< Revelation 14 >

1 And I loked and loo a lambe stode on the mount Syon and with him C. and xliiii. thousande havynge his fathers name written in their forhedes.
ततः परं निरीक्षमाणेन मया मेषशावको दृष्टः स सियोनपर्व्वतस्योपर्य्यतिष्ठत्, अपरं येषां भालेषु तस्य नाम तत्पितुश्च नाम लिखितमास्ते तादृशाश्चतुश्चत्वारिंशत्सहस्राधिका लक्षलोकास्तेन सार्द्धम् आसन्।
2 And I herde a voyce from heven as the sounde of many waters and as the voyce of a gret thoundre And I herde the voyce of harpers harpynge with their harpes.
अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।
3 And they songe as it were a newe songe before the seate and before the foure beestes and the elders and no man coulde learne that songe but the hondred and xliiii. M. which were redemed from the erth.
सिंहसनस्यान्तिके प्राणिचतुष्टयस्य प्राचीनवर्गस्य चान्तिके. अपि ते नवीनमेकं गीतम् अगायन् किन्तु धरणीतः परिक्रीतान् तान् चतुश्चत्वारिंशत्यहस्राधिकलक्षलोकान् विना नापरेण केनापि तद् गीतं शिक्षितुं शक्यते।
4 These are they which were not defyled with wemen for they are virgyns. These folowe the lambe whither soever he goeth. These were redemed from men beynge the fyrste frutes vnto God and to the lambe
इमे योषितां स ण्गेन न कल ण्किता यतस्ते. अमैथुना मेषशावको यत् किमपि स्थानं गच्छेत् तत्सर्व्वस्मिन् स्थाने तम् अनुगच्छन्ति यतस्ते मनुष्याणां मध्यतः प्रथमफलानीवेश्वरस्य मेषशावकस्य च कृते परिक्रीताः।
5 and in their mouthes was foude no gyle. For they are with oute spott before the trone of god.
तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति।
6 And I sawe an angell flye in the myddes of heven havynge an everlastynge gospell to preache vnto them that sytt and dwell on the erth and to all nacions kinreddes and tonges and people (aiōnios g166)
अनन्तरम् आकाशमध्येनोड्डीयमानो. अपर एको दूतो मया दृष्टः सो. अनन्तकालीयं सुसंवादं धारयति स च सुसंवादः सर्व्वजातीयान् सर्व्ववंशीयान् सर्व्वभाषावादिनः सर्व्वदेशीयांश्च पृथिवीनिवासिनः प्रति तेन घोषितव्यः। (aiōnios g166)
7 sayinge with a lowde voyce: Feare God and geve honour to him for the houre of his iudgement is come: and worshyppe him that made heven and erth and the see and fountaynes of water.
स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणाना न्च स्रष्टा युष्माभिः प्रणम्यतां।
8 And there folowed another angell sayinge: Babilon is fallen is fallen that gret cite for she made all nacions drynke of the wyne of hyr fornicacion.
तत्पश्चाद् द्वितीय एको दूत उपस्थायावदत् पतिता पतिता सा महाबाबिल् या सर्व्वजातीयान् स्वकीयं व्यभिचाररूपं क्रोधमदम् अपाययत्।
9 And the thyrde angell folowed them sayinge with aloude voyce: Yf eny man worshippe the beest and his ymage and receave hie marke in his forhed or on his honde
तत्पश्चाद् तृतीयो दूत उपस्थायोच्चैरवदत्, यः कश्चित तं शशुं तस्य प्रतिमा न्च प्रणमति स्वभाले स्वकरे वा कल ण्कं गृह्लाति च
10 the same shall drynke of the wyne of the wrath of God which is powred in the cuppe of his wrath. And he shalbe punnysshed in fyre and brymstone before the holy Angels and before the lambe.
सो. अपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।
11 And the smoke of their turment ascendeth vp evermore. And they have no rest daye ner nyght which worshippe ye beast and his ymage and whosoever receaveth the prynt of his name. (aiōn g165)
तेषां यातनाया धूमो. अनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमा न्च पूजयन्ति तस्य नाम्नो. अ ण्कं वा गृह्लन्ति ते दिवानिशं क न्चन विरामं न प्राप्स्यन्ति। (aiōn g165)
12 Here is the pacience of saynctes. Heare are they that kepe the commaundmentes and the fayth of Iesu.
ये मानवा ईश्वरस्याज् ना यीशौ विश्वास न्च पालयन्ति तेषां पवित्रलोकानां सहिष्णुतयात्र प्रकाशितव्यं।
13 And I herde a voyce from heven sayinge vnto me: wryte. Blessed are the deed which here after dye in the lorde even soo sayth the sprete: that they maye rest fro their laboures but their workes shall folowe them.
अपरं स्वर्गात् मया सह सम्भाषमाण एको रवो मयाश्रावि तेनोक्तं त्वं लिख, इदानीमारभ्य ये प्रभौ म्रियन्ते ते मृता धन्या इति; आत्मा भाषते सत्यं स्वश्रमेभ्यस्तै र्विरामः प्राप्तव्यः तेषां कर्म्माणि च तान् अनुगच्छन्ति।
14 And I loked and beholde a whyte clowde and apon the clowde one syttynge lyke vnto the sonne of man havynge on his heed a golde crowne and in his honde a sharpe sykle.
तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।
15 And another angell came oute of the temple cryinge with a lowde voyce to him that sate on the clowde. Thruste in thy sycle and repe: for the tyme is come to repe for the corne of the erth is rype.
ततः परम् अन्य एको दूतो मन्दिरात् निर्गत्योच्चैःस्वरेण तं मेघारूढं सम्भाष्यावदत् त्वया दात्रं प्रसार्य्य शस्यच्छेदनं क्रियतां शस्यच्छेदनस्य समय उपस्थितो यतो मेदिन्याः शस्यानि परिपक्कानि।
16 And he that sate on the clowde thrust in his sykle on the erth and the erth was reped.
ततस्तेन मेघारूढेन पृथिव्यां दात्रं प्रसार्य्य पृथिव्याः शस्यच्छेदनं कृतं।
17 And another angell came oute of the temple which is in heven havynge also a sharpe sycle.
अनन्तरम् अपर एको दूतः स्वर्गस्थमन्दिरात् निर्गतः सो. अपि तीक्ष्णं दात्रं धारयति।
18 And another angell came oute from yt aultre which had power over fyre and cryed with a lowde crye to him that had the sharpe sykle and sayde: thrust in thy sharpe sykle and gaddre the clusters of the erth for her grapes are rype.
अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।
19 And the angell thrust in his sykle on the erth and cut doune the grapes of the vyneyarde of the erth: and cast them into the gret wynefat of the wrath of god
ततः स दूतः पृथिव्यां स्वदात्रं प्रसार्य्य पृथिव्या द्राक्षाफलच्छेदनम् अकरोत् तत्फलानि चेश्वरस्य क्रोधस्वरूपस्य महाकुण्डस्य मध्यं निरक्षिपत्।
20 and the wynefat was trodden with out the cite and bloud came oute of the fat eve vnto the hors brydles by the space of a thowsande and. vi. C. furlonges.
तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।

< Revelation 14 >