< Revelation 17 >

1 And there cam one of the seven angels which had the seven vialles and talked with me sayinge vnto me: come I will shewe the the iudgment of the grett whore that sytteth apon many waters
तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,
2 with whome have commytted fornicacion the kynges of the erth so that the inhabiters of the erth are droken with the wyne of her fornicacion.
यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।
3 And he caryed me a waye into the wildernes in the sprete. And I sawe a woman sytt apon a rose colored best full of names of blaphemie which had ten hornes.
ततो. अहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृ ण्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।
4 And the woman was arayed in purple and rose color and decked with golde precious stone and pearles and had a cup of golde in her honde full of a hominacions and fylthynes of her fornycacion.
सा नारी कृष्णलोहितवर्णं सिन्दूरवर्ण न्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।
5 And in her forhed was a name wrytten a mistery gret Babylon the mother of whordome and abominacions of the erth.
तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणा न्च माता महाबाबिलिति नाम लिखितम् आस्ते।
6 And I sawe the wyfe dronke with the bloud of saynctes and with the bloud of the witnesses of Iesu. And when I sawe her I wondred with grett mervayle.
मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज् नानं जातं।
7 And the angell sayde vnto me: wherfore mervayllyst thou? I wyll shewe the ye mistery of the woman and of the best that berith her which hath seven heddes and ten hornes.
ततः स दूतो माम् अवदत् कुतस्तवाश्चर्य्यज् नानं जायते? अस्या योषितस्तद्वाहनस्य सप्तशिरोभि र्दशशृ ण्गैश्च युक्तस्य पशोश्च निगूढभावम् अहं त्वां j नापयामि।
8 The best that thou seest was and is not and shall ascende out of the bottomlesse pytt and shall goo into perdicion and they that dwell on the erth shall wondre (whose names are not wrytten in the boke of lyfe from ye begynnynge of the worlde) when they beholde the best that was and ys nott. (Abyssos g12)
त्वया दृष्टो. असौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्त न्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते। (Abyssos g12)
9 And here ys a mynde that hath wisdome. The seven heddes are seven mountaynes on which the woman sytteth:
अत्र j नानयुक्तया बुद्ध्या प्रकाशितव्यं। तानि सप्तशिरांसि तस्या योषित उपवेशनस्थानस्वरूपाः सप्तगिरयः सप्त राजानश्च सन्ति।
10 they are also seven kynges. Fyve are fallen and on ys and onother is not yet come. Whe he cometh he muste contynew a space.
तेषां प न्च पतिता एकश्च वर्त्तमानः शेषश्चाद्याप्यनुपस्थितः स यदोपस्थास्यति तदापि तेनाल्पकालं स्थातव्यं।
11 And the beste that was and ys not is even the ayght and ys one of the seven and shall goo into destruccion.
यः पशुरासीत् किन्त्विदानीं न वर्त्तते स एवाष्टमः, स सप्तानाम् एको. अस्ति विनाशं गमिष्यति च।
12 And the ten hornes which thou seist are ten kynges which have receaved no kyngdome but shall receave power as kynges at one houre with the beest.
त्वया दृष्टानि दशशृ ण्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति।
13 These have one mynde and shall geve their power and strenghte vnto ye beste.
त एकमन्त्रणा भविष्यन्ति स्वकीयशक्तिप्रभावौ पशवे दास्यन्ति च।
14 These shall fyght with the lambe and the lambe shall overcome them: For he is lorde of lordes and kynge of kynges: and they that are on hys syde are called and chosen and faythfull.
ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज् नां राजा चास्ति तस्य स ण्गिनो. अप्याहूता अभिरुचिता विश्वास्याश्च।
15 And he sayde vnto me: the waters which thou sawest where the whore syttith are people and folke and nacions and tonges.
अपरं स माम् अवदत् सा वेश्या यत्रोपविशति तानि तोयानि लोका जनता जातयो नानाभाषावादिनश्च सन्ति।
16 And the ten hornes which thou sawest apon the best are they that shall hate the whore and shall make her desolate and naked and shall eate their flesshe and burne her with fyre.
त्वया दृष्टानि दश शृ ण्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्ना न्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।
17 For God hathe put in their hertes to fulfyll hys wyll and to do with one consent for to geve hir kyngdom vnto the beast vntill the wordes of God be fulfylled.
यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातु न्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।
18 And the woman which thou sawest ys that gret cyte which raigneth over the kynges of the erth.
अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज् नाम् उपरि राजत्वं कुरुते।

< Revelation 17 >