< Romans 16 >

1 I commede vnto you Phebe oure sister (which is a minister of the congregacion of Chenchrea)
किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृते. अहं युष्मान् निवेदयामि,
2 that ye receave her in the Lorde as it becommeth saynctes and that ye assist her in whatsoever busynes she neadeth of youre ayde. For she hath suckered many and myne awne selfe also.
यूयं तां प्रभुमाश्रितां विज् नाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।
3 Grete Prisca and Aquila my helpers in Christ Iesu
अपर न्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थ न्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं j नापयध्वं।
4 which have for my lyfe layde doune their awne neckes. Vnto which not I only geve thankes but also the congregacion of the getyls.
ताभ्याम् उपकाराप्तिः केवलं मया स्वीकर्त्तव्येति नहि भिन्नदेशीयैः सर्व्वधर्म्मसमाजैरपि।
5 Lyke wyse grete all the copany that is in thy housse. Salute my welbeloved Epenetos which is the fyrst frute amoge them of Achaia.
अपर न्च तयो र्गृहे स्थितान् धर्म्मसमाजलोकान् मम नमस्कारं j नापयध्वं। तद्वत् आशियादेशे ख्रीष्टस्य पक्षे प्रथमजातफलस्वरूपो य इपेनितनामा मम प्रियबन्धुस्तमपि मम नमस्कारं j नापयध्वं।
6 Grete Mary which bestowed moche labour on vs.
अपरं बहुश्रमेणास्मान् असेवत या मरियम् तामपि नमस्कारं j नापयध्वं।
7 Salute Andronicus and Iunia my cosyns which were presoners with me also which are wele taken amoge the Apostles and were in Christ before me.
अपर न्च प्रेरितेषु ख्यातकीर्त्ती मदग्रे ख्रीष्टाश्रितौ मम स्वजातीयौ सहबन्दिनौ च यावान्द्रनीकयूनियौ तौ मम नमस्कारं j नापयध्वं।
8 Grete Amplias my beloved in ye Lorde.
तथा प्रभौ मत्प्रियतमम् आम्प्लियमपि मम नमस्कारं j नापयध्वं।
9 Salute Vrban oure helper in Christ and Stachys my beloved.
अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखु न्च मम नमस्कारं j नापयध्वं।
10 Salute Appelles approved in Christ. Salute them which are of Aristobolus housholde.
अपरं ख्रीष्टेन परीक्षितम् आपिल्लिं मम नमस्कारं वदत, आरिष्टबूलस्य परिजनांश्च मम नमस्कारं j नापयध्वं।
11 Salute Herodion my kynsma. Grete them of the housholde of Narcissus which are in the Lorde.
अपरं मम j नातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत।
12 Salute Triphena and Triphosa which wemen dyd labour in ye Lorde. Salute ye beloved Persis which laboured in the Lorde.
अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं j नापयध्वं।
13 Salute Rufus chosen tn the Lorde and his mother and myne.
अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।
14 Grete Asincritus Phlegon Herman Patrobas Hermen and the brethren which are wt them.
अपरम् असुंकृतं फ्लिगोनं हर्म्मं पात्रबं हर्म्मिम् एतेषां स ण्गिभ्रातृगण न्च नमस्कारं j नापयध्वं।
15 Salute Philologus and Iulia Nereus and his sister and Olimpha and all the saynctes which are with them.
अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं j नापयध्वं।
16 Salute one another with an holy kysse. The congregacions of Christ salute you.
यूयं परस्परं पवित्रचुम्बनेन नमस्कुरुध्वं। ख्रीष्टस्य धर्म्मसमाजगणो युष्मान् नमस्कुरुते।
17 I beseche you brethre marke them which cause division and geve occasions of evyll contrary to the doctrine which ye have learned: and avoyde them.
हे भ्रातरो युष्मान् विनये. अहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां स ण्गं वर्जयत च।
18 For they yt are suche serve not ye Lorde Iesus Christ: but their awne bellyes and with swete preachinges and flatteringe wordes deceave the hertes of the innocetes.
यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।
19 For youre obedience extendeth to all men. I am glad no dout of you. But yet I wolde have you wyse vnto yt which is good and to be innocetes concerninge evyll.
युष्माकम् आज् नाग्राहित्वं सर्व्वत्र सर्व्वै र्ज् नातं ततो. अहं युष्मासु सानन्दो. अभवं तथापि यूयं यत् सत्ज् नानेन j नानिनः कुज् नाने चातत्परा भवेतेति ममाभिलाषः।
20 The God of peace treade Satan vnder youre fete shortly. The grace of oure Lorde Iesu Christ be with you.
अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।
21 Thimotheus my worke felow and Lucius and Iason and Sopater my kynsmen salute you.
मम सहकारी तीमथियो मम j नातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।
22 I Tertius salute you which wrote this epistle in the Lorde.
अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।
23 Gaius myne hoste and the hoste of all the congregacions saluteth you. Erastus the chamberlayne of ye cite saluteth you. And Quartus a brother saluteth you.
तथा कृत्स्नधर्म्मसमाजस्य मम चातिथ्यकारी गायो युष्मान् नमस्करोति। अपरम् एतन्नगरस्य धनरक्षक इरास्तः क्कार्त्तनामकश्चैको भ्राता तावपि युष्मान् नमस्कुरुतः।
24 The grace of oure Lorde Iesu Christ be wt you all. Ame
अस्माकं प्रभु र्यीशुख्रीष्टा युष्मासु सर्व्वेषु प्रसादं क्रियात्। इति।
25 To him that is of power to stablisshe you accordinge to my gospell and preachinge of Iesus Christ in vtteringe of the mistery which was kept secret sence the worlde begane (aiōnios g166)
पूर्व्वकालिकयुगेषु प्रच्छन्ना या मन्त्रणाधुना प्रकाशिता भूत्वा भविष्यद्वादिलिखितग्रन्थगणस्य प्रमाणाद् विश्वासेन ग्रहणार्थं सदातनस्येश्वरस्याज् नया सर्व्वदेशीयलोकान् j नाप्यते, (aiōnios g166)
26 but now is opened by ye scriptures of prophesie at the commaundement of the everlastinge god to stere vp obedience to the faith publisshed amonge all nacions: (aiōnios g166)
तस्या मन्त्रणाया j नानं लब्ध्वा मया यः सुसंवादो यीशुख्रीष्टमधि प्रचार्य्यते, तदनुसाराद् युष्मान् धर्म्मे सुस्थिरान् कर्त्तुं समर्थो यो. अद्वितीयः (aiōnios g166)
27 To the same God which alone is wyse be prayse thorowe Iesus Christ for ever. Amen. (aiōn g165)
सर्व्वज् न ईश्वरस्तस्य धन्यवादो यीशुख्रीष्टेन सन्ततं भूयात्। iti। (aiōn g165)

< Romans 16 >