< Romans 13 >

1 Let every soule submit him selfe vnto the auctorite of ye hyer powers. For there is no power but of God.
युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।
2 The powers that be are ordeyned of God. Whosoever therfore resysteth power resisteth the ordinaunce of God. And they that resist shall receave to the selfe damnacio.
इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।
3 For rulars are not to be feared for good workes but for evyll Wilt thou be with out feare of the power? Do well then: and so shalt thou be praysed of the same.
शास्ता सदाचारिणां भयप्रदो नहि दुराचारिणामेव भयप्रदो भवति; त्वं किं तस्मान् निर्भयो भवितुम् इच्छसि? तर्हि सत्कर्म्माचर, तस्माद् यशो लप्स्यसे,
4 For he is the minister of God for thy welth. But and yf thou do evyll then feare: for he beareth not a swearde for nought: but is the minister of God to take vengeaunce on them that do evyll.
यतस्तव सदाचरणाय स ईश्वरस्य भृत्यो. अस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं श ण्कस्व यतः स निरर्थकं ख ण्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।
5 Wherfore ye must nedes obeye not for feare of vengeaunce only: but also because of conscience.
अतएव केवलदण्डभयान्नहि किन्तु सदसद्बोधादपि तस्य वश्येन भवितव्यं।
6 And even for this cause paye ye tribute. For they are goddes ministers servynge for the same purpose.
एतस्माद् युष्माकं राजकरदानमप्युचितं यस्माद् ये करं गृह्लन्ति त ईश्वरस्य कि ण्करा भूत्वा सततम् एतस्मिन् कर्म्मणि निविष्टास्तिष्ठन्ति।
7 Geve to every man therfore his duetie: Tribute to whom tribute belongeth: Custome to whom custome is due: feare to whom feare belongeth: Honoure to who honoure pertayneth
अस्मात् करग्राहिणे करं दत्त, तथा शुल्कग्राहिणे शुल्कं दत्त, अपरं यस्माद् भेतव्यं तस्माद् बिभीत, यश्च समादरणीयस्तं समाद्रियध्वम्; इत्थं यस्य यत् प्राप्यं तत् तस्मै दत्त।
8 Owe nothinge to eny man: but to love one another. For he that loveth another fulfylleth the lawe.
युष्माकं परस्परं प्रेम विना. अन्यत् किमपि देयम् ऋणं न भवतु, यतो यः परस्मिन् प्रेम करोति तेन व्यवस्था सिध्यति।
9 For these commaundementes: Thou shalt not comit advoutry: Thou shalt not kyll: Thou shalt not steale: Thou shalt not beare false witnes: Thou shalt not desyre and so forth (yf there be eny other comaundement) they are all comprehended in this sayinge: Love thyne neghbour as thy selfe.
वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज् ना एताभ्यो भिन्ना या काचिद् आज् नास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।
10 Love hurteth not his neghbour. Therfore is love the fulfillynge of the lawe.
यतः प्रेम समीपवासिनो. अशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।
11 This also we knowe I mean the season howe that it is tyme that we shuld now awake oute of slepe. For now is oure salvacion nearer then when we beleved.
प्रत्ययीभवनकाले. अस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।
12 The nyght is passed and the daye is come nye. Let us therfore cast awaye the dedes of darcknes and let vs put on the (Armoure) of lyght.
बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या।
13 Let vs walke honestly as it were in the daye lyght: not in eatynge and drinkynge: nether in chamburynge and wantannes: nether in stryfe and envyinge:
अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। र ण्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।
14 but put ye on the Lorde Iesus Christ. And make not provision for the flesshe to fulfyll ye lustes of it.
यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।

< Romans 13 >