purpose of God which is by election myght stonde
तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इशाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं कि न्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं
12 it was sayde vnto her not by the reason of workes but by grace of ye caller: the elder shall serve the yonger.
तां प्रतीदं वाक्यम् उक्तं, ज्येष्ठः कनिष्ठं सेविष्यते,
13 As it is written: Iacob he loved but Esau he hated.
यथा लिखितम् आस्ते, तथाप्येषावि न प्रीत्वा याकूबि प्रीतवान् अहं।
14 What shall we saye then? is there eny vnrightewesses with God? God forbyd.
तर्हि वयं किं ब्रूमः? ईश्वरः किम् अन्यायकारी? तथा न भवतु।
15 For he sayth to Moses: I will shewe mercye to who I shewe mercy: and will have compassion on whom I have copassion.
यतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, य न्च दयितुम् इच्छामि तमेव दये।
16 So lieth it not then in a mans will or cunnynge but in ye mercye of god.
अतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते।
17 For the scripture sayth vnto Pharao: Even for this same purpose have I stered ye vp to shewe my power on ye and that my name myght be declared thorow out all the worlde.
फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितु न्च त्वां स्थापितवान्।
18 So hath he mercye on whom he will and whom he will he maketh hearde herted.
अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, य न्च निग्रहीतुम् इच्छति तं निगृह्लाति।
19 Thou wilt saye then vnto me: why then blameth he vs yet? For who can resist his will?
यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?
20 But o man what arte thou which disputest with God? Shall the worke saye to the workeman: why hast thou made me on this fassion?
हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?
21 Hath not the potter power over the claye even of the same lompe to make one vessell vnto honoure and a nother vnto dishonoure?
एकस्मान् मृत्पिण्डाद् उत्कृष्टापकृष्टौ द्विविधौ कलशौ कर्त्तुं किं कुलालस्य सामर्थ्यं नास्ति?
22 Even so God willynge to shewe his wrath and to make his power knowen suffered with longe pacience the vessels of wrath ordeyned to damnacion
ईश्वरः कोपं प्रकाशयितुं निजशक्तिं j नापयितु न्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति;
23 that he myght declare ye ryches of his glory on the vessels of mercye which he had prepayred vnto glorie:
अपर न्च विभवप्राप्त्यर्थं पूर्व्वं नियुक्तान्यनुग्रहपात्राणि प्रति निजविभवस्य बाहुल्यं प्रकाशयितुं केवलयिहूदिनां नहि भिन्नदेशिनामपि मध्याद्
24 that is to saye vs which he called not of the Iewes only but also of ye gentyls.
अस्मानिव तान्याह्वयति तत्र तव किं?
25 As he sayth in Osee: I will call them my people which were not my people: and her beloved which was not beloved.
होशेयग्रन्थे यथा लिखितम् आस्ते, यो लोको मम नासीत् तं वदिष्यामि मदीयकं। या जाति र्मे. अप्रिया चासीत् तां वदिष्याम्यहं प्रियां।
26 And it shall come to passe in the place where it was sayd vnto them ye are not my people: that there shalbe called the chyldren of the lyvynge God.
यूयं मदीयलोका न यत्रेति वाक्यमौच्यत। अमरेशस्य सन्ताना इति ख्यास्यन्ति तत्र ते।
27 But Esaias cryeth concernynge Israel though the nomber of the chyldren of Israel be as the sonde of the see yet shall a remnaut be saved.
इस्रायेलीयलोकेषु यिशायियो. अपि वाचमेतां प्राचारयत्, इस्रायेलीयवंशानां या संख्या सा तु निश्चितं। समुद्रसिकतासंख्यासमाना यदि जायते। तथापि केवलं लोकैरल्पैस्त्राणं व्रजिष्यते।
28 He finyssheth the worde verely and maketh it short in ryghtwesses. For a short worde will god make on erth.
यतो न्यायेन स्वं कर्म्म परेशः साधयिष्यति। देशे सएव संक्षेपान्निजं कर्म्म करिष्यति।
29 And as Esaias sayd before: Except the Lorde of sabaoth had left us seede we had bene made as Zodoma and had bene lykened to Gomorra.
यिशायियो. अपरमपि कथयामास, सैन्याध्यक्षपरेशेन चेत् कि न्चिन्नोदशिष्यत। तदा वयं सिदोमेवाभविष्याम विनिश्चितं। यद्वा वयम् अमोराया अगमिष्याम तुल्यतां।
30 What shall we saye then? We saye that the gentyls which followed not rightewesnes have overtaken rightewesnes: I meane the rightewesnes which cometh of fayth.
तर्हि वयं किं वक्ष्यामः? इतरदेशीया लोका अपि पुण्यार्थम् अयतमाना विश्वासेन पुण्यम् अलभन्त;
31 But Israel which folowed the lawe of rightewesnes coulde not attayne vnto ye lawe of rightewesnes.
किन्त्विस्रायेल्लोका व्यवस्थापालनेन पुण्यार्थं यतमानास्तन् नालभन्त।
32 And wherfore? Because they sought it not by fath: but as it were by the workes of the lawe. For they have stombled at the stomblynge stone.
तस्य किं कारणं? ते विश्वासेन नहि किन्तु व्यवस्थायाः क्रियया चेष्टित्वा तस्मिन् स्खलनजनके पाषाणे पादस्खलनं प्राप्ताः।
33 As it is written: Beholde I put in Syon a stomblynge stone and a rocke which shall make men faule. And none yt beleve on him shalbe a shamed.
लिखितं यादृशम् आस्ते, पश्य पादस्खलार्थं हि सीयोनि प्रस्तरन्तथा। बाधाकार न्च पाषाणं परिस्थापितवानहम्। विश्वसिष्यति यस्तत्र स जनो न त्रपिष्यते।

< Romans 9 >