< Revelation 16 >

1 And I herde a great voyce out of ye temple sayinge to the seven angels: goo youre wayes poure out youre vialles of wrath apon the erth.
ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।
2 And the fyrst went and poured out his viall apo the erth and there fell anoysom and a sore botche apo the me which had the marke of the best and ap on the which worshipped his ymage.
ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कल ण्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।
3 And the seconde angell shed out his viall apon ye see and it turned as it were into the bloud of a deed ma: and every lyvinge thynge dyed in the see.
ततः परं द्वितीयो दूतः स्वकंसे यद्यद् अविद्यत तत् समुद्रे. अस्रावयत् तेन स कुणपस्थशोणितरूप्यभवत् समुद्रे स्थिताश्च सर्व्वे प्राणिनो मृत्युं गताः।
4 And ye thyrde angell shed out his vyall apon the ryvers and fountaynes of waters and they turned to bloud.
अपरं तृतीयो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं नदीषु जलप्रस्रवणेषु चास्रावयत् ततस्तानि रक्तमयान्यभवन्। अपरं तोयानाम् अधिपस्य दूतस्य वागियं मया श्रुता।
5 And I herde an angell saye: lorde which arte and wast thou arte ryghteous and holy because thou hast geve soche iudgmentes
वर्त्तमानश्च भूतश्च भविष्यंश्च परमेश्वरः। त्वमेव न्याय्यकारी यद् एतादृक् त्वं व्यचारयः।
6 for they shed out the bloude of sayntes and prophettes and therfore hast thou geven them bloud to drynke: for they are worthy.
भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो. अदास्तत्पानं तेषु युज्यते॥
7 And I herde another out of the aultre saye: even soo lorde god almyghty true and righteous are thy iudgementes.
अनन्तरं वेदीतो भाषमाणस्य कस्यचिद् अयं रवो मया श्रुतः, हे परश्वर सत्यं तत् हे सर्व्वशक्तिमन् प्रभो। सत्या न्याय्याश्च सर्व्वा हि विचाराज् नास्त्वदीयकाः॥
8 And the fourth angell poured out his viall on the sunne and power was geve vnto him to vexe men with heate of fyre.
अनन्तरं चतुर्थो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं सूर्य्ये. अस्रावयत् तस्मै च वह्निना मानवान् दग्धुं सामर्थ्यम् अदायि।
9 And the men raged in gret heate and spake evyll of the name of God which had power over those plages and they repented not to geve him glory.
तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थ न्च मनःपरिवर्त्तनं नाकुर्व्वन्।
10 And the fifte angell poured out his vyall apon the seate of the beste and his kyngdome wexed derke and they gnewe their tonges for sorowe
ततः परं प न्चमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं पशोः सिंहासने. अस्रावयत् तेन तस्य राष्ट्रं तिमिराच्छन्नम् अभवत् लोकाश्च वेदनाकारणात् स्वरसना अदंदश्यत।
11 and blasphemed the god of heven for sorowe and payne of their sores and repented not of their dedes.
स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।
12 And the sixte angell poured out his vyall apon the gret ryver Euphrates and the water dryed vp that the wayes of the kyngss of the este shulde be prepared.
ततः परं षष्ठो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं फराताख्यो महानदे. अस्रावयत् तेन सूर्य्योदयदिश आगमिष्यतां राज् नां मार्गसुगमार्थं तस्य तोयानि पर्य्यशुष्यन्।
13 And I sawe thre vnclene sprettes lyke frogges come out of the mouthe of the dragon and out of the mouthe of the beeste and out of the mouthe of the falce prophett.
अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो. अशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।
14 For they are the sprettes of devyls workynge myracles to go out vnto the kynges of the erth and of the whole worlde to gaddre them to the battayle of that gret daye of God allmyghty.
त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज् नाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।
15 Beholde I come as a thefe. Happy is he that watcheth and kepeth his garmentes Lest he be founde naked and men se his filthynes.
अपरम् इब्रिभाषया हर्म्मगिद्दोनामकस्थने ते स ण्गृहीताः।
16 And he gaddered them togedder into a place called in the hebrue tonge Armagedon.
पश्याहं चैरवद् आगच्छामि यो जनः प्रबुद्धस्तिष्ठति यथा च नग्नः सन् न पर्य्यटति तस्य लज्जा च यथा दृश्या न भवति तथा स्ववासांसि रक्षति स धन्यः।
17 And the seventhe angell poured out his viall in to the ayre. And there came a voyce out of heven from the seate sayinge: it is done.
ततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे. अस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो. अयं निर्गतः समाप्तिरभवदिति।
18 And there folowed voyces thondringes and lightnynges and there was a grett erthquake soche as was not sence men were apon the erth so myghty an erthquake and so grett.
तदनन्तरं तडितो रवाः स्तनितानि चाभवन्, यस्मिन् काले च पृथिव्यां मनुष्याः सृष्टास्तम् आरभ्य यादृ ण्महाभूमिकम्पः कदापि नाभवत् तादृग् भूकम्पो. अभवत्।
19 And the greate cite was devyded into thre parties And the cities of nacions fell. And grett Babilon came in remembraunce before God to geve vnto hyr the cuppe of wyne of the fearcenes of his wrathe.
तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।
20 Every yle fled awaye and the mountaynes were not founde.
द्वीपाश्च पलायिता गिरयश्चान्तहिताः।
21 And ther fell a gret hayle as it had bene talentes out of heven apon the men and the men blasphemed God be cause of the plage of the hayle for it was grett and the plage of it sore.
गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो. अतीव महान्।

< Revelation 16 >