< Luke 2 >

1 And it chaunced in thoose dayes: yt ther went oute a comaundment from Auguste the Emperour that all the woorlde shuld be taxed.
अपर न्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज् नापयामास।
2 And this taxynge was ye fyrst and executed when Syrenius was leftenaut in Syria.
तदनुसारेण कुरीणियनामनि सुरियादेशस्य शासके सति नामलेखनं प्रारेभे।
3 And every man went vnto his awne citie to be taxed.
अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः।
4 And Ioseph also ascended from Galile oute of a cite called Nazareth into Iurie: vnto ye cite of David which is called Bethleem because he was of the housse and linage of David
तदानीं यूषफ् नाम लेखितुं वाग्दत्तया स्वभार्य्यया गर्ब्भवत्या मरियमा सह स्वयं दायूदः सजातिवंश इति कारणाद् गालील्प्रदेशस्य नासरत्नगराद्
5 to be taxed with Mary his spoused wyfe which was with chylde.
यिहूदाप्रदेशस्य बैत्लेहमाख्यं दायूद्नगरं जगाम।
6 And it fortuned whyll they were there her tyme was come that she shuld be delyvered.
अन्यच्च तत्र स्थाने तयोस्तिष्ठतोः सतो र्मरियमः प्रसूतिकाल उपस्थिते
7 And she brought forth her fyrst begotten sonne and wrapped him in swadlynge cloothes and layed him in a manger because ther was no roume for them within in the ynne.
सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।
8 And ther were in the same region shepherdes abydinge in the felde and watching their flocke by nyght.
अनन्तरं ये कियन्तो मेषपालकाः स्वमेषव्रजरक्षायै तत्प्रदेशे स्थित्वा रजन्यां प्रान्तरे प्रहरिणः कर्म्म कुर्व्वन्ति,
9 And loo: the angell of ye lorde stode harde by the and the brightnes of ye lorde shone rounde aboute them and they were soare afrayed.
तेषां समीपं परमेश्वरस्य दूत आगत्योपतस्थौ; तदा चतुष्पार्श्वे परमेश्वरस्य तेजसः प्रकाशितत्वात् te. atishasha Nkire|
10 But the angell sayd vnto them: Be not afrayed. For beholde I bringe you tydinges of greate ioye yt shal come to all ye people:
तदा स दूत उवाच मा भैष्ट पश्यताद्य दायूदः पुरे युष्मन्निमित्तं त्राता प्रभुः ख्रीष्टो. अजनिष्ट,
11 for vnto you is borne this daye in the cite of David a saveoure which is Christ ye lorde.
सर्व्वेषां लोकानां महानन्दजनकम् इमं म ण्गलवृत्तान्तं युष्मान् j नापयामि।
12 And take this for a signe: ye hall fynde ye chylde swadled and layed in a mager.
यूयं (तत्स्थानं गत्वा) वस्त्रवेष्टितं तं बालकं गोशालायां शयनं द्रक्ष्यथ युष्मान् प्रतीदं चिह्नं भविष्यति।
13 And streight waye ther was with the angell a multitude of hevenly sowdiers laudynge God and sayinge:
दूत इमां कथां कथितवति तत्राकस्मात् स्वर्गीयाः पृतना आगत्य कथाम् इमां कथयित्वेश्वरस्य गुणानन्ववादिषुः, यथा,
14 Glory to God an hye and peace on the erth: and vnto men reioysynge.
सर्व्वोर्द्व्वस्थैरीश्वरस्य महिमा सम्प्रकाश्यतां। शान्तिर्भूयात् पृथिव्यास्तु सन्तोषश्च नरान् प्रति॥
15 And it fortuned assone as the angels were gone awaye fro them in to heven the shepherdes sayd one to another: let vs goo eve vnto Bethleem and se this thynge that is hapened which the Lorde hath shewed vnto vs.
ततः परं तेषां सन्निधे र्दूतगणे स्वर्गं गते मेषपालकाः परस्परम् अवेचन् आगच्छत प्रभुः परमेश्वरो यां घटनां j नापितवान् तस्या याथर्यं j नातुं वयमधुना बैत्लेहम्पुरं यामः।
16 And they cam with haste and founde Mary and Ioseph and the babe layde in a mager.
पश्चात् ते तूर्णं व्रजित्वा मरियमं यूषफं गोशालायां शयनं बालक न्च ददृशुः।
17 And when they had sene it they publisshed a brode the sayinge which was tolde them of that chylde.
इत्थं दृष्ट्वा बालकस्यार्थे प्रोक्तां सर्व्वकथां ते प्राचारया न्चक्रुः।
18 And all that hearde it wondred at those thinges which were tolde the of the shepherdes.
ततो ये लोका मेषरक्षकाणां वदनेभ्यस्तां वार्त्तां शुश्रुवुस्ते महाश्चर्य्यं menire।
19 But Mary kept all thoose sayinges and pondered them in hyr hert.
किन्तु मरियम् एतत्सर्व्वघटनानां तात्पर्य्यं विविच्य मनसि स्थापयामास।
20 And the shepherdes retourned praysinge and laudinge God for all that they had herde and sene evyn as it was told vnto them.
तत्पश्चाद् दूतविज् नप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवाद न्च कुर्व्वाणाः परावृत्य ययुः।
21 And when ye eyght daye was come yt the chylde shuld be circucised his name was called Iesus which was named of the angell before he was conceaved in the wombe.
अथ बालकस्य त्वक्छेदनकाले. अष्टमदिवसे समुपस्थिते तस्य गर्ब्भस्थितेः पुर्व्वं स्वर्गीयदूतो यथाज् नापयत् तदनुरूपं ते तन्नामधेयं यीशुरिति चक्रिरे।
22 And when the tyme of their purificacio (after the lawe of Moyses) was come they brought him to Hierusalem to present hym to ye Lorde
ततः परं मूसालिखितव्यवस्थाया अनुसारेण मरियमः शुचित्वकाल उपस्थिते,
23 (as yt is written in the lawe of the Lorde: every man that fyrst openeth the matrix shalbe called holy to the Lorde)
"प्रथमजः सर्व्वः पुरुषसन्तानः परमेश्वरे समर्प्यतां," इति परमेश्वरस्य व्यवस्थया
24 and to offer (as it ys sayde in the lawe of the Lorde) a payre of turtle doves or two yonge pigions.
यीशुं परमेश्वरे समर्पयितुम् शास्त्रीयविध्युक्तं कपोतद्वयं पारावतशावकद्वयं वा बलिं दातुं ते तं गृहीत्वा यिरूशालमम् आययुः।
25 And beholde ther was a ma in Hierusalem whose name was Simeon. And the same ma was iuste and feared God and longed for the consolacion of Israel and the holy goost was in him.
यिरूशालम्पुरनिवासी शिमियोन्नामा धार्म्मिक एक आसीत् स इस्रायेलः सान्त्वनामपेक्ष्य तस्थौ कि न्च पवित्र आत्मा तस्मिन्नाविर्भूतः।
26 And an answer was geven him of the holy goost that he shulde not se deethe before he had sene the lordes Christ.
अपरं प्रभुणा परमेश्वरेणाभिषिक्ते त्रातरि त्वया न दृष्टे त्वं न मरिष्यसीति वाक्यं पवित्रेण आत्मना तस्म प्राकथ्यत।
27 And he came by inspiracion into the temple. And when the father and mother brought in the chylde Iesus to do for him after the custome of the lawe
अपर न्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा
28 then toke he him vp in his armes and sayde.
शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,
29 Lorde Now lettest thou thy seruaut departe in peace accordinge to thy promes.
हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्।
30 For myne eyes have sene ye saveour sent fro ye
यतः सकलदेशस्य दीप्तये दीप्तिरूपकं।
31 Wich thou hast prepared before the face of all people.
इस्रायेलीयलोकस्य महागौरवरूपकं।
32 A light to lighten the gentyls and the glory of thy people Israel.
यं त्रायकं जनानान्तु सम्मुखे त्वमजीजनः। सएव विद्यते. अस्माकं ध्रवं नयननगोचरे॥
33 And his father and mother mervelled at those thinges which were spoke of him.
तदानीं तेनोक्ता एताः सकलाः कथाः श्रुत्वा तस्य माता यूषफ् च विस्मयं मेनाते।
34 And Simeon blessed them and sayde vnto Mary his mother: beholde this chyld shalbe the fall and resurreccio of many in Israel and a signe which shalbe spoke agaynste.
ततः परं शिमियोन् तेभ्य आशिषं दत्त्वा तन्मातरं मरियमम् उवाच, पश्य इस्रायेलो वंशमध्ये बहूनां पातनायोत्थापनाय च तथा विरोधपात्रं भवितुं, बहूनां गुप्तमनोगतानां प्रकटीकरणाय बालकोयं नियुक्तोस्ति।
35 And morover the swearde shall pearce thy soule yt the thoughtes of many hertes maye be opened.
तस्मात् तवापि प्राणाः शूलेन व्यत्स्यन्ते।
36 And ther was a Prophetesse one Anna the doughter of Phanuel of the tribe of Aser: which was of a greate age and had lyved with an husbande. vii. yeres from her virginite.
अपर न्च आशेरस्य वंशीयफिनूयेलो दुहिता हन्नाख्या अतिजरती भविष्यद्वादिन्येका या विवाहात् परं सप्त वत्सरान् पत्या सह न्यवसत् ततो विधवा भूत्वा चतुरशीतिवर्षवयःपर्य्यनतं
37 And she had bene a wedowe aboute. iiii. scoore and. iiii. yere which went never oute of the temple but served God with fastinge and prayer nyght and daye.
mandire स्थित्वा प्रार्थनोपवासैर्दिवानिशम् ईश्वरम् असेवत सापि स्त्री तस्मिन् समये मन्दिरमागत्य
38 And the same came forth that same houre and praysed the Lorde and spake of him to all that loked for redempcion in Hierusalem.
परमेश्वरस्य धन्यवादं चकार, यिरूशालम्पुरवासिनो यावन्तो लोका मुक्तिमपेक्ष्य स्थितास्तान् यीशोर्वृत्तान्तं j नापयामास।
39 And assone as they had performed all thinges accordinge to the lawe of the Lorde they returned into Galile to their awne cite Nazareth.
इत्थं परमेश्वरस्य व्यवस्थानुसारेण सर्व्वेषु कर्म्मसु कृतेषु तौ पुनश्च गालीलो नासरत्नामकं निजनगरं प्रतस्थाते।
40 And the chylde grewe and wexed stronde in sprete and was filled with wysdome and the grace of God was with hym.
तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य j नानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।
41 And his father and mother went to Hierusalem every yeare at the feeste of ester.
तस्य पिता माता च प्रतिवर्षं निस्तारोत्सवसमये यिरूशालमम् अगच्छताम्।
42 And when he was. xii. yere olde they went vp to Hierusalem after the custome of the feeste.
अपर न्च यीशौ द्वादशवर्षवयस्के सति तौ पर्व्वसमयस्य रीत्यनुसारेण यिरूशालमं गत्वा
43 And when they had fulfilled the dayes as they returned home the chylde Iesus boode styll in Hierusalem vnknowynge to his father and mother.
पार्व्वणं सम्पाद्य पुनरपि व्याघुय्य यातः किन्तु यीशुर्बालको यिरूशालमि तिष्ठति। यूषफ् तन्माता च तद् अविदित्वा
44 For they supposed he had bene in the copany and therfore came a days iorney and sought him amoge their kynsfolke and acquayntaunce.
स स ण्गिभिः सह विद्यत एतच्च बुद्व्वा दिनैकगम्यमार्गं जग्मतुः। किन्तु शेषे j नातिबन्धूनां समीपे मृगयित्वा तदुद्देशमप्राप्य
45 And when they founde hym not they went backe agayne to Hierusalem and sought him.
तौ पुनरपि यिरूशालमम् परावृत्यागत्य तं मृगया न्चक्रतुः।
46 And it fortuned after. iii. dayes that they founde him in the teple sittinge in the middes of the doctours both hearynge them and posinge them.
अथ दिनत्रयात् परं पण्डितानां मध्ये तेषां कथाः शृण्वन् तत्त्वं पृच्छंश्च मन्दिरे समुपविष्टः स ताभ्यां दृष्टः।
47 And all that hearde him mervelled at his wit and answers.
तदा तस्य बुद्ध्या प्रत्युत्तरैश्च सर्व्वे श्रोतारो विस्मयमापद्यन्ते।
48 And when they sawe him they were astonyed. And his mother sayde vnto him: sonne why hast thou thus dealte with vs? Beholde thy father and I have sought the sorowenge.
तादृशं दृष्ट्वा तस्य जनको जननी च चमच्चक्रतुः कि न्च तस्य माता तमवदत्, हे पुत्र, कथमावां प्रतीत्थं समाचरस्त्वम्? पश्य तव पिताह न्च शोकाकुलौ सन्तौ त्वामन्विच्छावः स्म।
49 And he sayde vnto the: how is it yt ye sought me? Wist ye not that I must goo aboute my fathers busines?
ततः सोवदत् कुतो माम् अन्वैच्छतं? पितुर्गृहे मया स्थातव्यम् एतत् किं युवाभ्यां न j नायते?
50 And they vnderstode not ye sayinge that he spake to them.
किन्तु तौ तस्यैतद्वाक्यस्य तात्पर्य्यं बोद्धुं नाशक्नुतां।
51 And he went with them and came to Nazareth and was obedient to the. But his mother kept all these thinges in her hert.
ततः परं स ताभ्यां सह नासरतं गत्वा तयोर्वशीभूतस्तस्थौ किन्तु सर्व्वा एताः कथास्तस्य माता मनसि स्थापयामास।
52 And Iesus increased in wisdom and age and in favoure with god and man.
अथ यीशो र्बुद्धिः शरीर न्च तथा तस्मिन् ईश्वरस्य मानवाना न्चानुग्रहो वर्द्धितुम् आरेभे।

< Luke 2 >