< Luke 15 >

1 Then resorted vnto him all ye publicas and synners for to heare him.
तदा करस न्चायिनः पापिनश्च लोका उपदेश्कथां श्रोतुं यीशोः समीपम् आगच्छन्।
2 And the pharises and scribes murmured sayinge: He receaved to his copany synners and eateth with them.
ततः फिरूशिन उपाध्यायाश्च विवदमानाः कथयामासुः एष मानुषः पापिभिः सह प्रणयं कृत्वा तैः सार्द्धं भुंक्ते।
3 Then put he forthe this similitude to the sayinge:
तदा स तेभ्य इमां दृष्टान्तकथां कथितवान्,
4 What man of you havynge an hundred shepe yf he loose one of thee doth not leve nynty and nyne in the wyldernes and goo after yt which is loost vntyll he fynde him?
कस्यचित् शतमेषेषु तिष्ठत्मु तेषामेकं स यदि हारयति तर्हि मध्येप्रान्तरम् एकोनशतमेषान् विहाय हारितमेषस्य उद्देशप्राप्तिपर्य्यनतं न गवेषयति, एतादृशो लोको युष्माकं मध्ये क आस्ते?
5 And whe he hath founde him he putteth him on his shulders with ioye:
तस्योद्देशं प्राप्य हृष्टमनास्तं स्कन्धे निधाय स्वस्थानम् आनीय बन्धुबान्धवसमीपवासिन आहूय वक्ति,
6 And assone as he cometh home he calleth to gedder his lovers and neghbours sayinge vnto them: reioyse with me for I have founde my shepe which was loost.
हारितं मेषं प्राप्तोहम् अतो हेतो र्मया सार्द्धम् आनन्दत।
7 I say vnto you yt lyke wyse ioye shalbe in heven over one synner yt repenteth moore then over nynety and nyne iuste persons whiche nede noo repentauce.
तद्वदहं युष्मान् वदामि, येषां मनःपरावर्त्तनस्य प्रयोजनं नास्ति, तादृशैकोनशतधार्म्मिककारणाद् य आनन्दस्तस्माद् एकस्य मनःपरिवर्त्तिनः पापिनः कारणात् स्वर्गे. अधिकानन्दो जायते।
8 Ether what woman havynge. x. grotes yf she loose one doth not lyght a candell and swepe ye housse and seke diligently tyll she fynde it?
अपर न्च दशानां रूप्यखण्डानाम् एकखण्डे हारिते प्रदीपं प्रज्वाल्य गृहं सम्मार्ज्य तस्य प्राप्तिं यावद् यत्नेन न गवेषयति, एतादृशी योषित् कास्ते?
9 And when she hath founde it she calleth her lovers and her neghbours sayinge: Reioyce wt me for I have founde the groate which I had loost.
प्राप्ते सति बन्धुबान्धवसमीपवासिनीराहूय कथयति, हारितं रूप्यखण्डं प्राप्ताहं तस्मादेव मया सार्द्धम् आनन्दत।
10 Lykwyse I saye vnto you ioye is made in ye presence of ye angels of god over one synner yt repenteth.
तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।
11 And he sayde: a certayne man had two sonnes
अपर न्च स कथयामास, कस्यचिद् द्वौ पुत्रावास्तां,
12 and the yonger of them sayde to his father: father geve me my parte of the goodes yt to me belongeth. And he devided vnto them his substaunce.
तयोः कनिष्ठः पुत्रः पित्रे कथयामास, हे पितस्तव सम्पत्त्या यमंशं प्राप्स्याम्यहं विभज्य तं देहि, ततः पिता निजां सम्पत्तिं विभज्य ताभ्यां ददौ।
13 And not longe after ye yonger sonne gaddered all that he had to gedder and toke his iorney into a farre countre and theare he wasted his goodes with royetous lyvinge.
कतिपयात् कालात् परं स कनिष्ठपुत्रः समस्तं धनं संगृह्य दूरदेशं गत्वा दुष्टाचरणेन सर्व्वां सम्पत्तिं नाशयामास।
14 And when he had spent all that he had ther rose a greate derth thorow out all yt same londe and he began to lacke.
तस्य सर्व्वधने व्ययं गते तद्देशे महादुर्भिक्षं बभूव, ततस्तस्य दैन्यदशा भवितुम् आरेभे।
15 And he went and clave to a citesyn of yt same countre which sent him to his felde to kepe his swyne.
ततः परं स गत्वा तद्देशीयं गृहस्थमेकम् आश्रयत; ततः सतं शूकरव्रजं चारयितुं प्रान्तरं प्रेषयामास।
16 And he wold fayne have filled his bely with the coddes that ye swyne ate: and noo man gave him.
केनापि तस्मै भक्ष्यादानात् स शूकरफलवल्कलेन पिचिण्डपूरणां ववा न्छ।
17 Then he came to him selfe and sayde: how many hyred servauntes at my fathers have breed ynough and I dye for honger.
शेषे स मनसि चेतनां प्राप्य कथयामास, हा मम पितुः समीपे कति कति वेतनभुजो दासा यथेष्टं ततोधिक न्च भक्ष्यं प्राप्नुवन्ति किन्त्वहं क्षुधा मुमूर्षुः।
18 I will aryse and goo to my father and will saye vnto him: father I have synned agaynst heven and before ye
अहमुत्थाय पितुः समीपं गत्वा कथामेतां वदिष्यामि, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवम्
19 and am no moare worthy to be called thy sonne make me as one of thy hyred servauntes.
तव पुत्रैति विख्यातो भवितुं न योग्योस्मि च, मां तव वैतनिकं दासं कृत्वा स्थापय।
20 And he arose and went to his father. And when he was yet a greate waye of his father sawe him and had compassion and ran and fell on his necke and kyssed him.
पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दया न्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।
21 And the sonne sayd vnto him: father I have synned agaynst heven and in thy sight and am no moare worthy to be called thy sonne.
तदा पुत्र उवाच, हे पितर् ईश्वरस्य तव च विरुद्धं पापमकरवं, तव पुत्रैति विख्यातो भवितुं न योग्योस्मि च।
22 But his father sayde to his servautes: bringe forth that best garment and put it on him and put a rynge on his honde and showes on his fete.
किन्तु तस्य पिता निजदासान् आदिदेश, सर्व्वोत्तमवस्त्राण्यानीय परिधापयतैनं हस्ते चा ण्गुरीयकम् अर्पयत पादयोश्चोपानहौ समर्पयत;
23 And bringe hidder that fatted caulfe and kyll him and let vs eate and be mery:
पुष्टं गोवत्सम् आनीय मारयत च तं भुक्त्वा वयम् आनन्दाम।
24 for this my sonne was deed and is alyve agayne he was loste and is now founde. And they began to be merye.
यतो मम पुत्रोयम् अम्रियत पुनरजीवीद् हारितश्च लब्धोभूत् ततस्त आनन्दितुम् आरेभिरे।
25 The elder brother was in the felde and when he cam and drewe nye to ye housse he herde minstrelcy and daunsynge
तत्काले तस्य ज्येष्ठः पुत्रः क्षेत्र आसीत्। अथ स निवेशनस्य निकटं आगच्छन् नृत्यानां वाद्याना न्च शब्दं श्रुत्वा
26 and called one of his servauntes and axed what thoose thinges meate.
दासानाम् एकम् आहूय पप्रच्छ, किं कारणमस्य?
27 And he sayd vnto him: thy brother is come and thy father had kylled ye fatted caulfe because he hath receaved him safe and sounde.
ततः सोवादीत्, तव भ्रातागमत्, तव तातश्च तं सुशरीरं प्राप्य पुष्टं गोवत्सं मारितवान्।
28 And he was angry and wolde not goo in. Then came his father out and entreated him.
ततः स प्रकुप्य निवेशनान्तः प्रवेष्टुं न सम्मेने; ततस्तस्य पिता बहिरागत्य तं साधयामास।
29 He answered and sayde to his father: Loo these many yeares have I done the service nether brake at eny tyme thy commaundment and yet gavest thou me never soo moche as a kyd to make mery wt my lovers:
ततः स पितरं प्रत्युवाच, पश्य तव का न्चिदप्याज् नां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;
30 but assone as this thy sonne was come which hath devoured thy goodes with harlootes thou haste for his pleasure kylled ye fatted caulfe.
किन्तु तव यः पुत्रो वेश्यागमनादिभिस्तव सम्पत्तिम् अपव्ययितवान् तस्मिन्नागतमात्रे तस्यैव निमित्तं पुष्टं गोवत्सं मारितवान्।
31 And he sayd vnto him: Sonne thou wast ever with me and all that I have is thyne:
तदा तस्य पितावोचत्, हे पुत्र त्वं सर्व्वदा मया सहासि तस्मान् मम यद्यदास्ते तत्सर्व्वं तव।
32 it was mete that we shuld make mery and be glad: for this thy brother was deed and is a lyve agayne: and was loste and is founde.
किन्तु तवायं भ्राता मृतः पुनरजीवीद् हारितश्च भूत्वा प्राप्तोभूत्, एतस्मात् कारणाद् उत्सवानन्दौ कर्त्तुम् उचितमस्माकम्।

< Luke 15 >