< Matthew 3 >

1 In those dayes Ihon the Baptyst came and preached in the wildernes of Iury
तदानों योह्न्नामा मज्जयिता यिहूदीयदेशस्य प्रान्तरम् उपस्थाय प्रचारयन् कथयामास,
2 saynge; Repet the kyngdome of heue is at honde.
मनांसि परावर्त्तयत, स्वर्गीयराजत्वं समीपमागतम्।
3 This is he of whom it is spoken by the Prophet Esay which sayeth: The voyce of a cryer in wyldernes prepare the Lordes waye and make hys pathes strayght.
परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। तस्य राजपथांश्चैव समीकुरुत सर्व्वथा। इत्येतत् प्रान्तरे वाक्यं वदतः कस्यचिद् रवः॥
4 This Iho had hys garmet of camels heer and a gerdell of a skynne aboute his loynes. Hys meate was locustes and wylde hony.
एतद्वचनं यिशयियभविष्यद्वादिना योहनमुद्दिश्य भाषितम्। योहनो वसनं महा ण्गरोमजं तस्य कटौ चर्म्मकटिबन्धनं; स च शूककीटान् मधु च भुक्तवान्।
5 The went oute to hym Ierusalem and all Iury and all ye regio roude aboute Iorda
तदानीं यिरूशालम्नगरनिवासिनः सर्व्वे यिहूदिदेशीया यर्द्दन्तटिन्या उभयतटस्थाश्च मानवा बहिरागत्य तस्य समीपे
6 and were baptised of him in Iorda cofessynge their synnes.
स्वीयं स्वीयं दुरितम् अ ण्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।
7 When he sawe many of ye Pharises and of ye Saduces come to hys baptim he sayde vnto the: O generacio of vipers who hath taught you to fle fro the vengeauce to come?
अपरं बहून् फिरूशिनः सिदूकिनश्च मनुजान् मंक्तुं स्वसमीपम् आगच्छ्तो विलोक्य स तान् अभिदधौ, रे रे भुजगवंशा आगामीनः कोपात् पलायितुं युष्मान् कश्चेतितवान्?
8 Brynge forth therfore the frutes belongynge to repentauce.
मनःपरावर्त्तनस्य समुचितं फलं फलत।
9 And se that ye ons thynke not to saye in your selues we haue Abraham to oure father. For I saye vnto you that God is able of these stones to rayse vp chyldern vnto Abraha.
किन्त्वस्माकं तात इब्राहीम् अस्तीति स्वेषु मनःसु चीन्तयन्तो मा व्याहरत। यतो युष्मान् अहं वदामि, ईश्वर एतेभ्यः पाषाणेभ्य इब्राहीमः सन्तानान् उत्पादयितुं शक्नोति।
10 Euenowe is ye axe put vnto ye rote of ye trees: soo that every tree which bringeth not forthe goode frute is hewe doune and cast into ye fyre.
अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्ये. अग्निं निक्षेप्स्यते।
11 I baptise you in water in toke of repentauce: but he ye cometh after me is myghtier then I whose shues I am not worthy to beare. He shall baptise you with ye holy gost and with fyre:
अपरम् अहं मनःपरावर्त्तनसूचकेन मज्जनेन युष्मान् मज्जयामीति सत्यं, किन्तु मम पश्चाद् य आगच्छति, स मत्तोपि महान्, अहं तदीयोपानहौ वोढुमपि नहि योग्योस्मि, स युष्मान् वह्निरूपे पवित्र आत्मनि संमज्जयिष्यति।
12 which hath also his fan in his hod and will pourge his floure and gadre ye wheet into his garner and will burne ye chaffe with vnquecheable fyre
तस्य कारे सूर्प आस्ते, स स्वीयशस्यानि सम्यक् प्रस्फोट्य निजान् सकलगोधूमान् संगृह्य भाण्डागारे स्थापयिष्यति, किंन्तु सर्व्वाणि वुषाण्यनिर्व्वाणवह्निना दाहयिष्यति।
13 Then cam Iesus from Galile to Iordan vnto Ihon to be baptised of hym.
अनन्तरं यीशु र्योहना मज्जितो भवितुं गालील्प्रदेशाद् यर्द्दनि तस्य समीपम् आजगाम।
14 But Ihon forbade hym saynge: I ought to be baptysed of the: and comest thou to me?
किन्तु योहन् तं निषिध्य बभाषे, त्वं किं मम समीपम् आगच्छसि? वरं त्वया मज्जनं मम प्रयोजनम् आस्ते।
15 Iesus answered and sayd to hym: Let it be so now. For thus it becommeth vs to fulfyll all rightwesnes. Then he suffred hym.
तदानीं यीशुः प्रत्यवोचत्; ईदानीम् अनुमन्यस्व, यत इत्थं सर्व्वधर्म्मसाधनम् अस्माकं कर्त्तव्यं, ततः सो. अन्वमन्यत।
16 And Iesus assone as he was baptised came strayght out of ye water. And lo heue was ope over hym: and Ihon sawe the spirite of God descende lyke a doue and lyght vpon hym.
अनन्तरं यीशुरम्मसि मज्जितुः सन् तत्क्षणात् तोयमध्याद् उत्थाय जगाम, तदा जीमूतद्वारे मुक्ते जाते, स ईश्वरस्यात्मानं कपोतवद् अवरुह्य स्वोपर्य्यागच्छन्तं वीक्षा न्चक्रे।
17 And lo there came a voyce from heven sayng: Thys ys that my beloved sonne in whom is my delyte.
अपरम् एष मम प्रियः पुत्र एतस्मिन्नेव मम महासन्तोष एतादृशी व्योमजा वाग् बभूव।

< Matthew 3 >