< Luke 22 >

1 The feaste of swete breed drue nye whiche is called ester
अपर न्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते
2 and the hye prestes and Scribes sought how to kyll him but they feared the people.
प्रधानयाजका अध्यायकाश्च यथा तं हन्तुं शक्नुवन्ति तथोपायाम् अचेष्टन्त किन्तु लोकेभ्यो बिभ्युः।
3 Then entred Satan into Iudas whose syr name was Iscariot (which was of the nombre of the twelve)
एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्
4 and he went his waye and comuned with the hye Prestes and officers how he might betraye him to them.
स गत्वा यथा यीशुं तेषां करेषु समर्पयितुं शक्नोति तथा मन्त्रणां प्रधानयाजकैः सेनापतिभिश्च सह चकार।
5 And they were glad: and promysed to geve him money.
तेन ते तुष्टास्तस्मै मुद्रां दातुं पणं चक्रुः।
6 And he consented and sought oportunite to betraye him vnto them when the people were awaye.
ततः सो ण्गीकृत्य यथा लोकानामगोचरे तं परकरेषु समर्पयितुं शक्नोति तथावकाशं चेष्टितुमारेभे।
7 Then came ye daye of swete breed when of necessite the esterlambe must be offered.
अथ किण्वशून्यपूपोत्मवदिने, अर्थात् यस्मिन् दिने निस्तारोत्सवस्य मेषो हन्तव्यस्तस्मिन् दिने
8 And he sent Peter and Iohn sayinge: Goo and prepare vs the ester lambe that we maye eate.
यीशुः पितरं योहन न्चाहूय जगाद, युवां गत्वास्माकं भोजनार्थं निस्तारोत्सवस्य द्रव्याण्यासादयतं।
9 They sayde to him. Where wilt thou yt we prepare?
तदा तौ पप्रच्छतुः कुचासादयावो भवतः केच्छा?
10 And he sayd vnto them. Beholde when ye be entred into the cite ther shall a man mete you bearinge a pitcher of water him folowe into the same housse yt he entreth in
तदा सोवादीत्, नगरे प्रविष्टे कश्चिज्जलकुम्भमादाय युवां साक्षात् करिष्यति स यन्निवेशनं प्रविशति युवामपि तन्निवेशनं तत्पश्चादित्वा निवेशनपतिम् इति वाक्यं वदतं,
11 and saye vnto ye good ma of ye housse. The master sayeth vnto ye: where is ye gest chamber where I shall eate myne ester lambe wt my disciples?
यत्राहं निस्तारोत्सवस्य भोज्यं शिष्यैः सार्द्धं भोक्तुं शक्नोमि सातिथिशाला कुत्र? कथामिमां प्रभुस्त्वां पृच्छति।
12 And he shall shew you a greate parloure paved. Ther make redy.
ततः स जनो द्वितीयप्रकोष्ठीयम् एकं शस्तं कोष्ठं दर्शयिष्यति तत्र भोज्यमासादयतं।
13 And they wet and foude as he had sayd vnto the: and made redy ye ester lambe.
ततस्तौ गत्वा तद्वाक्यानुसारेण सर्व्वं दृष्द्वा तत्र निस्तारोत्सवीयं भोज्यमासादयामासतुः।
14 And when the houre was come he sate doune and the twelve Apostles with him.
अथ काल उपस्थिते यीशु र्द्वादशभिः प्रेरितैः सह भोक्तुमुपविश्य कथितवान्
15 And he sayde vnto them: I have inwardly desyred to eate this ester lambe with you before yt I suffre.
मम दुःखभोगात् पूर्व्वं युभाभिः सह निस्तारोत्सवस्यैतस्य भोज्यं भोक्तुं मयातिवा न्छा कृता।
16 For I saye vnto you: hence forthe I will not eate of it eny moore vntill it be fulfilled in the kingdome of God.
युष्मान् वदामि, यावत्कालम् ईश्वरराज्ये भोजनं न करिष्ये तावत्कालम् इदं न भोक्ष्ये।
17 And he toke the cup and gave thankes and sayde. Take this and devyde it amonge you.
तदा स पानपात्रमादाय ईश्वरस्य गुणान् कीर्त्तयित्वा तेभ्यो दत्वावदत्, इदं गृह्लीत यूयं विभज्य पिवत।
18 For I saye vnto you: I will not drinke of the frute of the vyne vntill the kingdome of God be come.
युष्मान् वदामि यावत्कालम् ईश्वरराजत्वस्य संस्थापनं न भवति तावद् द्राक्षाफलरसं न पास्यामि।
19 And he toke breed gave thankes and gave to them sayinge: This is my body which is geven for you. This do in the remembraunce of me.
ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भ ण्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।
20 Lykewyse also when they had supped he toke the cup sayinge: This cup is the newe testament in my bloud which shall for you be shedde.
अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।
21 Yet beholde the honde of him that betrayeth me is with me on the table.
पश्यत यो मां परकरेषु समर्पयिष्यति स मया सह भोजनासन उपविशति।
22 And ye sonne of man goeth as it is appoynted: But wo be to yt man by whom he is betrayed.
यथा निरूपितमास्ते तदनुसारेणा मनुष्यपुत्रस्य गति र्भविष्यति किन्तु यस्तं परकरेषु समर्पयिष्यति तस्य सन्तापो भविष्यति।
23 And they began to enquyre amoge them selves which of them it shuld be that shuld do that.
तदा तेषां को जन एतत् कर्म्म करिष्यति तत् ते परस्परं प्रष्टुमारेभिरे।
24 And ther was a stryfe amoge the which of them shuld be taken for the greatest.
अपरं तेषां को जनः श्रेष्ठत्वेन गणयिष्यते, अत्रार्थे तेषां विवादोभवत्।
25 And he sayde vnto them: the kynges of the getyls raygne over them and they that beare rule over them are called gracious lordes.
अस्मात् कारणात् सोवदत्, अन्यदेशीयानां राजानः प्रजानामुपरि प्रभुत्वं कुर्व्वन्ति दारुणशासनं कृत्वापि ते भूपतित्वेन विख्याता भवन्ति च।
26 But ye shall not be so. But he that is greatest amonge you shalbe as the yongest: and he that is chefe shalbe as the minister.
किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।
27 For whether is greater he that sitteth at meate: or he that serveth? Is not he that sitteth at meate? And I am amoge you as he that ministreth.
भोजनोपविष्टपरिचारकयोः कः श्रेष्ठः? यो भोजनायोपविशति स किं श्रेष्ठो न भवति? किन्तु युष्माकं मध्ये. अहं परिचारकैवास्मि।
28 Ye are they which have bidden with me in my temptacions.
अपर न्च युयं मम परीक्षाकाले प्रथममारभ्य मया सह स्थिता
29 And I apoynt vnto you a kyngdome as my father hath appoynted to me:
एतत्कारणात् पित्रा यथा मदर्थं राज्यमेकं निरूपितं तथाहमपि युष्मदर्थं राज्यं निरूपयामि।
30 that ye maye eate and drynke at my table in my kyngdome and sit on seates and iudge the twelve tribes of Israell.
तस्मान् मम राज्ये भोजनासने च भोजनपाने करिष्यध्वे सिंहासनेषूपविश्य चेस्रायेलीयानां द्वादशवंशानां विचारं करिष्यध्वे।
31 And the Lorde sayde: Simon Simon beholde Satan hath desired you to sifte you as it were wheate:
अपरं प्रभुरुवाच, हे शिमोन् पश्य तितौना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,
32 bnt I have prayed for the that thy faith fayle not. And when thou arte converted strengthe thy brethre.
किन्तु तव विश्वासस्य लोपो यथा न भवति एतत् त्वदर्थं प्रार्थितं मया, त्वन्मनसि परिवर्त्तिते च भ्रातृणां मनांसि स्थिरीकुरु।
33 And he sayd vnto him. Lorde I am redy to go with the in to preson and to deth.
तदा सोवदत्, हे प्रभोहं त्वया सार्द्धं कारां मृति न्च यातुं मज्जितोस्मि।
34 And he sayde: I tell the Peter the cocke shall not crowe this daye tyll thou have thryse denyed yt thou knewest me.
ततः स उवाच, हे पितर त्वां वदामि, अद्य कुक्कुटरवात् पूर्व्वं त्वं मत्परिचयं वारत्रयम् अपह्वोष्यसे।
35 And he sayde vnto them: when I sent you with out wallet and scripe and shoes? lacked ye eny thinge? And they sayd no.
अपरं स पप्रच्छ, यदा मुद्रासम्पुटं खाद्यपात्रं पादुका न्च विना युष्मान् प्राहिणवं तदा युष्माकं कस्यापि न्यूनतासीत्? ते प्रोचुः कस्यापि न।
36 And he sayde to them: but nowe he that hath a wallet let him take it vp and lykewyse his scrippe. And he that hath no swearde let him sell his coote and bye one.
तदा सोवदत् किन्त्विदानीं मुद्रासम्पुटं खाद्यपात्रं वा यस्यास्ति तेन तद्ग्रहीतव्यं, यस्य च कृपाणो नास्ति तेन स्ववस्त्रं विक्रीय स क्रेतव्यः।
37 For I saye vnto you that yet that which is written must be performed in me: even with the wycked was he nombred. For those thinges which are written of me have an ende.
यतो युष्मानहं वदामि, अपराधिजनैः सार्द्धं गणितः स भविष्यति। इदं यच्छास्त्रीयं वचनं लिखितमस्ति तन्मयि फलिष्यति यतो मम सम्बन्धीयं सर्व्वं सेत्स्यति।
38 And they sayde: Lorde beholde here are two sweardes. And he sayde vnto them: it is ynough.
तदा ते प्रोचुः प्रभो पश्य इमौ कृपाणौ। ततः सोवदद् एतौ यथेष्टौ।
39 And he came out and went as he was wote to mounte olivete. And the disciples folowed him.
अथ स तस्माद्वहि र्गत्वा स्वाचारानुसारेण जैतुननामाद्रिं जगाम शिष्याश्च तत्पश्चाद् ययुः।
40 And when he came to the place he sayde to the: praye lest ye fall into temptacio.
तत्रोपस्थाय स तानुवाच, यथा परीक्षायां न पतथ तदर्थं प्रार्थयध्वं।
41 And he gate him selfe from them about a stones cast and kneled doune and prayed
पश्चात् स तस्माद् एकशरक्षेपाद् बहि र्गत्वा जानुनी पातयित्वा एतत् प्रार्थया न्चक्रे,
42 sayinge: Father yf thou wilt withdrawe this cup fro me. Neverthelesse not my will but thyne be be fulfilled.
हे पित र्यदि भवान् सम्मन्यते तर्हि कंसमेनं ममान्तिकाद् दूरय किन्तु मदिच्छानुरूपं न त्वदिच्छानुरूपं भवतु।
43 And ther appered an angell vnto him from heaven confortinge him.
तदा तस्मै शक्तिं दातुं स्वर्गीयदूतो दर्शनं ददौ।
44 And he was in an agonye and prayed somwhat longer. And hys sweate was lyke droppes of bloud tricklynge doune to the grounde.
पश्चात् सोत्यन्तं यातनया व्याकुलो भूत्वा पुनर्दृढं प्रार्थया न्चक्रे, तस्माद् बृहच्छोणितबिन्दव इव तस्य स्वेदबिन्दवः पृथिव्यां पतितुमारेभिरे।
45 And he rose vp from prayer and came to his disciples and foude them slepinge for sorowe
अथ प्रार्थनात उत्थाय शिष्याणां समीपमेत्य तान् मनोदुःखिनो निद्रितान् दृष्ट्वावदत्
46 and sayde vnto them: Why slepe ye? Ryse and praye lest ye fall into temptacion.
कुतो निद्राथ? परीक्षायाम् अपतनार्थं प्रर्थयध्वं।
47 Whill he yet spake: beholde ther came a company and he that was called Iudas one of the twelve wet before them and preased nye vnto Iesus to kysse him.
एतत्कथायाः कथनकाले द्वादशशिष्याणां मध्ये गणितो यिहूदानामा जनतासहितस्तेषाम् अग्रे चलित्वा यीशोश्चुम्बनार्थं तदन्तिकम् आययौ।
48 And Iesus sayd vnto him: Iudas betrayest thou ye sonne of man with a kysse?
तदा यीशुरुवाच, हे यिहूदा किं चुम्बनेन मनुष्यपुत्रं परकरेषु समर्पयसि?
49 When they which were about him sawe what wolde folow they sayde vnto him. Lorde shall we smite with swearde.
तदा यद्यद् घटिष्यते तदनुमाय स ण्गिभिरुक्तं, हे प्रभो वयं कि ख ण्गेन घातयिष्यामः?
50 And one of them smote a servaut of ye hiest preste of all and smote of his right eare.
तत एकः करवालेनाहत्य प्रधानयाजकस्य दासस्य दक्षिणं कर्णं चिच्छेद।
51 And Iesus answered and sayd: Soffre ye thus farre forthe. And he touched his eare and healed him.
अधूना निवर्त्तस्व इत्युक्त्वा यीशुस्तस्य श्रुतिं स्पृष्ट्वा स्वस्यं चकार।
52 Then Iesus sayde vnto the hye prestes and rulers of the temple and the elders which were come to him. Be ye come out as vnto a thefe with sweardes and staves?
पश्चाद् यीशुः समीपस्थान् प्रधानयाजकान् मन्दिरस्य सेनापतीन् प्राचीनांश्च जगाद, यूयं कृपाणान् यष्टींश्च गृहीत्वा मां किं चोरं धर्त्तुमायाताः?
53 When I was dayly with you in the teple ye stretched not forth hondes agaynst me. But this is even youre very houre and the power of darcknes.
यदाहं युष्माभिः सह प्रतिदिनं मन्दिरे. अतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
54 Then toke they him and ledde him and brought him to the hye prestes housse. And peter folowed a farre of.
अथ ते तं धृत्वा महायाजकस्य निवेशनं निन्युः। ततः पितरो दूरे दूरे पश्चादित्वा
55 When they had kyndled a fyre in the middes of the palys and were set doune to geder Peter also sate doune amonge them.
बृहत्कोष्ठस्य मध्ये यत्राग्निं ज्वालयित्वा लोकाः समेत्योपविष्टास्तत्र तैः सार्द्धम् उपविवेश।
56 And wone of the wenches behelde him as he sate by the fyer and set good eyesight on him and sayde: this same was also with him.
अथ वह्निसन्निधौ समुपवेशकाले काचिद्दासी मनो निविश्य तं निरीक्ष्यावदत् पुमानयं तस्य स ण्गे. अस्थात्।
57 Then he denyed hym sayinge: woman I knowe him not
किन्तु स तद् अपह्नुत्यावादीत् हे नारि तमहं न परिचिनोमि।
58 And after a lytell whyle another sawe him and sayde: thou arte also of them. And Peter sayd man I am not.
क्षणान्तरे. अन्यजनस्तं दृष्ट्वाब्रवीत् त्वमपि तेषां निकरस्यैकजनोसि। पितरः प्रत्युवाच हे नर नाहमस्मि।
59 And aboute the space of an houre after another affirmed sayinge: verely even this felowe was with hym for he is of Galile
ततः सार्द्धदण्डद्वयात् परं पुनरन्यो जनो निश्चित्य बभाषे, एष तस्य स ण्गीति सत्यं यतोयं गालीलीयो लोकः।
60 and Peter sayde: ma I woote not what thou sayest. And immediatly whyll he yet spake the cocke crewe.
तदा पितर उवाच हे नर त्वं यद् वदमि तदहं बोद्धुं न शक्नोमि, इति वाक्ये कथितमात्रे कुक्कुटो रुराव।
61 And the Lorde tourned backe and loked apon Peter. And Peter remembred the wordes of the Lorde how he sayde vnto him before ye cocke crowe thou shalt denye me thryse.
तदा प्रभुणा व्याधुट्य पितरे निरीक्षिते कृकवाकुरवात् पूर्व्वं मां त्रिरपह्नोष्यसे इति पूर्व्वोक्तं तस्य वाक्यं पितरः स्मृत्वा
62 And Peter went out and wepte bitterly.
बहिर्गत्वा महाखेदेन चक्रन्द।
63 And the men that stode about Iesus mocked him and smoote him
तदा यै र्यीशुर्धृतस्ते तमुपहस्य प्रहर्त्तुमारेभिरे।
64 and blyndfolded him and smoote his face. And axed him sayinge: arede who it is that smoote ye?
वस्त्रेण तस्य दृशौ बद्ध्वा कपोले चपेटाघातं कृत्वा पप्रच्छुः, कस्ते कपोले चपेटाघातं कृतवान? गणयित्वा तद् वद।
65 And many other thinges despytfullye sayd they agaynst him.
तदन्यत् तद्विरुद्धं बहुनिन्दावाक्यं वक्तुमारेभिरे।
66 And assone as it was daye the elders of the people and the hye prestes and scribes came to gedder and ledde him into their counsell sayinge:
अथ प्रभाते सति लोकप्रा न्चः प्रधानयाजका अध्यापकाश्च सभां कृत्वा मध्येसभं यीशुमानीय पप्रच्छुः, त्वम् अभिषिकतोसि न वास्मान् वद।
67 arte thou very Christ? tell vs. And he sayde vnto the: yf I shall tell you ye will not beleve
स प्रत्युवाच, मया तस्मिन्नुक्ते. अपि यूयं न विश्वसिष्यथ।
68 And yf also I axe you ye will not answere me or let me goo.
कस्मिंश्चिद्वाक्ये युष्मान् पृष्टे. अपि मां न तदुत्तरं वक्ष्यथ न मां त्यक्ष्यथ च।
69 Herafter shall the sonne of man sit on the ryght honde of the power of God.
किन्त्वितः परं मनुजसुतः सर्व्वशक्तिमत ईश्वरस्य दक्षिणे पार्श्वे समुपवेक्ष्यति।
70 Then sayde they all: Arte thou then the sonne of God? He sayd to them: ye saye yt I am.
ततस्ते पप्रच्छुः, र्तिह त्वमीश्वरस्य पुत्रः? स कथयामास, यूयं यथार्थं वदथ स एवाहं।
71 Then sayde they: what nede we eny further witnes? We oure selves have herde of his awne mouthe.
तदा ते सर्व्वे कथयामासुः, र्तिह साक्ष्ये. अन्सस्मिन् अस्माकं किं प्रयोजनं? अस्य स्वमुखादेव साक्ष्यं प्राप्तम्।

< Luke 22 >