< Romans 2 >

1 Therfore arte thou inexcusable o man whosoever thou be yt iudgest. For in ye same wherin thou iudgest another thou condemnest thy selfe. For thou that iudgest doest eve the same selfe thinges
हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।
2 But we are sure that the iudgement of God is accordinge to trueth agaynst them which commit soche thinges.
किन्त्वेतादृगाचारिभ्यो यं दण्डम् ईश्वरो निश्चिनोति स यथार्थ इति वयं जानीमः।
3 Thikest thou this O thou ma that iudgest them which do soche thinges and yet doest eve the very same yt thou shalt escape ye iudgemet of God?
अतएव हे मानुष त्वं यादृगाचारिणो दूषयसि स्वयं यदि तादृगाचरसि तर्हि त्वम् ईश्वरदण्डात् पलायितुं शक्ष्यसीति किं बुध्यसे?
4 Ether despisest thou the riches of his goodnes paciece and longe sufferaunce? and remembrest not how that the kyndnes of God ledith the to repentaunce?
अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?
5 But thou after thyne harde herte yt canot repet heapest ye togedder the treasure of wrath agaynste the daye of vengeauce when shalbe opened ye rightewes iudgemet of god
तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं स न्चिनोषि?
6 which will rewarde every ma accordinge to his dedes:
किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति;
7 that is to saye prayse honoure and immortalite to them which cotinue in good doynge and seke eternall lyfe. (aiōnios g166)
वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारो. अमरत्व न्चैतानि मृगयन्ते तेभ्यो. अनन्तायु र्दास्यति। (aiōnios g166)
8 But vnto them that are rebellious and disobey the trueth yet folowe iniquytie shall come indignacion and wrath
अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोध न्च भोक्ष्यन्ते।
9 tribulacion and anguysshe vpon the soule of every man that doth evyll: of the Iewe fyrst and also of the gentyll.
A यिहूदिनो. अन्यदेशिनः पर्य्यन्तं यावन्तः कुकर्म्मकारिणः प्राणिनः सन्ति ते सर्व्वे दुःखं यातना न्च गमिष्यन्ति;
10 To every man that doth good shall come prayse honoure and peace to ye Iewe fyrst and also to the gentyll.
किन्तु आ यिहूदिनो भिन्नदेशिपर्य्यन्ता यावन्तः सत्कर्म्मकारिणो लोकाः सन्ति तान् प्रति महिमा सत्कारः शान्तिश्च भविष्यन्ति।
11 For ther is no parcialyte with god. But whosoever hath synned with out lawe shall perisshe wt out lawe.
ईश्वरस्य विचारे पक्षपातो नास्ति।
12 And as many as haue synned vnder the lawe shalbe iudged by the lawe.
अलब्धव्यवस्थाशास्त्रै र्यैः पापानि कृतानि व्यवस्थाशास्त्रालब्धत्वानुरूपस्तेषां विनाशो भविष्यति; किन्तु लब्धव्यवस्थाशास्त्रा ये पापान्यकुर्व्वन् व्यवस्थानुसारादेव तेषां विचारो भविष्यति।
13 For before god they are not ryghteous which heare ye lawe: but the doers of the lawe shalbe iustified.
व्यवस्थाश्रोतार ईश्वरस्य समीपे निष्पापा भविष्यन्तीति नहि किन्तु व्यवस्थाचारिण एव सपुण्या भविष्यन्ति।
14 For if the gentyls which have no lawe do of nature the thynges contayned in the lawe: then they havynge no lawe are a lawe vnto them selves
यतो. अलब्धव्यवस्थाशास्त्रा भिन्नदेशीयलोका यदि स्वभावतो व्यवस्थानुरूपान् आचारान् कुर्व्वन्ति तर्ह्यलब्धशास्त्राः सन्तो. अपि ते स्वेषां व्यवस्थाशास्त्रमिव स्वयमेव भवन्ति।
15 which shewe the dede of the lawe wrytten in their hertes: whyll their conscience beareth witnes vnto them and also their thoughtes accusynge one another or excusynge
तेषां मनसि साक्षिस्वरूपे सति तेषां वितर्केषु च कदा तान् दोषिणः कदा वा निर्दोषान् कृतवत्सु ते स्वान्तर्लिखितस्य व्यवस्थाशास्त्रस्य प्रमाणं स्वयमेव ददति।
16 at the daye when god shall iudge the secretes of men by Iesus Christ accordinge to my Gospell.
यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।
17 Beholde thou arte called a Iewe and trustest in the lawe and reioysist in God
पश्य त्वं स्वयं यिहूदीति विख्यातो व्यवस्थोपरि विश्वासं करोषि,
18 and knowest his will and hast experience of good and bad in that thou arte informed by the lawe:
ईश्वरमुद्दिश्य स्वं श्लाघसे, तथा व्यवस्थया शिक्षितो भूत्वा तस्याभिमतं जानासि, सर्व्वासां कथानां सारं विविंक्षे,
19 and belevest that thou thy silfe arte a gyde vnto the blynde a lyght to them which are in darcknes
अपरं j नानस्य सत्यतायाश्चाकरस्वरूपं शास्त्रं मम समीपे विद्यत अतो. अन्धलोकानां मार्गदर्शयिता
20 an informer of them which lacke discrecio a teacher of vnlearned which hast the ensample of that which ought to be knowen and of the truth in the lawe.
तिमिरस्थितलोकानां मध्ये दीप्तिस्वरूपो. अज् नानलोकेभ्यो j नानदाता शिशूनां शिक्षयिताहमेवेति मन्यसे।
21 But thou which teachest another teachest not thy selfe. Thou preachest a man shuld not steale: and yet thou stealest.
परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?
22 Thou sayst a man shuld not commit advoutry: and thou breakest wedlocke. Thou abhorrest ymages and robbest God of his honoure.
तथा परदारगमनं प्रतिषेधन् स्वयं किं परदारान् गच्छसि? तथा त्वं स्वयं प्रतिमाद्वेषी सन् किं मन्दिरस्य द्रव्याणि हरसि?
23 Thou reioysest in the lawe and thorow breakinge the lawe dishonourest God.
यस्त्वं व्यवस्थां श्लाघसे स त्वं किं व्यवस्थाम् अवमत्य नेश्वरं सम्मन्यसे?
24 For the name of god is evyll spoken of amonge the Gentyls thorowe you as it is written.
शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति|"
25 Circumcisio verely avayleth if thou kepe the lawe. But if thou breake the lawe thy circumcision is made vncircumcision.
यदि व्यवस्थां पालयसि तर्हि तव त्वक्छेदक्रिया सफला भवति; यति व्यवस्थां ल ण्घसे तर्हि तव त्वक्छेदो. अत्वक्छेदो भविष्यति।
26 Therfore if the vncircumcised kepe the ryght thinges contayned in the lawe: shall not his vncircumcision be counted for circumcision?
यतो व्यवस्थाशास्त्रादिष्टधर्म्मकर्म्माचारी पुमान् अत्वक्छेदी सन्नपि किं त्वक्छेदिनां मध्ये न गणयिष्यते?
27 And shall not vncircumcision which is by nature (yf it kepe the lawe) iudge the which beynge vnder the letter and circumcision dost transgresse the lawe?
किन्तु लब्धशास्त्रश्छिन्नत्वक् च त्वं यदि व्यवस्थाल ण्घनं करोषि तर्हि व्यवस्थापालकाः स्वाभाविकाच्छिन्नत्वचो लोकास्त्वां किं न दूषयिष्यन्ति?
28 For he is not a Iewe which is a Iewe out warde. Nether is that thynge circumcision which is outwarde in the flesshe.
तस्माद् यो बाह्ये यिहूदी स यिहूदी नहि तथा ण्गस्य यस्त्वक्छेदः स त्वक्छेदो नहि;
29 But he is a Iewe which is hid wythin and the circucisio of ye herte is the true circumcision which is in the sprete and not in ye letter whose prayse is not of men but of god.
किन्तु यो जन आन्तरिको यिहूदी स एव यिहूदी अपर न्च केवललिखितया व्यवस्थया न किन्तु मानसिको यस्त्वक्छेदो यस्य च प्रशंसा मनुष्येभ्यो न भूत्वा ईश्वराद् भवति स एव त्वक्छेदः।

< Romans 2 >