< Luke 18 >

1 And he put forth a similitude vnto the signifyinge that men ought alwayes to praye and not to be wery
अपर न्च लोकैरक्लान्तै र्निरन्तरं प्रार्थयितव्यम् इत्याशयेन यीशुना दृष्टान्त एकः कथितः।
2 sayinge: Ther was a Iudge in a certayne cite which feared not god nether regarded man.
कुत्रचिन्नगरे कश्चित् प्राड्विवाक आसीत् स ईश्वरान्नाबिभेत् मानुषांश्च नामन्यत।
3 And ther was a certayne wedowe in the same cite which came vnto him sayinge: avenge me of myne adversary.
अथ तत्पुरवासिनी काचिद्विधवा तत्समीपमेत्य विवादिना सह मम विवादं परिष्कुर्व्विति निवेदयामास।
4 And he wolde not for a whyle. But afterwarde he sayd vnto him selfe: though I feare not God nor care for man
ततः स प्राड्विवाकः कियद्दिनानि न तद ण्गीकृतवान् पश्चाच्चित्ते चिन्तयामास, यद्यपीश्वरान्न बिभेमि मनुष्यानपि न मन्ये
5 yet because this wedowe troubleth me I will avenge her lest at the laste she come and hagge on me.
तथाप्येषा विधवा मां क्लिश्नाति तस्मादस्या विवादं परिष्करिष्यामि नोचेत् सा सदागत्य मां व्यग्रं करिष्यति।
6 And the lorde sayd: heare what the vnrightewes Iudge sayeth.
पश्चात् प्रभुरवदद् असावन्यायप्राड्विवाको यदाह तत्र मनो निधध्वं।
7 And shall not god avenge his electe which crye daye and nyght vnto him ye though he differre them?
ईश्वरस्य ये. अभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?
8 I tell you he will avenge them and that quickly. Neverthelesse when the sonne of man cometh suppose ye that he shall fynde faithe on the erthe.
युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?
9 And he put forthe this similitude vnto certayne which trusted in the selves yt they were perfecte and despysed other.
ये स्वान् धार्म्मिकान् j नात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।
10 Two men went vp into ye teple to praye: ye one a pharise and the other a publican.
एकः फिरूश्यपरः करस न्चायी द्वाविमौ प्रार्थयितुं मन्दिरं गतौ।
11 The pharise stode and prayed thus wt him selfe. God I thanke the yt I am not as other men are extorsioners vniuste advoutrers or as this publican.
ततो. असौ फिरूश्येकपार्श्वे तिष्ठन् हे ईश्वर अहमन्यलोकवत् लोठयितान्यायी पारदारिकश्च न भवामि अस्य करस न्चायिनस्तुल्यश्च न, तस्मात्त्वां धन्यं वदामि।
12 I fast twyse in ye weke. I geve tythe of all that I possesse.
सप्तसु दिनेषु दिनद्वयमुपवसामि सर्व्वसम्पत्ते र्दशमांशं ददामि च, एतत्कथां कथयन् प्रार्थयामास।
13 And the publican stode afarre of and wolde not lyfte vp his eyes to heven but smote his brest sayinge: God be mercyfull to me a synner.
किन्तु स करस न्चायि दूरे तिष्ठन् स्वर्गं द्रष्टुं नेच्छन् वक्षसि कराघातं कुर्व्वन् हे ईश्वर पापिष्ठं मां दयस्व, इत्थं प्रार्थयामास।
14 I tell you: this ma departed hoe to his housse iustified moore then the other. For every man that exalteth him selfe shalbe brought low: And he yt hubleth him selfe shalbe exalted
युष्मानहं वदामि, तयोर्द्वयो र्मध्ये केवलः करस न्चायी पुण्यवत्त्वेन गणितो निजगृहं जगाम, यतो यः कश्चित् स्वमुन्नमयति स नामयिष्यते किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
15 They brought vnto him also babes yt he shuld touche the. When his disciples sawe that they rebuked the.
अथ शिशूनां गात्रस्पर्शार्थं लोकास्तान् तस्य समीपमानिन्युः शिष्यास्तद् दृष्ट्वानेतृन् तर्जयामासुः,
16 But Iesus called the vnto him and sayde: Suffre chyldren to come vnto me and forbidde the not. For of soche is ye kyngdome of God.
किन्तु यीशुस्तानाहूय जगाद, मन्निकटम् आगन्तुं शिशून् अनुजानीध्वं तांश्च मा वारयत; यत ईश्वरराज्याधिकारिण एषां सदृशाः।
17 Verely I saye vnto you: whosoever receaveth not the kyngdome of God as a chylde: he shall not enter therin.
अहं युष्मान् यथार्थं वदामि, यो जनः शिशोः सदृशो भूत्वा ईश्वरराज्यं न गृह्लाति स केनापि प्रकारेण तत् प्रवेष्टुं न शक्नोति।
18 And a certayne ruler axed him sayinge: Good Master: what ought I to do to obtayne eternall lyfe? (aiōnios g166)
अपरम् एकोधिपतिस्तं पप्रच्छ, हे परमगुरो, अनन्तायुषः प्राप्तये मया किं कर्त्तव्यं? (aiōnios g166)
19 Iesus sayd vnto him: Why callest thou me good? No man is good save God only.
यीशुरुवाच, मां कुतः परमं वदसि? ईश्वरं विना कोपि परमो न भवति।
20 Thou knowest ye comaundmentes: Thou shalt not commit advoutry: thou shalt not kyll: thou shalt not steale: thou shalt not beare false witnes: Honoure thy father and thy mother.
परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितर न्च संमन्यस्व, एता या आज् नाः सन्ति तास्त्वं जानासि।
21 And he sayde: all these have I kept from my youthe.
तदा स उवाच, बाल्यकालात् सर्व्वा एता आचरामि।
22 When Iesus hearde that he sayde vnto him: Yet lackest thou one thinge. Sell all that thou hast and distribute it vnto the poore and thou shalt have treasure in heven and come and folowe me.
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
23 When he heard that he was hevy: for he was very ryche.
किन्त्वेतां कथां श्रुत्वा सोधिपतिः शुशोच, यतस्तस्य बहुधनमासीत्।
24 When Iesus sawe him morne he sayde: with what difficulte shall they that have ryches enter into the kyngdome of God:
तदा यीशुस्तमतिशोकान्वितं दृष्ट्वा जगाद, धनवताम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।
25 it is easyer for a camell to goo thorow a nedles eye then for a ryche man to enter into the kyngdome of God.
ईश्वरराज्ये धनिनः प्रवेशात् सूचेश्छिद्रेण महा ण्गस्य गमनागमने सुकरे।
26 Then sayde they that hearde that: And who shall then be saved?
श्रोतारः पप्रच्छुस्तर्हि केन परित्राणं प्राप्स्यते?
27 And he sayde: Thinges which are vnpossible with men are possible with God.
स उक्तवान्, यन् मानुषेणाशक्यं तद् ईश्वरेण शक्यं।
28 Then Peter sayde: Loo we have lefte all and have folowed the.
तदा पितर उवाच, पश्य वयं सर्व्वस्वं परित्यज्य तव पश्चाद्गामिनो. अभवाम।
29 And he sayde vnto them: Verely I saye vnto you ther is noo man that leaveth housse other father and mother other brethren or wyfe or chyldren for the kyngdome of Goddes sake
ततः स उवाच, युष्मानहं यथार्थं वदामि, ईश्वरराज्यार्थं गृहं पितरौ भ्रातृगणं जायां सन्तानांश्च त्यक्तवा
30 which same shall not receave moche moore in this worlde: and in the worlde to come lyfe everlastinge. (aiōn g165, aiōnios g166)
इह काले ततो. अधिकं परकाले. अनन्तायुश्च न प्राप्स्यति लोक ईदृशः कोपि नास्ति। (aiōn g165, aiōnios g166)
31 He toke vnto him twelve and sayde vnto them. Beholde we go vp to Ierusalem and all shalbe fulfilled that are written by ye Prophetes of the sonne of man.
अनन्तरं स द्वादशशिष्यानाहूय बभाषे, पश्यत वयं यिरूशालम्नगरं यामः, तस्मात् मनुष्यपुत्रे भविष्यद्वादिभिरुक्तं यदस्ति तदनुरूपं तं प्रति घटिष्यते;
32 He shalbe delivered vnto the gentils and shalbe mocked and shalbe despytfully entreated and shalbe spetted on:
वस्तुतस्तु सो. अन्यदेशीयानां हस्तेषु समर्पयिष्यते, ते तमुपहसिष्यन्ति, अन्यायमाचरिष्यन्ति तद्वपुषि निष्ठीवं निक्षेप्स्यन्ति, कशाभिः प्रहृत्य तं हनिष्यन्ति च,
33 and when they have scourged him they will put him to deeth and the thyrde daye he shall aryse agayne.
किन्तु तृतीयदिने स श्मशानाद् उत्थास्यति।
34 But they vnderstode none of these thinges. And this sayinge was hid fro them. And they perceaved not the thinges which were spoken.
एतस्याः कथाया अभिप्रायं कि न्चिदपि ते बोद्धुं न शेकुः तेषां निकटे. अस्पष्टतवात् तस्यैतासां कथानाम् आशयं ते j नातुं न शेकुश्च।
35 And it came to passe as he was come nye vnto Hierico a certayne blynde man sate by the waye syde begginge.
अथ तस्मिन् यिरीहोः पुरस्यान्तिकं प्राप्ते कश्चिदन्धः पथः पार्श्व उपविश्य भिक्षाम् अकरोत्
36 And when he hearde the people passe by he axed what it meant.
स लोकसमूहस्य गमनशब्दं श्रुत्वा तत्कारणं पृष्टवान्।
37 And they sayde vnto him yt Iesus of Nazareth passed by.
नासरतीययीशुर्यातीति लोकैरुक्ते स उच्चैर्वक्तुमारेभे,
38 And he cryed sayinge: Iesus ye sonne of David have thou mercy on me.
हे दायूदः सन्तान यीशो मां दयस्व।
39 And they which went before rebuked him that he shuld holde his peace. But he cryed so moche the moare thou sonne of David have mercy on me.
ततोग्रगामिनस्तं मौनी तिष्ठेति तर्जयामासुः किन्तु स पुनारुवन् उवाच, हे दायूदः सन्तान मां दयस्व।
40 And Iesus stode styll and commaunded him to be brought vnto him. And when he was come neare he axed him
तदा यीशुः स्थगितो भूत्वा स्वान्तिके तमानेतुम् आदिदेश।
41 sayinge: What wilt thou that I do vnto the? And he sayde: Lorde yt I maye receave my sight.
ततः स तस्यान्तिकम् आगमत्, तदा स तं पप्रच्छ, त्वं किमिच्छसि? त्वदर्थमहं किं करिष्यामि? स उक्तवान्, हे प्रभो. अहं द्रष्टुं लभै।
42 Iesus sayde vnto him: receave thy sight: thy faith hath saved the.
तदा यीशुरुवाच, दृष्टिशक्तिं गृहाण तव प्रत्ययस्त्वां स्वस्थं कृतवान्।
43 And immediatly he sawe and folowed him praysinge God. And all the people when they sawe it gave laude to God.
ततस्तत्क्षणात् तस्य चक्षुषी प्रसन्ने; तस्मात् स ईश्वरं धन्यं वदन् तत्पश्चाद् ययौ, तदालोक्य सर्व्वे लोका ईश्वरं प्रशंसितुम् आरेभिरे।

< Luke 18 >