< Mark 7 >

1 And ye pharises came togedder vnto him and dyvers of ye scribes which came from Ierusalem.
अनन्तरं यिरूशालम आगताः फिरूशिनो. अध्यापकाश्च यीशोः समीपम् आगताः।
2 And whe they sawe certayne of his disciples eate breed wt comen hondes (that is to saye wt vnwesshen hondes) they coplayned.
ते तस्य कियतः शिष्यान् अशुचिकरैरर्थाद अप्रक्षालितहस्तै र्भु न्जतो दृष्ट्वा तानदूषयन्।
3 For the pharises and all the Iewes excepte they washe their hondes ofte eate not observinge the tradicions of the elders.
यतः फिरूशिनः सर्व्वयिहूदीयाश्च प्राचां परम्परागतवाक्यं सम्मन्य प्रतलेन हस्तान् अप्रक्षाल्य न भु न्जते।
4 And whe they come from the market except they washe they eate not. And many other thinges ther be which they have taken apon them to observe as the wasshinge of cuppes and cruses and of brasen vessels and of tables.
आपनादागत्य मज्जनं विना न खादन्ति; तथा पानपात्राणां जलपात्राणां पित्तलपात्राणाम् आसनाना न्च जले मज्जनम् इत्यादयोन्येपि बहवस्तेषामाचाराः सन्ति।
5 Then axed him the pharises and sribes why walke not thy disciples accordinge to ye tradicions of the elders but eate breede with vnweshen hondes?
ते फिरूशिनो. अध्यापकाश्च यीशुं पप्रच्छुः, तव शिष्याः प्राचां परम्परागतवाक्यानुसारेण नाचरन्तो. अप्रक्षालितकरैः कुतो भुजंते?
6 He answered and sayde vnto them: well prophesied Esaias of you ypocrites as it is writte: This people honoreth me with their lyppes but their hert is farre from me:
ततः स प्रत्युवाच कपटिनो युष्मान् उद्दिश्य यिशयियभविष्यद्वादी युक्तमवादीत्। यथा स्वकीयैरधरैरेते सम्मन्यनते सदैव मां। किन्तु मत्तो विप्रकर्षे सन्ति तेषां मनांसि च।
7 In vayne they worshippe me teachinge doctryns which are nothinge but ye comaundementes of men.
शिक्षयन्तो बिधीन् न्नाज् ना भजन्ते मां मुधैव ते।
8 For ye laye the commaundement of God aparte and observe the tradicions of men as the wesshinge of cruses and of cuppes and many other suche lyke thinges ye do.
यूयं जलपात्रपानपात्रादीनि मज्जयन्तो मनुजपरम्परागतवाक्यं रक्षथ किन्तु ईश्वराज् नां लंघध्वे; अपरा ईदृश्योनेकाः क्रिया अपि कुरुध्वे।
9 And he sayde vnto them: well ye cast asyde the comaundement of God to mayntayne youre owne tradicios.
अन्य न्चाकथयत् यूयं स्वपरम्परागतवाक्यस्य रक्षार्थं स्पष्टरूपेण ईश्वराज् नां लोपयथ।
10 For Moses sayde: Honoure thy father and thy mother: and whosoever cursseth father or mother let him dye for it.
यतो मूसाद्वारा प्रोक्तमस्ति स्वपितरौ सम्मन्यध्वं यस्तु मातरं पितरं वा दुर्व्वाक्यं वक्ति स नितान्तं हन्यतां।
11 But ye saye: a man shall saye to father or mother Corban: which is: that thou desyrest of me to helpe the with is geven God.
किन्तु मदीयेन येन द्रव्येण तवोपकारोभवत् तत् कर्ब्बाणमर्थाद् ईश्वराय निवेदितम् इदं वाक्यं यदि कोपि पितरं मातरं वा वक्ति
12 And so ye soffre him no more to do ought for his father or his mother
तर्हि यूयं मातुः पितु र्वोपकारं कर्त्तां तं वारयथ।
13 makinge the worde of God of none effecte through youre awne tradicions which ye have ordeyned. And many soche thinges ye do.
इत्थं स्वप्रचारितपरम्परागतवाक्येन यूयम् ईश्वराज् नां मुधा विधद्व्वे, ईदृशान्यन्यान्यनेकानि कर्म्माणि कुरुध्वे।
14 And he called all the people vnto him and sayde vnto them: Herken vnto me every one of you and vnderstonde.
अथ स लोकानाहूय बभाषे यूयं सर्व्वे मद्वाक्यं शृणुत बुध्यध्व न्च।
15 There is no thinge with out a man that can defyle him when it entreth into him: but thoo thinges which procede out of him are those which defyle ye man.
बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां शक्नोति ईदृशं किमपि वस्तु नास्ति, वरम् अन्तराद् बहिर्गतं यद्वस्तु तन्मनुजम् अमेध्यं करोति।
16 If eny man have eares to heare let him heare
यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।
17 And whe he came to house awaye fro the people his disciples axed him of the similitude.
ततः स लोकान् हित्वा गृहमध्यं प्रविष्टस्तदा शिष्यास्तदृष्टान्तवाक्यार्थं पप्रच्छुः।
18 And he sayd vnto the: Are ye so without vnderstondinge? Do ye not yet perceave yt whatsoever thinge from wt out entreth into a man it can not defyle him
तस्मात् स तान् जगाद यूयमपि किमेतादृगबोधाः? किमपि द्रव्यं बाह्यादन्तरं प्रविश्य नरममेध्यं कर्त्तां न शक्नोति कथामिमां किं न बुध्यध्वे?
19 because it entrith not in to his hert but into ye belly: and goeth out into the draught that porgeth oute all meates.
तत् तदन्तर्न प्रविशति किन्तु कुक्षिमध्यं प्रविशति शेषे सर्व्वभुक्तवस्तुग्राहिणि बहिर्देशे निर्याति।
20 And he sayde: yt defileth a ma which cometh oute of a man.
अपरमप्यवादीद् यन्नरान्निरेति तदेव नरममेध्यं करोति।
21 For fro wt in even oute of the herte of men proceade evill thoughtes: advantry fornicacion murder
यतो. अन्तराद् अर्थान् मानवानां मनोभ्यः कुचिन्ता परस्त्रीवेश्यागमनं
22 theeft coveteousnes wickednes diceyte vnclennes and a wicked eye blasphemy pryde folysshnes:
नरवधश्चौर्य्यं लोभो दुष्टता प्रव न्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।
23 all these evyll thinges come from with in and defile a man.
एतानि सर्व्वाणि दुरितान्यन्तरादेत्य नरममेध्यं कुर्व्वन्ति।
24 And from thence he rose and went into ye borders of Tyre and Sidon and entred into an housse and wolde that no man shnld have knowen: But he coulde not be hyd.
अथ स उत्थाय तत्स्थानात् सोरसीदोन्पुरप्रदेशं जगाम तत्र किमपि निवेशनं प्रविश्य सर्व्वैरज् नातः स्थातुं मति न्चक्रे किन्तु गुप्तः स्थातुं न शशाक।
25 For a certayne woma whose doughter had a foule sprete hearde of him and came and fell at his fete.
यतः सुरफैनिकीदेशीययूनानीवंशोद्भवस्त्रियाः कन्या भूतग्रस्तासीत्। सा स्त्री तद्वार्त्तां प्राप्य तत्समीपमागत्य तच्चरणयोः पतित्वा
26 The woman was a Greke oute of Syrophenicia and she besought him yt he wolde caste out ye devyll oute of her doughter.
स्वकन्यातो भूतं निराकर्त्तां तस्मिन् विनयं कृतवती।
27 And Iesus sayde vnto her: let the chyldren fyrst be feed. For it is not mete to take the chyldres breed and to caste it vnto whelppes.
किन्तु यीशुस्तामवदत् प्रथमं बालकास्तृप्यन्तु यतो बालकानां खाद्यं गृहीत्वा कुक्कुरेभ्यो निक्षेपो. अनुचितः।
28 She answered and sayde vnto him: even soo master neverthelesse the whelppes also eate vnder the table of the chyldrens cromes.
तदा सा स्त्री तमवादीत् भोः प्रभो तत् सत्यं तथापि म न्चाधःस्थाः कुक्कुरा बालानां करपतितानि खाद्यखण्डानि खादन्ति।
29 And he sayde vnto her: for this sayinge goo thy waye the devyll is gone out of thy doughter.
ततः सो. अकथयद् एतत्कथाहेतोः सकुशला याहि तव कन्यां त्यक्त्वा भूतो गतः।
30 And when she was come home to her housse she founde the devyll departed and her doughter lyinge on the beed.
अथ सा स्त्री गृहं गत्वा कन्यां भूतत्यक्तां शय्यास्थितां ददर्श।
31 And he departed agayne from the coostes of Tyre and Sidon and came vnto the see of Galile thorowe ye middes of the coostos of ye. x. cities.
पुनश्च स सोरसीदोन्पुरप्रदेशात् प्रस्थाय दिकापलिदेशस्य प्रान्तरभागेन गालील्जलधेः समीपं गतवान्।
32 And they brought vnto him one yt was deffe and stambred in his speche and prayde him to laye his honde apon him.
तदा लोकैरेकं बधिरं कद्वद न्च नरं तन्निकटमानीय तस्य गात्रे हस्तमर्पयितुं विनयः कृतः।
33 And he toke him asyde from ye people and put his fyngers in his eares and dyd spyt and touched his tounge
ततो यीशु र्लोकारण्यात् तं निर्जनमानीय तस्य कर्णयो ण्गुली र्ददौ निष्ठीवं दत्त्वा च तज्जिह्वां पस्पर्श।
34 and loked vp to heven and sygthed and sayde vnto him: ephatha that is to saye be openned.
अनन्तरं स्वर्गं निरीक्ष्य दीर्घं निश्वस्य तमवदत् इतफतः अर्थान् मुक्तो भूयात्।
35 And streyght waye his eares were openned and the stringe of his tounge was loosed and he spake playne.
ततस्तत्क्षणं तस्य कर्णौ मुक्तौ जिह्वायाश्च जाड्यापगमात् स सुस्पष्टवाक्यमकथयत्।
36 And he comaunded them that they shuld tell no man. But the more he forbad them soo moche the more a greate deale they publesshed it:
अथ स तान् वाढमित्यादिदेश यूयमिमां कथां कस्मैचिदपि मा कथयत, किन्तु स यति न्यषेधत् ते तति बाहुल्येन प्राचारयन्;
37 and were beyonde measure astonyed sayinge: He hath done all thinges well and hath made booth the deffe to heare and the dome to speake.
ते. अतिचमत्कृत्य परस्परं कथयामासुः स बधिराय श्रवणशक्तिं मूकाय च कथनशक्तिं दत्त्वा सर्व्वं कर्म्मोत्तमरूपेण चकार।

< Mark 7 >