< Matthew 4 >

1 Then was Iesus ledd awaye of ye spirite into wildernes to be tempted of ye devyll.
ततः परं यीशुः प्रतारकेण परीक्षितो भवितुम् आत्मना प्रान्तरम् आकृष्टः
2 And when he had fasted fourtye dayes and fourtye nightes he was afterward an hungred.
san चत्वारिंशदहोरात्रान् अनाहारस्तिष्ठन् क्षुधितो बभूव।
3 Then came to hym the tempter and sayde: yf thou be the sonne of God commaunde that these stones be made breed.
तदानीं परीक्षिता तत्समीपम् आगत्य व्याहृतवान्, यदि त्वमीश्वरात्मजो भवेस्तर्ह्याज् नया पाषाणानेतान् पूपान् विधेहि।
4 He answered and sayde: yt is wrytten man shall not lyve by brede onlye but by every worde yt proceadeth out of the mouth of God.
ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति|"
5 Then the devyll tooke hym vp into ye holy cite and set hym on a pynacle of the teple
तदा प्रतारकस्तं पुण्यनगरं नीत्वा मन्दिरस्य चूडोपरि निधाय गदितवान्,
6 and sayd vnto hym: yf thou be the sonne of God cast thy sylfe doune. For it is wrytte he shall geve his angels charge over the and with their handes they shall holde yt vp that thou dashe not thy fote agaynst a stone.
त्वं यदिश्वरस्य तनयो भवेस्तर्हीतो. अधः पत, यत इत्थं लिखितमास्ते, आदेक्ष्यति निजान् दूतान् रक्षितुं त्वां परमेश्वरः। यथा सर्व्वेषु मार्गेषु त्वदीयचरणद्वये। न लगेत् प्रस्तराघातस्त्वां घरिष्यन्ति ते करैः॥
7 And Iesus sayde to hym it ys wrytten also: Thou shalt not tempte thy Lorde God.
तदानीं यीशुस्तस्मै कथितवान् एतदपि लिखितमास्ते, "त्वं निजप्रभुं परमेश्वरं मा परीक्षस्व|"
8 The devyll toke hym vp agayne and ledde hym in to an excedynge hye mountayne and shewed hym all the kyngdomes of ye worlde and all ye glorie of them
अनन्तरं प्रतारकः पुनरपि तम् अत्यु न्चधराधरोपरि नीत्वा जगतः सकलराज्यानि तदैश्वर्य्याणि च दर्शयाश्चकार कथया न्चकार च,
9 and sayde to hym: all these will I geue ye if thou wilt faull doune and worship me.
यदि त्वं दण्डवद् भवन् मां प्रणमेस्तर्ह्यहम् एतानि तुभ्यं प्रदास्यामि।
10 Then sayde Iesus vnto hym. Avoyd Satan. For it is writte thou shalt worshyp ye Lorde thy God and hym only shalt thou serve.
तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च|"
11 Then the dyvell left hym and beholde the angels came and ministred vnto hym.
ततः प्रतारकेण स पर्य्यत्याजि, तदा स्वर्गीयदूतैरागत्य स सिषेवे।
12 When Iesus had hearde yt Ihon was taken he departed into Galile
तदनन्तरं योहन् कारायां बबन्धे, तद्वार्त्तां निशम्य यीशुना गालील् प्रास्थीयत।
13 and left Nazareth and went and dwelte in Capernaum which is a cite apon the see in ye coostes of zabulon and Neptalim
ततः परं स नासरन्नगरं विहाय जलघेस्तटे सिबूलून्नप्ताली एतयोरुवभयोः प्रदेशयोः सीम्नोर्मध्यवर्त्ती य: कफर्नाहूम् तन्नगरम् इत्वा न्यवसत्।
14 to fulfill that whiche was spoken by Esay the Prophet sayinge:
तस्मात्, अन्यादेशीयगालीलि यर्द्दन्पारे. अब्धिरोधसि। नप्तालिसिबूलून्देशौ यत्र स्थाने स्थितौ पुरा।
15 The londe of zabulon and Neptalim the waye of the see beyonde Iordan Galile of the Gentyls
तत्रत्या मनुजा ये ये पर्य्यभ्राम्यन् तमिस्रके। तैर्जनैर्बृहदालोकः परिदर्शिष्यते तदा। अवसन् ये जना देशे मृत्युच्छायास्वरूपके। तेषामुपरि लोकानामालोकः संप्रकाशितः॥
16 ye people which sat in darknes sawe greate lyght and to them which sate in the region and shadowe of deeth lyght is begone to shyne.
यदेतद्वचनं यिशयियभविष्यद्वादिना प्रोक्तं, तत् तदा सफलम् अभूत्।
17 From yt tyme Iesus begane to preache and to saye: repet for ye kigdome of heve is at hode.
अनन्तरं यीशुः सुसंवादं प्रचारयन् एतां कथां कथयितुम् आरेभे, मनांसि परावर्त्तयत, स्वर्गीयराजत्वं सविधमभवत्।
18 As Iesus walked by the see of Galile he sawe two brethren: Simon which was called Peter and Andrew his brother castynge a neet into the see for they were fisshers
ततः परं यीशु र्गालीलो जलधेस्तटेन गच्छन् गच्छन् आन्द्रियस्तस्य भ्राता शिमोन् अर्थतो यं पितरं वदन्ति एतावुभौ जलघौ जालं क्षिपन्तौ ददर्श, यतस्तौ मीनधारिणावास्ताम्।
19 and he sayde vnto them folowe me and I will make you fisshers of men.
तदा स तावाहूय व्याजहार, युवां मम पश्चाद् आगच्छतं, युवामहं मनुजधारिणौ करिष्यामि।
20 And they strayght waye lefte their nettes and folowed hym.
तेनैव तौ जालं विहाय तस्य पश्चात् आगच्छताम्।
21 And he went forthe from thence and sawe other twoo brethren Iames the sonne of zebede and Ihon his brother in the shippe with zebede their father mendynge their nettes and called them.
अनन्तरं तस्मात् स्थानात् व्रजन् व्रजन् सिवदियस्य सुतौ याकूब् योहन्नामानौ द्वौ सहजौ तातेन सार्द्धं नौकोपरि जालस्य जीर्णोद्धारं कुर्व्वन्तौ वीक्ष्य तावाहूतवान्।
22 And they with out taryinge lefte the shyp and their father and folowed hym.
तत्क्षणात् तौ नावं स्वतात न्च विहाय तस्य पश्चाद्गामिनौ बभूवतुः।
23 And Iesus went aboute all Galile teachyng in their synagoges and preachynge ye gospell of the kyngdome and healed all maner of sicknes and all maner dyseases amoge ye people.
अनन्तरं भजनभवने समुपदिशन् राज्यस्य सुसंवादं प्रचारयन् मनुजानां सर्व्वप्रकारान् रोगान् सर्व्वप्रकारपीडाश्च शमयन् यीशुः कृत्स्नं गालीळेशं भ्रमितुम् आरभत।
24 And his fame spreed abroode through oute all Siria. And they brought vnto hym all sicke people that were taken with divers diseases and gripinges and them yt were possessed with devils and those which were lunatyke and those that had the palsie: and he healed the.
तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।
25 And ther folowed hym a greate nombre of people from Galile and from the ten cyties and from Ierusalem and from Iury and from ye regions that lye beyonde Iordan.
एतेन गालील्-दिकापनि-यिरूशालम्-यिहूदीयदेशेभ्यो यर्द्दनः पारा न्च बहवो मनुजास्तस्य पश्चाद् आगच्छन्।

< Matthew 4 >