< Matthew 12 >

1 In that tyme went Iesus on the Sabot dayes thorow the corne and his disciples were anhogred and begane to plucke the eares of coorne and to eate.
अनन्तरं यीशु र्विश्रामवारे श्स्यमध्येन गच्छति, तदा तच्छिष्या बुभुक्षिताः सन्तः श्स्यम न्जरीश्छत्वा छित्वा खादितुमारभन्त।
2 When ye pharises sawe that they sayde vnto him: Beholde thy disciples do that which is not lawfull to do apon ye saboth daye.
तद् विलोक्य फिरूशिनो यीशुं जगदुः, पश्य विश्रामवारे यत् कर्म्माकर्त्तव्यं तदेव तव शिष्याः कुर्व्वन्ति।
3 He sayde vnto the: Haue ye not reed what David did whe he was anhougered and they also which were with him?
स तान् प्रत्यावदत, दायूद् तत्स ण्गिनश्च बुभुक्षिताः सन्तो यत् कर्म्माकुर्व्वन् तत् किं युष्माभि र्नापाठि?
4 How he entred into the housse of God and ate ye halowed loves which were not lawfull for him to eate nether for the which were wt him but only for ye prestes.
ये दर्शनीयाः पूपाः याजकान् विना तस्य तत्स ण्गिमनुजाना न्चाभोजनीयास्त ईश्वरावासं प्रविष्टेन तेन भुक्ताः।
5 Or have ye not reed in ye lawe how that ye prestes in ye temple breake the saboth daye and yet are blamlesse?
अन्यच्च विश्रामवारे मध्येमन्दिरं विश्रामवारीयं नियमं ल ण्वन्तोपि याजका निर्दोषा भवन्ति, शास्त्रमध्ये किमिदमपि युष्माभि र्न पठितं?
6 But I saye vnto you: that here is one greater then ye teple.
युष्मानहं वदामि, अत्र स्थाने मन्दिरादपि गरीयान् एक आस्ते।
7 Wherfore yf ye had wist what this sayinge meneth: I require mercy and not sacrifice: ye wold never have condened innocetes.
किन्तु दयायां मे यथा प्रीति र्न तथा यज् नकर्म्मणि। एतद्वचनस्यार्थं यदि युयम् अज् नासिष्ट तर्हि निर्दोषान् दोषिणो नाकार्ष्ट।
8 For ye sonne of man is lord even of ye saboth daye.
अन्यच्च मनुजसुतो विश्रामवारस्यापि पतिरास्ते।
9 And he departed thence and went into their synagoge:
अनन्तरं स तत्स्थानात् प्रस्थाय तेषां भजनभवनं प्रविष्टवान्, तदानीम् एकः शुष्ककरामयवान् उपस्थितवान्।
10 and beholde ther was a man whiche had his hande dryed vp. And they axed him sayinge: ys it lawfull to heale apon ye saboth dayes? because they myght acuse him.
ततो यीशुम् अपवदितुं मानुषाः पप्रच्छुः, विश्रामवारे निरामयत्वं करणीयं न वा?
11 And he sayde vnto the: whiche of you wolde it be yf he had a shepe fallen into a pitte on ye saboth daye that wolde not take him and lyft him out?
तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते?
12 And how moche is a man better the a shepe? Wherfore it is lefull to do a good dede on the saboth dayes.
अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
13 Then sayde he to ye ma: stretch forth thy had. And he stretched it forthe. And it was made whole agayne lyke vnto ye other.
अनन्तरं स तं मानवं गदितवान्, करं प्रसारय; तेन करे प्रसारिते सोन्यकरवत् स्वस्थो. अभवत्।
14 Then ye Pharyses wet out and helde a cousell agaynst hym how they myght destroye hym.
तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।
15 When Iesus knewe yt he departed thece and moche people folowed him and he healed the all
ततो यीशुस्तद् विदित्वा स्थनान्तरं गतवान्; अन्येषु बहुनरेषु तत्पश्चाद् गतेषु तान् स निरामयान् कृत्वा इत्याज् नापयत्,
16 and charged the that they shuld not make him knowe:
यूयं मां न परिचाययत।
17 to fulfyll that which was spoden by Esay ye Prophet which sayeth.
तस्मात् मम प्रीयो मनोनीतो मनसस्तुष्टिकारकः। मदीयः सेवको यस्तु विद्यते तं समीक्षतां। तस्योपरि स्वकीयात्मा मया संस्थापयिष्यते। तेनान्यदेशजातेषु व्यवस्था संप्रकाश्यते।
18 Beholde my chylde who I have chosen my beloved in who my soule deliteth. I wyll put my sprete on hym and he shall shewe iudgemet to ye gentyls.
केनापि न विरोधं स विवाद न्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।
19 He shall not stryve he shall not crye nether shall eny man heare his voyce in ye streetes
व्यवस्था चलिता यावत् नहि तेन करिष्यते। तावत् नलो विदीर्णो. अपि भंक्ष्यते नहि तेन च। तथा सधूमवर्त्ति न्च न स निर्व्वापयिष्यते।
20 a brosed rede shall he not breacke and flaxe that begynneth to burne he shall not queche tyll he sende forth iudgement vnto victory
प्रत्याशा न्च करिष्यन्ति तन्नाम्नि भिन्नदेशजाः।
21 and in hys name shall the gentyls truste.
यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।
22 Then was brought to hym one possessed with a devyll which was both blynde and domme: and he healed hym insomoch that he which was blynd and domme both spake and sawe.
अनन्तरं लोकै स्तत्समीपम् आनीतो भूतग्रस्तान्धमूकैकमनुजस्तेन स्वस्थीकृतः, ततः सो. अन्धो मूको द्रष्टुं वक्तु न्चारब्धवान्।
23 And all the people were amased and sayde: Ys not this that sonne of David?
अनेन सर्व्वे विस्मिताः कथया न्चक्रुः, एषः किं दायूदः सन्तानो नहि?
24 But when the Pharises hearde that they sayde: This felow dryveth ye devyls no nother wyse oute but by the helpe of Belzebub ye chefe of the devyls.
किन्तु फिरूशिनस्तत् श्रुत्वा गदितवन्तः, बाल्सिबूब्नाम्नो भूतराजस्य साहाय्यं विना नायं भूतान् त्याजयति।
25 But Iesus knewe their thoughtes and sayde to the. Every kingdome devided wt in it sylfe shalbe brought to naught. Nether shall eny cite or housholde devyded agest it sylfe cotynue.
तदानीं यीशुस्तेषाम् इति मानसं विज् नाय तान् अवदत् कि न्चन राज्यं यदि स्वविपक्षाद् भिद्यते, तर्हि तत् उच्छिद्यते; यच्च कि न्चन नगरं वा गृहं स्वविपक्षाद् विभिद्यते, तत् स्थातुं न शक्नोति।
26 So if sata cast out sata the is he devyded agenst him sylfe. How shall then his kyngdome endure?
तद्वत् शयतानो यदि शयतानं बहिः कृत्वा स्वविपक्षात् पृथक् पृथक् भवति, तर्हि तस्य राज्यं केन प्रकारेण स्थास्यति?
27 Also if I by ye helpe of Belzebub cast oute devyls: by whose helpe do youre chyldren cast them out? Therfore they shalbe youre iudges.
अह न्च यदि बाल्सिबूबा भूतान् त्याजयामि, तर्हि युष्माकं सन्तानाः केन भूतान् त्याजयन्ति? तस्माद् युष्माकम् एतद्विचारयितारस्त एव भविष्यन्ति।
28 But if I cast out the devyls by the sprite of God: then is the kyngdome of god come on you?
किन्तवहं यदीश्वरात्मना भूतान् त्याजयामि, तर्हीश्वरस्य राज्यं युष्माकं सन्निधिमागतवत्।
29 Ether how can a ma enter into a stroge manes housse and violently take awaye his goodes: excepte he fyrst binde ye stroge man and the spoyle his housse?
अन्य न्च कोपि बलवन्त जनं प्रथमतो न बद्व्वा केन प्रकारेण तस्य गृहं प्रविश्य तद्द्रव्यादि लोठयितुं शक्नोति? किन्तु तत् कृत्वा तदीयगृस्य द्रव्यादि लोठयितुं शक्नोति।
30 He that is not wt me is agaynst me. And he yt gaddereth not wt me scattereth abrode.
यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।
31 Wherfore I say vnto you all maner of synne and blasphemy shalbe forgeven vnto men: but the blasphemy of ye sprite shall not be forgeven vnto men.
अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।
32 And whoso ever speaketh a worde agaynst the sonne of man it shalbe forgeven him. But whosoever speaketh agaynst the holy goost it shall not be forgeven hym: no nether in this worlde nether in the worlde to come. (aiōn g165)
यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं shaknoti। (aiōn g165)
33 Ether make ye tree good and his frute good also: or els make ye tree evyll and his frute evyll also. For ye tree is knowe by his frute.
पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
34 O generacio of viperes how can ye saye well whe ye youre selves are evyll? For of ye aboundace of the hert ye mouthe speaketh.
रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।
35 A good ma oute of ye good treasure of his hert bringeth forth good thynges. And an evyll man out of his evyll treasure bringeth forth evyll thinges.
तेन साधुर्मानवो. अन्तःकरणरूपात् साधुभाण्डागारात् साधु द्रव्यं निर्गमयति, असाधुर्मानुषस्त्वसाधुभाण्डागाराद् असाधुवस्तूनि निर्गमयति।
36 But I say vnto you that of every ydell worde that men shall have spoken: they shall geve acountes at the daye of iudgement.
किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,
37 For by thy wordes thou shalt be iustifyed: and by thy wordes thou shalt be condemned.
यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।
38 Then answered certeyne of the scribes and of the Pharises sayinge: Master we wolde fayne se a sygne of ye.
तदानीं कतिपया उपाध्यायाः फिरूशिनश्च जगदुः, हे गुरो वयं भवत्तः कि न्चन लक्ष्म दिदृक्षामः।
39 He answered and sayde to the: The evyll and advoutrous generacio seketh a signe but ther shall no signe be geve to the saue the signe of the Prophete Ionas.
तदा स प्रत्युक्तवान्, दुष्टो व्यभिचारी च वंशो लक्ष्म मृगयते, किन्तु भविष्यद्वादिनो यूनसो लक्ष्म विहायान्यत् किमपि लक्ष्म ते न प्रदर्शयिष्यन्ते।
40 For as Ionas was thre dayes and thre nyghtes in the whales belly: soo shall ye sonne of man be thre dayes and thre nyghtes in ye hert of ye erth.
यतो यूनम् यथा त्र्यहोरात्रं बृहन्मीनस्य कुक्षावासीत्, तथा मनुजपुत्रोपि त्र्यहोरात्रं मेदिन्या मध्ये स्थास्यति।
41 The men of Ninivie shall rise at the daye of iugdement with this nacion and condemne them: for they amended at ye preachinge of Ionas. And beholde a greater then Ionas is here.
अपरं नीनिवीया मानवा विचारदिन एतद्वंशीयानां प्रतिकूलम् उत्थाय तान् दोषिणः करिष्यन्ति, यस्मात्ते यूनस उपदेशात् मनांसि परावर्त्तया न्चक्रिरे, किन्त्वत्र यूनसोपि गुरुतर एक आस्ते।
42 The quene of ye south shall ryse at ye daye of iudgement with this generacion and shall condemne the: for she came fro the vtmost parties of the worlde to heare the wysdome of Salomon. And beholde a greater then Salomo is here.
पुनश्च दक्षिणदेशीया राज् नी विचारदिन एतद्वंशीयानां प्रतिकूलमुत्थाय तान् दोषिणः करिष्यति यतः सा राज् नी सुलेमनो विद्यायाः कथां श्रोतुं मेदिन्याः सीम्न आगच्छत्, किन्तु सुलेमनोपि गुरुतर एको जनो. अत्र आस्ते।
43 When the vnclene sprite is gone out of a man he walketh throughout dry places seking reest and fyndeth none.
अपरं मनुजाद् बहिर्गतो. अपवित्रभूतः शुष्कस्थानेन गत्वा विश्रामं गवेषयति, किन्तु तदलभमानः स वक्ति, यस्मा; निकेतनाद् आगमं, तदेव वेश्म पकावृत्य यामि।
44 Then he sayeth: I will retourne ageyne into my housse fro whece I came oute. And when he is come he fyndeth the housse empty and swepte and garnisshed.
पश्चात् स तत् स्थानम् उपस्थाय तत् शून्यं मार्ज्जितं शोभित न्च विलोक्य व्रजन् स्वतोपि दुष्टतरान् अन्यसप्तभूतान् स ण्गिनः करोति।
45 Then he goeth his waye and taketh vnto him seven other spretes worsse then himsilfe and so entre they in and dwell there. And the ende of that man is worsse then the beginning. Even so shall it be with this evell nacion.
ततस्ते तत् स्थानं प्रविश्य निवसन्ति, तेन तस्य मनुजस्य शेषदशा पूर्व्वदशातोतीवाशुभा भवति, एतेषां दुष्टवंश्यानामपि तथैव घटिष्यते।
46 Whill he yet talked to the people: beholde his mother and his brethren stode without desyringe to speake with him.
मानवेभ्य एतासां कथनां कथनकाले तस्य माता सहजाश्च तेन साकं का न्चित् कथां कथयितुं वा न्छन्तो बहिरेव स्थितवन्तः।
47 Then one sayde vnto hym: beholde thy mother and thy brethre stonde without desiringe to speke wt the.
ततः कश्चित् तस्मै कथितवान्, पश्य तव जननी सहजाश्च त्वया साकं का न्चन कथां कथयितुं कामयमाना बहिस्तिष्ठन्ति।
48 He answered and sayd to him that tolde hym: Who is my mother? or who are my brethren?
किन्तु स तं प्रत्यवदत्, मम का जननी? के वा मम सहजाः?
49 And he stretched forth his hond over his disciples and sayd: behold my mother and my brethren.
पश्चात् शिष्यान् प्रति करं प्रसार्य्य कथितवान्, पश्य मम जननी मम सहजाश्चैते;
50 For whosoever dothe my fathers will which is in heve the same is my brother suster and mother.
यः कश्चित् मम स्वर्गस्थस्य पितुरिष्टं कर्म्म कुरुते, सएव मम भ्राता भगिनी जननी च।

< Matthew 12 >