< Matthew 7 >

1 Iudge not that ye be not iudged.
यथा यूयं दोषीकृता न भवथ, तत्कृते. अन्यं दोषिणं मा कुरुत।
2 For as ye iudge so shall ye be iudged. And wt what mesure ye mete wt the same shall it be mesured to you agayne.
यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्य न्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।
3 Why seist thou a moote in thy brothers eye and perceavest not the beame yt ys yn thyne awne eye.
अपर न्च निजनयने या नासा विद्यते, ताम् अनालोच्य तव सहजस्य लोचने यत् तृणम् आस्ते, तदेव कुतो वीक्षसे?
4 Or why sayest thou to thy brother: suffre me to plucke oute the moote oute of thyne eye and behold a beame is in thyne awne eye.
तव निजलोचने नासायां विद्यमानायां, हे भ्रातः, तव नयनात् तृणं बहिष्यर्तुं अनुजानीहि, कथामेतां निजसहजाय कथं कथयितुं शक्नोषि?
5 Ypocryte fyrst cast oute the beame oute of thyne awne eye and then shalte thou se clearly to plucke oute the moote out of thy brothers eye.
हे कपटिन्, आदौ निजनयनात् नासां बहिष्कुरु ततो निजदृष्टौ सुप्रसन्नायां तव भ्रातृ र्लोचनात् तृणं बहिष्कर्तुं शक्ष्यसि।
6 Geve not that which is holy to dogges nether cast ye youre pearles before swyne lest they treade them vnder their fete and ye other tourne agayne and all to rent you.
अन्य न्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्ष न्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।
7 Axe and it shalbe geven you. Seke and ye shall fynd. knocke and it shalbe opened vnto you.
याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।
8 For whosoever axeth receaveth and he yt seketh fyndeth and to hym that knocketh it shalbe opened.
यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।
9 Ys there eny man amoge you which if his sonne axed hym bread wolde offer him astone?
आत्मजेन पूपे प्रार्थिते तस्मै पाषाणं विश्राणयति,
10 Or if he axed fysshe wolde he proffer hym a serpet?
मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते?
11 Yf ye then which are evyll cane geve to youre chyldren good gyftes: how moche moore shall youre father which is in heve geve good thynges to them yt axe hym?
तस्माद् यूयम् अभद्राः सन्तो. अपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति?
12 Therfore whatsoever ye wolde that men shulde do to you even so do ye to them. This ys the lawe and the Prophettes.
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
13 Enter in at the strayte gate: for wyde is ye gate and broade is the waye that leadeth to destruccion: and many ther be which goo yn therat.
स ण्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति।
14 But strayte is the gate and narowe ys the waye which leadeth vnto lyfe: and feawe there be that fynde it.
अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तो. अल्पाः।
15 Beware of false Prophetes which come to you in shepes clothinge but inwardly they are ravenynge wolves.
अपर न्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।
16 Ye shall knowe them by their frutes. Do men gaddre grapes of thornes? or figges of bryres?
मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति?
17 Euen soo every good tree bryngeth forthe good frute. But a corrupte tree bryngethe forthe evyll frute.
तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति।
18 A good tree canot brynge forthe bad frute: nor yet a bad tree can bringe forthe good frute.
किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति।
19 Every tree that bryngethe not forthe good frute shalbe hewe doune and cast into the fyre.
अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते।
20 Wherfore by their frutes ye shall knowe the.
अतएव यूयं फलेन तान् परिचेष्यथ।
21 Not all they that saye vnto me Master Master shall enter in to the kyngdome of heven: but he that dothe my fathers will which ys in heven.
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।
22 Many will saye to me in that daye Master master have we not in thy name prophesied? And in thy name have caste oute devyls? And in thy name have done many miracles?
तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि?
23 And then will I knowlege vnto them that I never knewe them. Departe from me ye workers of iniquite.
तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
24 Whosoever heareth of me these sayinges and doethe the same I wyll lyken hym vnto a wyse man which bylt hys housse on a rocke:
यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा j नानिना सह मयोपमीयते।
25 and aboundance of rayne descended and the fluddes came and the wyndes blewe and bet vpon that same housse and it fell not because it was grounded on the rocke.
यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पतति
26 And whosoever heareth of me these sayinges and doth the not shalbe lykened vnto a folysh man which bilt hys housse apo the sondes:
किन्तु यः कश्चित् ममैताः कथाः श्रुत्वा न पालयति स सैकते गेहनिर्म्मात्रा. अज् नानिना उपमीयते।
27 and abundauce of rayne descended and the fluddes came and ye wyndes blewe and beet vpon that housse and it fell and great was the fall of it.
यतो जलवृष्टौ सत्याम् आप्लाव आगते पवने वाते च तै र्गृहे समाघाते तत् पतति तत्पतनं महद् भवति।
28 And it came to passe that when Iesus had ended these saynges the people were astonnyed at hys doctryne.
यीशुनैतेषु वाक्येषु समापितेषु मानवास्तदीयोपदेशम् आश्चर्य्यं menire।
29 For he taught them as one havynge power and not as the Scribes.
यस्मात् स उपाध्याया इव तान् नोपदिदेश किन्तु समर्थपुरुषैव समुपदिदेश।

< Matthew 7 >