< Mark 3 >

1 And he entred agayne into ye synagoge and there was a man there which had a widdred honde.
अनन्तरं यीशुः पुन र्भजनगृहं प्रविष्टस्तस्मिन् स्थाने शुष्कहस्त एको मानव आसीत्।
2 And they watched him to se whether he wolde heale him on the Saboth daye yt they might accuse him.
स विश्रामवारे तमरोगिणं करिष्यति नवेत्यत्र बहवस्तम् अपवदितुं छिद्रमपेक्षितवन्तः।
3 And he sayde vnto ye man which had ye wyddred honde: arise and stonde in ye middes.
तदा स तं शुष्कहस्तं मनुष्यं जगाद मध्यस्थाने त्वमुत्तिष्ठ।
4 And he sayd to them: whether is it laufull to do a good dede on ye Saboth dayes or an evyll? to save life or kyll? But they helde their peace.
ततः परं स तान् पप्रच्छ विश्रामवारे हितमहितं तथा हि प्राणरक्षा वा प्राणनाश एषां मध्ये किं करणीयं? किन्तु ते निःशब्दास्तस्थुः।
5 And he loked round aboute on them angerly mournyge on the blindnes of their hertes and sayde to the man: stretch forth thyne honde. And he stretched it oute. And his honde was restored even as whole as the other.
तदा स तेषामन्तःकरणानां काठिन्याद्धेतो र्दुःखितः क्रोधात् चर्तुदशो दृष्टवान् तं मानुषं गदितवान् तं हस्तं विस्तारय, ततस्तेन हस्ते विस्तृते तद्धस्तो. अन्यहस्तवद् अरोगो जातः।
6 And ye Pharises departed and streyght waye gaddred a counsell with the that belonged to Herode agaynst him yt they might destroye him.
अथ फिरूशिनः प्रस्थाय तं नाशयितुं हेरोदीयैः सह मन्त्रयितुमारेभिरे।
7 And Iesus auoyded wt his disciples to ye sea. And a greate multitude folowed him fro Galile and fro Iurie
अतएव यीशुस्तत्स्थानं परित्यज्य शिष्यैः सह पुनः सागरसमीपं गतः;
8 and fro Hierusalem and fro Idumea and fro beyonde Iordane: and they yt dwelled about Tyre and Sidon a greate multitude: which whe they had herde what thinges he dyd came vnto him.
ततो गालील्यिहूदा-यिरूशालम्-इदोम्-यर्दन्नदीपारस्थानेभ्यो लोकसमूहस्तस्य पश्चाद् गतः; तदन्यः सोरसीदनोः समीपवासिलोकसमूहश्च तस्य महाकर्म्मणां वार्त्तं श्रुत्वा तस्य सन्निधिमागतः।
9 And he comaunded his disciples yt a shippe shuld wayte on him because of the people leste they shuld througe him.
तदा लोकसमूहश्चेत् तस्योपरि पतति इत्याश ण्क्य स नावमेकां निकटे स्थापयितुं शिष्यानादिष्टवान्।
10 For he had healed many in somoche that they preased apon him for to touche him as many as had plages.
यतो. अनेकमनुष्याणामारोग्यकरणाद् व्याधिग्रस्ताः सर्व्वे तं स्प्रष्टुं परस्परं बलेन यत्नवन्तः।
11 And when the vnclene sprites sawe him they fell doune before him and cryed sayinge: thou arte the sonne of God.
अपर न्च अपवित्रभूतास्तं दृष्ट्वा तच्चरणयोः पतित्वा प्रोचैः प्रोचुः, त्वमीश्वरस्य पुत्रः।
12 And he straygtly charged them that they shuld not vtter him.
किन्तु स तान् दृढम् आज् नाप्य स्वं परिचायितुं निषिद्धवान्।
13 And he wet vp into a mountayne and called vnto him whom he wolde and they came vnto him.
अनन्तरं स पर्व्वतमारुह्य यं यं प्रतिच्छा तं तमाहूतवान् ततस्ते तत्समीपमागताः।
14 And he ordeyned ye. xii. that they shuld be wt him and that he myght sende the to preache:
तदा स द्वादशजनान् स्वेन सह स्थातुं सुसंवादप्रचाराय प्रेरिता भवितुं
15 and that they might have power to heale syknesses and to cast out devyls.
सर्व्वप्रकारव्याधीनां शमनकरणाय प्रभावं प्राप्तुं भूतान् त्याजयितु न्च नियुक्तवान्।
16 And he gave vnto Simon to name Peter.
teShAM nAmAnImAni, shimon sivadiputro
17 And he called Iames the sonne of zebede and Iohn Iames brother and gave them Bonarges to name which is to saye the sonnes of thounder.
याकूब् तस्य भ्राता योहन् च आन्द्रियः फिलिपो बर्थलमयः,
18 And Andrew and Philip and Bartlemew and Mathew and Thomas and Iames the sonne of Alphey and Taddeus and Symon of Cane
मथी थोमा च आल्फीयपुत्रो याकूब् थद्दीयः किनानीयः शिमोन् यस्तं परहस्तेष्वर्पयिष्यति स ईष्करियोतीययिहूदाश्च।
19 and Iudas Iscarioth which same also betrayed him. And they came vnto housse
स शिमोने पितर इत्युपनाम ददौ याकूब्योहन्भ्यां च बिनेरिगिश् अर्थतो मेघनादपुत्रावित्युपनाम ददौ।
20 and the people assembled togedder agayne so greatly that they had not leesar so moche as to eate breed.
अनन्तरं ते निवेशनं गताः, किन्तु तत्रापि पुनर्महान् जनसमागमो. अभवत् तस्मात्ते भोक्तुमप्यवकाशं न प्राप्ताः।
21 And when they that longed vnto him hearde of it they went out to holde him. For they thought he had bene beside him selfe.
ततस्तस्य सुहृल्लोका इमां वार्त्तां प्राप्य स हतज् नानोभूद् इति कथां कथयित्वा तं धृत्वानेतुं गताः।
22 And ye Scribes which came fro Ierusalem sayde: he hath Belzebub and by ye power of the chefe devyll casteth out devyls.
अपर न्च यिरूशालम आगता ये ये. अध्यापकास्ते जगदुरयं पुरुषो भूतपत्याबिष्टस्तेन भूतपतिना भूतान् त्याजयति।
23 And he called them vnto him and sayde vnto them in similitudes. How can Satan drive out Satan?
ततस्तानाहूय यीशु र्दृष्टान्तैः कथां कथितवान् शैतान् कथं शैतानं त्याजयितुं शक्नोति?
24 For yf a realme be devided ageynste it silfe that realme cannot endure.
कि न्चन राज्यं यदि स्वविरोधेन पृथग् भवति तर्हि तद् राज्यं स्थिरं स्थातुं न शक्नोति।
25 Or yf a housse be devided agaynste it silfe that housse cannot continue:
तथा कस्यापि परिवारो यदि परस्परं विरोधी भवति तर्हि सोपि परिवारः स्थिरं स्थातुं न शक्नोति।
26 So yf Sata make insurreccion agaynste himsilfe and be devided he cannot continue but is at an ende.
तद्वत् शैतान् यदि स्वविपक्षतया उत्तिष्ठन् भिन्नो भवति तर्हि सोपि स्थिरं स्थातुं न शक्नोति किन्तूच्छिन्नो भवति।
27 No man can entre into a stronge mans housse and take awaye hys gooddes excepte he fyrst bynde that stronge man and then spoyle hys housse.
अपर न्च प्रबलं जनं प्रथमं न बद्धा कोपि तस्य गृहं प्रविश्य द्रव्याणि लुण्ठयितुं न शक्नोति, तं बद्व्वैव तस्य गृहस्य द्रव्याणि लुण्ठयितुं शक्नोति।
28 Verely I saye vnto you all synnes shalbe forgeven vnto mens chyldren and blasphemy wherwith they blaspheme.
अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दा न्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,
29 But he that blasphemeth ye holy goost shall never have forgevenes: but is in dauger of eternall dapnacion: (aiōn g165, aiōnios g166)
किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति। (aiōn g165, aiōnios g166)
30 because they sayde he had an vnclene sprete.
तस्यापवित्रभूतो. अस्ति तेषामेतत्कथाहेतोः स इत्थं कथितवान्।
31 Then came his mother and his brethre and stode with out and sent vnto him and called him.
अथ तस्य माता भ्रातृगणश्चागत्य बहिस्तिष्ठनतो लोकान् प्रेष्य तमाहूतवन्तः।
32 And the people sate aboute hym and sayde vnto him: beholde thy mother and thy brethre seke for the with out.
ततस्तत्सन्निधौ समुपविष्टा लोकास्तं बभाषिरे पश्य बहिस्तव माता भ्रातरश्च त्वाम् अन्विच्छन्ति।
33 And he answered them sayinge: who is my mother and my brethre?
तदा स तान् प्रत्युवाच मम माता का भ्रातरो वा के? ततः परं स स्वमीपोपविष्टान् शिष्यान् प्रति अवलोकनं कृत्वा कथयामास
34 And he loked rounde about on his disciples which sate in compasse about hym and sayde: beholde my mother and my brethren.
पश्यतैते मम माता भ्रातरश्च।
35 For whosoever doeth ye will of God he is my brother my syster and mother.
यः कश्चिद् ईश्वरस्येष्टां क्रियां करोति स एव मम भ्राता भगिनी माता च।

< Mark 3 >