< Mark 14 >

1 After two dayes folowed ester and the dayes of swete breed. And the hye prestes and the Scrybes sought meanes how they myght take hym by crafte and put him to deeth.
तदा निस्तारोत्सवकिण्वहीनपूपोत्सवयोरारम्भस्य दिनद्वये. अवशिष्टे प्रधानयाजका अध्यापकाश्च केनापि छलेन यीशुं धर्त्तां हन्तु न्च मृगया न्चक्रिरे;
2 But they sayde: not in the feast daye leest eny busynes aryse amonge the people.
किन्तु लोकानां कलहभयादूचिरे, नचोत्सवकाल उचितमेतदिति।
3 When he was in Bethania in the housse of Simon the leper even as he sate at meate ther came a woma hauynge an alablaster boxe of oyntment called narde that was pure and costly: and she brake the boxe and powred it on is heed.
अनन्तरं बैथनियापुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमा ण्गे तैलधारां पातया न्चक्रे।
4 And ther were some that were not content in them selves and sayde: what neded this waste of oyntment?
तस्मात् केचित् स्वान्ते कुप्यन्तः कथितवंन्तः कुतोयं तैलापव्ययः?
5 For it myght have bene soolde for more then thre hundred pens and bene geve vnto the poore. And they grudged agaynste hir.
यद्येतत् तैल व्यक्रेष्यत तर्हि मुद्रापादशतत्रयादप्यधिकं तस्य प्राप्तमूल्यं दरिद्रलोकेभ्यो दातुमशक्ष्यत, कथामेतां कथयित्वा तया योषिता साकं वाचायुह्यन्।
6 And Iesus sayde: let hir be in reest why trouble ye hir? She hath done a good worke on me.
किन्तु यीशुरुवाच, कुत एतस्यै कृच्छ्रं ददासि? मह्यमियं कर्म्मोत्तमं कृतवती।
7 For ye shall have poore with you all wayes: and when soever ye will ye maye do them good: but me ye shall not have alwayes.
दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।
8 She hath done that she coulde: she came a fore honde to anoynt my boddy to his buryinge warde.
अस्या यथासाध्यं तथैवाकरोदियं, श्मशानयापनात् पूर्व्वं समेत्य मद्वपुषि तैलम् अमर्द्दयत्।
9 Verely I saye vnto you: wheresoever this gospell shalbe preached thorowout the whole worlde: thys also that she hath done shalbe rehearsed in remembraunce of her.
अहं युष्मभ्यं यथार्थं कथयामि, जगतां मध्ये यत्र यत्र सुसंवादोयं प्रचारयिष्यते तत्र तत्र योषित एतस्याः स्मरणार्थं तत्कृतकर्म्मैतत् प्रचारयिष्यते।
10 And Iudas Iscarioth one of the twelve went awaye vnto the hye prestes to betraye hym vnto them.
ततः परं द्वादशानां शिष्याणामेक ईष्करियोतीययिहूदाख्यो यीशुं परकरेषु समर्पयितुं प्रधानयाजकानां समीपमियाय।
11 When they herde that they were gladde and promised yt they wolde geve him money. And he sought howe he myght conveniently betraye him.
ते तस्य वाक्यं समाकर्ण्य सन्तुष्टाः सन्तस्तस्मै मुद्रा दातुं प्रत्यजानत; तस्मात् स तं तेषां करेषु समर्पणायोपायं मृगयामास।
12 And the fyrste daye of swete breed when men offer ye pascall lambe his disciples sayd vnto him: where wilt thou that we goo and prepare that thou mayst eate the ester lambe?
अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमे. अहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?
13 And he sent forth two of his disciples and sayde vnto them: Goo ye into the cyte and ther shall a man mete you beringe a pitcher of water folowe him.
तदानीं स तेषां द्वयं प्रेरयन् बभाषे युवयोः पुरमध्यं गतयोः सतो र्यो जनः सजलकुम्भं वहन् युवां साक्षात् करिष्यति तस्यैव पश्चाद् यातं;
14 And whither soever he goeth in saye ye to ye good man of ye housse: the master axeth where is the geest chambre where I shall eate ye ester lambe with my disciples.
स यत् सदनं प्रवेक्ष्यति तद्भवनपतिं वदतं, गुरुराह यत्र सशिष्योहं निस्तारोत्सवीयं भोजनं करिष्यामि, सा भोजनशाला कुत्रास्ति?
15 And he will shewe you a greate parlour paved and prepared: there make ready for vs.
ततः स परिष्कृतां सुसज्जितां बृहतीच न्च यां शालां दर्शयिष्यति तस्यामस्मदर्थं भोज्यद्रव्याण्यासादयतं।
16 And his disciples went forth and came to the cyte and founde as he had sayd vnto them: and made ready the ester lambe.
ततः शिष्यौ प्रस्थाय पुरं प्रविश्य स यथोक्तवान् तथैव प्राप्य निस्तारोत्सवस्य भोज्यद्रव्याणि समासादयेताम्।
17 And at even he came with the. xii.
अनन्तरं यीशुः सायंकाले द्वादशभिः शिष्यैः सार्द्धं जगाम;
18 And as they sate at borde and ate Iesus sayde: Verely I saye vnto you: that one of you shall betraye me which eateth with me.
सर्व्वेषु भोजनाय प्रोपविष्टेषु स तानुदितवान् युष्मानहं यथार्थं व्याहरामि, अत्र युष्माकमेको जनो यो मया सह भुंक्ते मां परकेरेषु समर्पयिष्यते।
19 And they begane to morne and to saye to him one by one: ys it I? And a nother sayde: ys it I?
तदानीं ते दुःखिताः सन्त एकैकशस्तं प्रष्टुमारब्धवन्तः स किमहं? पश्चाद् अन्य एकोभिदधे स किमहं?
20 He answered and sayde vnto them: It ys one of the. xii. and the same deppeth with me in the platter.
ततः स प्रत्यवदद् एतेषां द्वादशानां यो जनो मया समं भोजनापात्रे पाणिं मज्जयिष्यति स एव।
21 The sonne of man goeth as it ys written of him: but woo be to that man by whome the sonne of man is betrayed. Good were it for him if that man had never bene borne.
मनुजतनयमधि यादृशं लिखितमास्ते तदनुरूपा गतिस्तस्य भविष्यति, किन्तु यो जनो मानवसुतं समर्पयिष्यते हन्त तस्य जन्माभावे सति भद्रमभविष्यत्।
22 And as they ate Iesus toke breede blessed and brake and gave to them and sayde: Take eate this ys my body.
अपर न्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भ ण्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भु न्जीध्वम् एतन्मम विग्रहरूपं।
23 And he toke the cup gave thankes and gave it to them and they all dranke of it.
अनन्तरं स कंसं गृहीत्वेश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो ददौ, ततस्ते सर्व्वे पपुः।
24 And he sayde vnto them: This is my bloude of the new testament which is sheed for many.
अपरं स तानवादीद् बहूनां निमित्तं पातितं मम नवीननियमरूपं शोणितमेतत्।
25 Verely I saye vnto you: I will drinke no moore of this frute of the vyne vntyll that daye that I drinke it new in the kyngdome of God.
युष्मानहं यथार्थं वदामि, ईश्वरस्य राज्ये यावत् सद्योजातं द्राक्षारसं न पास्यामि, तावदहं द्राक्षाफलरसं पुन र्न पास्यामि।
26 And when they had sayd grace they went out to mount Olyvete.
तदनन्तरं ते गीतमेकं संगीय बहि र्जइतुनं शिखरिणं ययुः
27 And Iesus sayde vnto them: All ye shalbe offended thorow me this nyght. For it is wrytte: I will smyte ye shepeherd and the shepe shalbe scattered.
अथ यीशुस्तानुवाच निशायामस्यां मयि युष्माकं सर्व्वेषां प्रत्यूहो भविष्यति यतो लिखितमास्ते यथा, मेषाणां रक्षक न्चाहं प्रहरिष्यामि वै ततः। मेषाणां निवहो नूनं प्रविकीर्णो भविष्यति।
28 But after that I am rysen agayne I will goo into Galile before you.
कन्तु मदुत्थाने जाते युष्माकमग्रे. अहं गालीलं व्रजिष्यामि।
29 Peter sayde vnto him: And though all men shuld be offended yet wolde not I.
तदा पितरः प्रतिबभाषे, यद्यपि सर्व्वेषां प्रत्यूहो भवति तथापि मम नैव भविष्यति।
30 And Iesus sayd vnto him: Verely I saye vnto ye this daye even in this nyght before ye cocke crowe twyse thou shalt denye me thryse.
ततो यीशुरुक्तावान् अहं तुभ्यं तथ्यं कथयामि, क्षणादायामद्य कुक्कुटस्य द्वितीयवाररवणात् पूर्व्वं त्वं वारत्रयं मामपह्नोष्यसे।
31 And he spake boldlyer: no yf I shulde dye wt the I will not deny the. Lyke wyse also sayd they all.
किन्तु स गाढं व्याहरद् यद्यपि त्वया सार्द्धं मम प्राणो याति तथापि कथमपि त्वां नापह्नोष्ये; सर्व्वे. अपीतरे तथैव बभाषिरे।
32 And they came into a place named Gethsemani. And he sayde to his disciples: Syt ye here whyll I goo aparte and praye.
अपर न्च तेषु गेत्शिमानीनामकं स्थान गतेषु स शिष्यान् जगाद, यावदहं प्रार्थये तावदत्र स्थाने यूयं समुपविशत।
33 And he toke with him Peter Iames and Iohn and he began to waxe abasshed and to be in an agonye
अथ स पितरं याकूबं योहन न्च गृहीत्वा वव्राज; अत्यन्तं त्रासितो व्याकुलितश्च तेभ्यः कथयामास,
34 and sayde vnto the: My soule is very hevy even vnto the deeth tary here and watche.
निधनकालवत् प्राणो मे. अतीव दःखमेति, यूयं जाग्रतोत्र स्थाने तिष्ठत।
35 And he went forth a lytle and fell doune on ye grounde and prayed: that yf it were possible the houre myght passe from him.
ततः स कि न्चिद्दूरं गत्वा भूमावधोमुखः पतित्वा प्रार्थितवानेतत्, यदि भवितुं शक्यं तर्हि दुःखसमयोयं मत्तो दूरीभवतु।
36 And he sayd: Abba father all thinges are possible vnto the take awaye this cup from me. Neverthelesse not that I will but that thou wilt be done.
अपरमुदितवान् हे पित र्हे पितः सर्व्वें त्वया साध्यं, ततो हेतोरिमं कंसं मत्तो दूरीकुरु, किन्तु तन् ममेच्छातो न तवेच्छातो भवतु।
37 And he cam and founde the slepinge and sayd to Peter: Simon slepest thou? Couldest not thou watche with me one houre?
ततः परं स एत्य तान् निद्रितान् निरीक्ष्य पितरं प्रोवाच, शिमोन् त्वं किं निद्रासि? घटिकामेकाम् अपि जागरितुं न शक्नोषि?
38 watche ye and praye leest ye entre into temptacion: ye sprete is redy but ye flessh is weeke.
परीक्षायां यथा न पतथ तदर्थं सचेतनाः सन्तः प्रार्थयध्वं; मन उद्युक्तमिति सत्यं किन्तु वपुरशक्तिकं।
39 And agayne he went awaye and prayde and spake ye same wordes.
अथ स पुनर्व्रजित्वा पूर्व्ववत् प्रार्थया न्चक्रे।
40 And he returned and founde them a slepe agayne for their eyes were hevy: nether wist they what to answere him.
परावृत्यागत्य पुनरपि तान् निद्रितान् ददर्श तदा तेषां लोचनानि निद्रया पूर्णानि, तस्मात्तस्मै का कथा कथयितव्या त एतद् बोद्धुं न शेकुः।
41 And he cam the thyrde tyme and sayd vnto the: slepe hens forth and take youre ease it is ynough. The houre is come beholde ye sonne of man shalbe delyvered into ye hondes of synners.
ततःपरं तृतीयवारं आगत्य तेभ्यो. अकथयद् इदानीमपि शयित्वा विश्राम्यथ? यथेष्टं जातं, समयश्चोपस्थितः पश्यत मानवतनयः पापिलोकानां पाणिषु समर्प्यते।
42 Ryse vp let vs goo. Loo he that betrayeth me is at hande.
उत्तिष्ठत, वयं व्रजामो यो जनो मां परपाणिषु समर्पयिष्यते पश्यत स समीपमायातः।
43 And immediatly whyll he yet spake came Iudas one of the twelve and with him a greate nomber of people with sweardes and staves from the hye prestes and scribes and elders.
इमां कथां कथयति स, एतर्हिद्वादशानामेको यिहूदा नामा शिष्यः प्रधानयाजकानाम् उपाध्यायानां प्राचीनलोकाना न्च सन्निधेः ख ण्गलगुडधारिणो बहुलोकान् गृहीत्वा तस्य समीप उपस्थितवान्।
44 And he that betrayed him had geven them a generall toke sayinge: whosoever I do kisse he it is: take him and leade him awaye warely.
अपर न्चासौ परपाणिषु समर्पयिता पूर्व्वमिति स ण्केतं कृतवान् यमहं चुम्बिष्यामि स एवासौ तमेव धृत्वा सावधानं नयत।
45 And assone as he was come he went streyght waye to him and sayd vnto him: master master and kissed him.
अतो हेतोः स आगत्यैव योशोः सविधं गत्वा हे गुरो हे गुरो, इत्युक्त्वा तं चुचुम्ब।
46 And they layde their hondes on him and toke him.
तदा ते तदुपरि पाणीनर्पयित्वा तं दध्नुः।
47 And one of them that stode by drue out a swearde and smote a servaunt of the hye preste and cut of his eare.
ततस्तस्य पार्श्वस्थानां लोकानामेकः ख ण्गं निष्कोषयन् महायाजकस्य दासमेकं प्रहृत्य तस्य कर्णं चिच्छेद।
48 And Iesus answered and sayd vnto the: ye be come out as vnto a thefe wt sweardes and with staves for to take me.
पश्चाद् यीशुस्तान् व्याजहार ख ण्गान् लगुडांश्च गृहीत्वा मां किं चौरं धर्त्तां समायाताः?
49 I was dayly with you in ye temple teachinge and ye toke me not: but yt the scriptures shuld be fulfilled.
मध्येमन्दिरं समुपदिशन् प्रत्यहं युष्माभिः सह स्थितवानतहं, तस्मिन् काले यूयं मां नादीधरत, किन्त्वनेन शास्त्रीयं वचनं सेधनीयं।
50 And they all forsoke him and ranne awaye.
तदा सर्व्वे शिष्यास्तं परित्यज्य पलाया न्चक्रिरे।
51 And ther folowed him a certeyne yonge man cloothed in lynnen apon ye bare and the yongemen caught him
अथैको युवा मानवो नग्नकाये वस्त्रमेकं निधाय तस्य पश्चाद् व्रजन् युवलोकै र्धृतो
52 and he lefte his lynnen and fleed from them naked.
वस्त्रं विहाय नग्नः पलाया न्चक्रे।
53 And they leed Iesus awaye to ye hyest preste of all and to him came all the hye prestes and the elders and the scribes.
अपर न्च यस्मिन् स्थाने प्रधानयाजका उपाध्यायाः प्राचीनलोकाश्च महायाजकेन सह सदसि स्थितास्तस्मिन् स्थाने महायाजकस्य समीपं यीशुं निन्युः।
54 And Peter folowed him a greate waye of even into the pallys of the hye preste and sat with the servauntes and warmed him sylfe at the fyre.
पितरो दूरे तत्पश्चाद् इत्वा महायाजकस्याट्टालिकां प्रविश्य कि ण्करैः सहोपविश्य वह्नितापं जग्राह।
55 And the hye prestes and all ye counsell sought for witnes agaynste Iesu to put him to death and founde noone.
तदानीं प्रधानयाजका मन्त्रिणश्च यीशुं घातयितुं तत्प्रातिकूल्येन साक्षिणो मृगया न्चक्रिरे, किन्तु न प्राप्ताः।
56 Yet many bare falce witnes agaynste him but their witnes aggreed not to geder.
अनेकैस्तद्विरुद्धं मृषासाक्ष्ये दत्तेपि तेषां वाक्यानि न समगच्छन्त।
57 And ther aroose certayne and brought falce witnes agaynste him sayinge.
सर्व्वशेषे कियन्त उत्थाय तस्य प्रातिकूल्येन मृषासाक्ष्यं दत्त्वा कथयामासुः,
58 We herde him saye: I will destroye this temple made with hondes and with in thre dayes I will bylde another made with out hondes.
इदं करकृतमन्दिरं विनाश्य दिनत्रयमध्ये पुनरपरम् अकरकृतं मन्दिरं निर्म्मास्यामि, इति वाक्यम् अस्य मुखात् श्रुतमस्माभिरिति।
59 But their witnes agreed not to geder.
किन्तु तत्रापि तेषां साक्ष्यकथा न स ण्गाताः।
60 And the hyeste preste stode up amongest them and axed Iesus sayinge: answerest thou nothinge? How is it that these beare witnes agaynst the?
अथ महायाजको मध्येसभम् उत्थाय यीशुं व्याजहार, एते जनास्त्वयि यत् साक्ष्यमदुः त्वमेतस्य किमप्युत्तरं किं न दास्यसि?
61 And he helde his peace and answered noothinge. Agayne the hyeste Preste axed him and sayde vnto him: Arte thou Christ the sonne of the blessed?
किन्तु स किमप्युत्तरं न दत्वा मौनीभूय तस्यौ; ततो महायाजकः पुनरपि तं पृष्टावान् त्वं सच्चिदानन्दस्य तनयो. अभिषिक्तस्त्रता?
62 And Iesus sayde: I am. And ye shall se the sonne of man syt on the ryght honde of power and come in the cloudes of heven.
तदा यीशुस्तं प्रोवाच भवाम्यहम् यूय न्च सर्व्वशक्तिमतो दक्षीणपार्श्वे समुपविशन्तं मेघ मारुह्य समायान्त न्च मनुष्यपुत्रं सन्द्रक्ष्यथ।
63 Then the hyest preste rent his cloothes and sayd: what nede we eny further of witnes?
तदा महायाजकः स्वं वमनं छित्वा व्यावहरत्
64 Ye have herde the blasphemy what thinke ye? And they all gave sentence yt he was worthy of deeth.
किमस्माकं साक्षिभिः प्रयोजनम्? ईश्वरनिन्दावाक्यं युष्माभिरश्रावि किं विचारयथ? तदानीं सर्व्वे जगदुरयं निधनदण्डमर्हति।
65 And some begane to spit at him and to cover his face and to bete him with fistes and to saye vnto him arede vnto vs. And the servauntes boffeted him on the face.
ततः कश्चित् कश्चित् तद्वपुषि निष्ठीवं निचिक्षेप तथा तन्मुखमाच्छाद्य चपेटेन हत्वा गदितवान् गणयित्वा वद, अनुचराश्च चपेटैस्तमाजघ्नुः
66 And as Peter was beneeth in ye pallys ther came one of ye weches of ye hyest preste:
ततः परं पितरे. अट्टालिकाधःकोष्ठे तिष्ठति महायाजकस्यैका दासी समेत्य
67 and whe she saw Petre warmynge him sylfe she loked on him and sayd: wast not thou also wt Iesus of Nazareth?
तं विह्नितापं गृह्लन्तं विलोक्य तं सुनिरीक्ष्य बभाषे त्वमपि नासरतीययीशोः स ण्गिनाम् एको जन आसीः।
68 And he denyed it sayinge: I knowe him not nether wot I what thou sayest. And he went out into ye poorche and the cocke crewe.
किन्तु सोपह्नुत्य जगाद तमहं न वद्मि त्वं यत् कथयमि तदप्यहं न बुद्ध्ये। तदानीं पितरे चत्वरं गतवति कुक्कुटो रुराव।
69 And a damsell sawe him and agayne beganne to saye to the that stode by this is one of the.
अथान्या दासी पितरं दृष्ट्वा समीपस्थान् जनान् जगाद अयं तेषामेको जनः।
70 And he denyed it agayne. And anone after they that stode by sayde agayne to Peter: suerly thou arte one of the for thou arte of Galile and thy speache agreth therto.
ततः स द्वितीयवारम् अपह्नुतवान् पश्चात् तत्रस्था लोकाः पितरं प्रोचुस्त्वमवश्यं तेषामेको जनः यतस्त्वं गालीलीयो नर इति तवोच्चारणं प्रकाशयति।
71 And he beganne to cursse and to sweare sayinge: I knowe not this man of whom ye speake.
तदा स शपथाभिशापौ कृत्वा प्रोवाच यूयं कथां कथयथ तं नरं न जाने. अहं।
72 And agayne the cocke krewe and Peter remembred the worde that Iesus sayd vnto him: before the cocke crowe twyse thou shalt deny me thryse and beganne to wepe.
तदानीं द्वितीयवारं कुक्कुटो. अरावीत्। कुक्कुटस्य द्वितीयरवात् पूर्व्वं त्वं मां वारत्रयम् अपह्नोष्यसि, इति यद्वाक्यं यीशुना समुदितं तत् तदा संस्मृत्य पितरो रोदितुम् आरभत।

< Mark 14 >