< Revelation 12 >

1 And ther appered a gret wonder in heve A woman clothed with the sunne and the mone vnder her fete and apon her heed a croune of xii. starres.
ततः परं स्वर्गे महाचित्रं दृष्टं योषिदेकासीत् सा परिहितसूर्य्या चन्द्रश्च तस्याश्चरणयोरधो द्वादशताराणां किरीट न्च शिरस्यासीत्।
2 And she was wt chylde and cryed travayllinge in byrth and payned redy to be delyvered.
सा गर्भवती सती प्रसववेदनया व्यथितार्त्तरावम् अकरोत्।
3 And ther appered another wonder in heven for beholde a gret red drago havynge. vii. heddes and ten hornes and crounes vpo his heddes:
ततः स्वर्गे. अपरम् एकं चित्रं दृष्टं महानाग एक उपातिष्ठत् स लोहितवर्णस्तस्य सप्त शिरांसि सप्त शृ ण्गाणि शिरःसु च सप्त किरीटान्यासन्।
4 and his tayle drue the thyrde parte of the starres and cast them to the erth. And the dragon stode before the woman which was reddy to be delyvred: for to devoure her chylde as sone as it were borne.
स स्वला ण्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो. अन्तिके. अतिष्ठत्।
5 And she brought forth a man chylde which shulde rule all nacions with a rode of yron And her sonne was taken vp vnto God and to his seate.
सा तु पुंसन्तानं प्रसूता स एव लौहमयराजदण्डेन सर्व्वजातीश्चारयिष्यति, कि न्च तस्याः सन्तान ईश्वरस्य समीपं तदीयसिंहासनस्य च सन्निधिम् उद्धृतः।
6 And the woman fleed into wyldernes where she had a place prepared of god that they shulde fede her there a M. ii. C and lx. dayes.
सा च योषित् प्रान्तरं पलायिता यतस्तत्रेश्वरेण निर्म्मित आश्रमे षष्ठ्यधिकशतद्वयाधिकसहस्रदिनानि तस्याः पालनेन भवितव्यं।
7 And ther was grett battayll in heven Michael and his angells fowght with the dragon and the dragon fowght and his angelles
ततः परं स्वर्गे संग्राम उपापिष्ठत् मीखायेलस्तस्य दूताश्च तेन नागेन सहायुध्यन् तथा स नागस्तस्य दूताश्च संग्रामम् अकुर्व्वन्, किन्तु प्रभवितुं नाशक्नुवन्
8 and prevaylled not: nether was their place founde eny more in heven.
यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत।
9 And the grett dragon that olde serpent called the devyll and Sathanas was cast out. Which desceaveth all the worlde. And he was cast into the erth and his angelles were cast out also.
अपरं स महानागो. अर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।
10 And I harde a lowde voyce sayinge: in heve is nowe made salvacio and strengthe and ye kyngdome of oure God and the power of his Christ For he is cast doune which accused them before god daye and nyght.
ततः परं स्वर्गे उच्चै र्भाषमाणो रवो. अयं मयाश्रावि, त्राणं शक्तिश्च राजत्वमधुनैवेश्वरस्य नः। तथा तेनाभिषिक्तस्य त्रातुः पराक्रमो. अभवत्ं॥ यतो निपातितो. अस्माकं भ्रातृणां सो. अभियोजकः। येनेश्वरस्य नः साक्षात् ते. अदूष्यन्त दिवानिशं॥
11 And they overcame him by the bloude of the lambe and by the worde of their testimony and they loved not their lyves vnto the deeth.
मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव स ण्कटे।
12 Therfore reioyce hevens and ye that dwell in them. Woo to the inhabiters of the erth and of the see: for ye devyll is come doune vnto you which hath greet wrath because he knoweth that he hath but a short tyme.
तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो. अतीव कापनः। अल्पो मे समयो. अस्त्येतच्चापि तेनावगम्यते॥
13 And when the dragon sawe that he was caste vnto the erth he persecuted the woman which brought forth the man chylde.
अनन्तरं स नागः पृथिव्यां स्वं निक्षिप्तं विलोक्य तां पुत्रप्रसूतां योषितम् उपाद्रवत्।
14 And to the woman were geven two wynges of a great egle that she myght flye into the wyldrenes into her place where she is norysshed for a tyme tymes and halffe a tyme from the presence of the sarpent.
ततः सा योषित् यत् स्वकीयं प्रान्तरस्थाश्रमं प्रत्युत्पतितुं शक्नुयात् तदर्थं महाकुररस्य पक्षद्वयं तस्वै दत्तं, सा तु तत्र नागतो दूरे कालैकं कालद्वयं कालार्द्ध न्च यावत् पाल्यते।
15 And the dragon cast out of his mouth water after the woman as it had bene a ryver because she hulde have bene caught of the floud.
कि न्च स नागस्तां योषितं स्रोतसा प्लावयितुं स्वमुखात् नदीवत् तोयानि तस्याः पश्चात् प्राक्षिपत्।
16 And the erth holpe the woman and the erth opened her mouth and swalowed vp the rever which the dragon cast out of hys mouth.
किन्तु मेदिनी योषितम् उपकुर्व्वती निजवदनं व्यादाय नागमुखाद् उद्गीर्णां नदीम् अपिवत्।
17 And the dragon was wroth with the woman: and went and made warre with the remnaunt of hyr sede which kepe the commaundmentes of god and have the testimony of Iesus Christe. And I stode on the see sonde.
ततो नागो योषिते क्रुद्ध्वा तद्वंशस्यावशिष्टलोकैरर्थतो य ईश्वरस्याज् नाः पालयन्ति यीशोः साक्ष्यं धारयन्ति च तैः सह योद्धुं निर्गतवान्।

< Revelation 12 >