< Romans 7 >

1 Remember ye not brethren (I speake to them yt know the lawe) how that the lawe hath power over a man as longe as it endureth?
हे भ्रातृगण व्यवस्थाविदः प्रति ममेदं निवेदनं। विधिः केवलं यावज्जीवं मानवोपर्य्यधिपतित्वं करोतीति यूयं किं न जानीथ?
2 For the woman which is in subieccion to a man is bounde by the lawe to the man as longe as he liveth. Yf the man be deed she is lowsed from the lawe of the man.
यावत्कालं पति र्जीवति तावत्कालम् ऊढा भार्य्या व्यवस्थया तस्मिन् बद्धा तिष्ठति किन्तु यदि पति र्म्रियते तर्हि सा नारी पत्यु र्व्यवस्थातो मुच्यते।
3 So then yf whill the man liveth she couple her selfe with another man she shalbe counted a wedlocke breaker. But yf the man be deed she is fre fro the lawe: so that she is no wedlocke breaker though she couple her selfe with another man.
एतत्कारणात् पत्युर्जीवनकाले नारी यद्यन्यं पुरुषं विवहति तर्हि सा व्यभिचारिणी भवति किन्तु यदि स पति र्म्रियते तर्हि सा तस्या व्यवस्थाया मुक्ता सती पुरुषान्तरेण व्यूढापि व्यभिचारिणी न भवति।
4 Even so ye my brethren are deed concerninge the lawe by the body of Christ yt ye shuld be coupled to another (I meane to him that is rysen agayne fro deeth) that we shuld bringe forth frute vnto God.
हे मम भ्रातृगण, ईश्वरनिमित्तं यदस्माकं फलं जायते तदर्थं श्मशानाद् उत्थापितेन पुरुषेण सह युष्माकं विवाहो यद् भवेत् तदर्थं ख्रीष्टस्य शरीरेण यूयं व्यवस्थां प्रति मृतवन्तः।
5 For when we were in the flesshe the lustes of synne which were stered vppe by ye lawe raygned in oure membres to bringe forth frute vnto deeth.
यतो. अस्माकं शारीरिकाचरणसमये मरणनिमित्तं फलम् उत्पादयितुं व्यवस्थया दूषितः पापाभिलाषो. अस्माकम् अ ण्गेषु जीवन् आसीत्।
6 But now are we delivered fro the lawe and deed fro that whervnto we werein bondage that we shuld serve in a newe conversacion of ye sprete and not in ye olde conversacion of the letter.
किन्तु तदा यस्या व्यवस्थाया वशे आस्महि साम्प्रतं तां प्रति मृतत्वाद् वयं तस्या अधीनत्वात् मुक्ता इति हेतोरीश्वरो. अस्माभिः पुरातनलिखितानुसारात् न सेवितव्यः किन्तु नवीनस्वभावेनैव सेवितव्यः
7 What shall we saye then? is ye lawe synne? God forbid: but I knewe not what synne meant but by the lawe. For I had not knowne what lust had meant excepte the lawe had sayde thou shalt not lust.
तर्हि वयं किं ब्रूमः? व्यवस्था किं पापजनिका भवति? नेत्थं भवतु। व्यवस्थाम् अविद्यमानायां पापं किम् इत्यहं नावेदं; कि न्च लोभं मा कार्षीरिति चेद् व्यवस्थाग्रन्थे लिखितं नाभविष्यत् तर्हि लोभः किम्भूतस्तदहं नाज् नास्यं।
8 But synne toke an occasion by the meanes of the commaundement and wrought in me all manner of concupiscece. For with out the lawe synne was deed.
किन्तु व्यवस्थया पापं छिद्रं प्राप्यास्माकम् अन्तः सर्व्वविधं कुत्सिताभिलाषम् अजनयत्; यतो व्यवस्थायाम् अविद्यमानायां पापं मृतं।
9 I once lived with out lawe. But when the commaundement came synne revyved and I was deed.
अपरं पूर्व्वं व्यवस्थायाम् अविद्यमानायाम् अहम् अजीवं ततः परम् आज् नायाम् उपस्थितायाम् पापम् अजीवत् तदाहम् अम्रिये।
10 And the very same comaundement which was ordeyned vnto lyfe was founde to be vnto me an occasion of deeth.
इत्थं सति जीवननिमित्ता याज् ना सा मम मृत्युजनिकाभवत्।
11 For synne toke occasion by the meanes of the comaundement and so disceaved me and by the selfe commaundement slewe we.
यतः पापं छिद्रं प्राप्य व्यवस्थितादेशेन मां व न्चयित्वा तेन माम् अहन्।
12 Wherfore the lawe is holy and the commaundement holy iust and good.
अतएव व्यवस्था पवित्रा, आदेशश्च पवित्रो न्याय्यो हितकारी च भवति।
13 Was that then which is good made deeth vnto me? God forbyd. Naye synne was deeth vnto me that it myght appere how that synne by the meanes of that which is good had wrought deeth in me: that synne which is vnder the commandemet myght be out of measure synfull.
तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।
14 For we knowe that the lawe is spirituall: but I am carnall solde vnder synne
व्यवस्थात्मबोधिकेति वयं जानीमः किन्त्वहं शारीरताचारी पापस्य क्रीतकि ण्करो विद्ये।
15 because I wote not what I doo. For what I wold that do I not: but what I hate that do I.
यतो यत् कर्म्म करोमि तत् मम मनो. अभिमतं नहि; अपरं यन् मम मनो. अभिमतं तन्न करोमि किन्तु यद् ऋतीये तत् करोमि।
16 Yf I do now that which I wolde not I graute to the lawe that it is good.
तथात्वे यन् ममानभिमतं तद् यदि करोमि तर्हि व्यवस्था सूत्तमेति स्वीकरोमि।
17 So then nowe it is not I that do it but synne that dwelleth in me.
अतएव सम्प्रति तत् कर्म्म मया क्रियत इति नहि किन्तु मम शरीरस्थेन पापेनैव क्रियते।
18 For I knowe that in me (that is to saye in my flesshe) dwelleth no good thinge. To will is present with me: but I fynde no meanes to performe that which is good.
यतो मयि, अर्थतो मम शरीरे, किमप्युत्तमं न वसति, एतद् अहं जानामि; ममेच्छुकतायां तिष्ठन्त्यामप्यहम् उत्तमकर्म्मसाधने समर्थो न भवामि।
19 For I doo not yt good thinge which I wold: but that evill do I which I wolde not.
यतो यामुत्तमां क्रियां कर्त्तुमहं वा न्छामि तां न करोमि किन्तु यत् कुत्सितं कर्म्म कर्त्तुम् अनिच्छुको. अस्मि तदेव करोमि।
20 Finally yf I do that I wolde not then is it not I that doo it but synne that dwelleth in me doeth it.
अतएव यद्यत् कर्म्म कर्त्तुं ममेच्छा न भवति तद् यदि करोमि तर्हि तत् मया न क्रियते, ममान्तर्वर्त्तिना पापेनैव क्रियते।
21 I fynde then by the lawe that when I wolde do good evyll is present with me.
भद्रं कर्त्तुम् इच्छुकं मां यो. अभद्रं कर्त्तुं प्रवर्त्तयति तादृशं स्वभावमेकं मयि पश्यामि।
22 I delite in the lawe of God concerninge the inner man.
अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;
23 But I se another lawe in my membres rebellinge agaynst the lawe of my mynde and subduynge me vnto the lawe of synne which is in my membres.
किन्तु तद्विपरीतं युध्यन्तं तदन्यमेकं स्वभावं मदीया ण्गस्थितं प्रपश्यामि, स मदीया ण्गस्थितपापस्वभावस्यायत्तं मां कर्त्तुं चेष्टते।
24 O wretched man yt I am: who shall delyver me fro this body of deeth?
हा हा यो. अहं दुर्भाग्यो मनुजस्तं माम् एतस्मान् मृताच्छरीरात् को निस्तारयिष्यति?
25 I thanke God thorow Iesus Christ oure Lorde. So then I my silfe in my mynde serve the lawe of God and in my flesshe the lawe of synne.
अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

< Romans 7 >