< Luke 14 >

1 And it chaunsed that he went into the housse of one of ye chefe pharises to eate breed on a saboth daye: and they watched him.
अनन्तरं विश्रामवारे यीशौ प्रधानस्य फिरूशिनो गृहे भोक्तुं गतवति ते तं वीक्षितुम् आरेभिरे।
2 And beholde ther was a man before him which had the dropsye.
तदा जलोदरी तस्य सम्मुखे स्थितः।
3 And Iesus answered and spake vnto the lawears and pharises sayinge: is it laufull to heale on the saboth daye?
ततः स व्यवस्थापकान् फिरूशिनश्च पप्रच्छ, विश्रामवारे स्वास्थ्यं कर्त्तव्यं न वा? ततस्ते किमपि न प्रत्यूचुः।
4 And they helde their peace. And he toke him and healed him and let him goo:
तदा स तं रोगिणं स्वस्थं कृत्वा विससर्ज;
5 and answered the sayinge whiche of you shall have an asse or an oxe fallen into a pitt and will not strayght waye pull him out on the Saboth daye?
तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
6 And they coulde not answer him agayne to that.
ततस्ते कथाया एतस्याः किमपि प्रतिवक्तुं न शेकुः।
7 He put forthe a similitude to ye gestes whe he marked how they preased to the hyest roumes and sayd vnto the:
अपरञ्च प्रधानस्थानमनोनीतत्वकरणं विलोक्य स निमन्त्रितान् एतदुपदेशकथां जगाद,
8 When thou arte bidde to a weddynge of eny man syt not doune in ye hyest roume lest a more honorable man then thou be bidden of him
त्वं विवाहादिभोज्येषु निमन्त्रितः सन् प्रधानस्थाने मोपावेक्षीः। त्वत्तो गौरवान्वितनिमन्त्रितजन आयाते
9 and he that bade bothe him and the come and saye to the: geve this man roume and thou then beginne with shame to take the lowest roume.
निमन्त्रयितागत्य मनुष्यायैतस्मै स्थानं देहीति वाक्यं चेद् वक्ष्यति तर्हि त्वं सङ्कुचितो भूत्वा स्थान इतरस्मिन् उपवेष्टुम् उद्यंस्यसि।
10 But rather when thou arte bidden goo and syt in the lowest roume that when he that bade the cometh he maye saye vnto the: frende syt vp hyer. Then shalt thou have worshippe in the presence of them that syt at meate with the.
अस्मात् कारणादेव त्वं निमन्त्रितो गत्वाऽप्रधानस्थान उपविश, ततो निमन्त्रयितागत्य वदिष्यति, हे बन्धो प्रोच्चस्थानं गत्वोपविश, तथा सति भोजनोपविष्टानां सकलानां साक्षात् त्वं मान्यो भविष्यसि।
11 For whosoever exalteth him sylfe shalbe brought lowe. And he yt hubleth him sylfe shalbe exalted
यः कश्चित् स्वमुन्नमयति स नमयिष्यते, किन्तु यः कश्चित् स्वं नमयति स उन्नमयिष्यते।
12 Then sayde he also to him that had desyred him to diner: When thou makest a diner or a supper: call not thy frendes nor thy brethre nether thy kinsmen nor yet ryche neghbours: lest they bidde the agayne and a recompence be made the.
तदा स निमन्त्रयितारं जनमपि जगाद, मध्याह्ने रात्रौ वा भोज्ये कृते निजबन्धुगणो वा भ्रातृृगणो वा ज्ञातिगणो वा धनिगणो वा समीपवासिगणो वा एतान् न निमन्त्रय, तथा कृते चेत् ते त्वां निमन्त्रयिष्यन्ति, तर्हि परिशोधो भविष्यति।
13 But when thou makest afeast call the poore the maymed the lame and the blynde
किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,
14 and thou shalt be happy for they cannot recompence the. But thou shalt be recompensed at the resurreccion of the iuste men.
तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
15 When one of them that sate at meate also hearde that he sayde vnto him: happy is he that eateth breed in the kyngdome of God.
अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।
16 Then sayd he to him. A certayne man ordened a greate supper and bade many
ततः स उवाच, कश्चित् जनो रात्रौ भेाज्यं कृत्वा बहून् निमन्त्रयामास।
17 and sent his servaunt at supper tyme to saye to them that wer bidden come: for all thinges are now redy.
ततो भोजनसमये निमन्त्रितलोकान् आह्वातुं दासद्वारा कथयामास, खद्यद्रव्याणि सर्व्वाणि समासादितानि सन्ति, यूयमागच्छत।
18 And they all atonce begane to make excuse. The fyrst sayd vnto him: I have bought a ferme and I must nedes goo and se it I praye the have me excused.
किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।
19 And another sayd: I hove bought fyve yooke of oxen and I goo to prove them I praye the have me excused.
अन्यो जनः कथयामास, दशवृषानहं क्रीतवान् तान् परीक्षितुं यामि तस्मादेव मां क्षन्तुं तं निवेदय।
20 The thyrde sayd: I have maried a wyfe and therfore I cannot come.
अपरः कथयामास, व्यूढवानहं तस्मात् कारणाद् यातुं न शक्नोमि।
21 And the servaunt went and brought his master worde therof. Then was the good man of the housse displeased and sayd to his servaut: Goo out quickly into ye stretes and quarters of the cite and bringe in hidder the poore and the maymed and the halt and the blynde.
पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।
22 And the servaut sayd: lorde it is done as thou comaundedst and yet ther is roume.
ततो दासोऽवदत्, हे प्रभो भवत आज्ञानुसारेणाक्रियत तथापि स्थानमस्ति।
23 And the lorde sayd to the servaunt: Go out into ye hye wayes and hedges and compell the to come in that my housse maye be filled.
तदा प्रभुः पुन र्दासायाकथयत्, राजपथान् वृक्षमूलानि च यात्वा मदीयगृहपूरणार्थं लोकानागन्तुं प्रवर्त्तय।
24 For I saye vnto you that none of those men which were bidde shall tast of my supper.
अहं युष्मभ्यं कथयामि, पूर्व्वनिमन्त्रितानमेकोपि ममास्य रात्रिभोज्यस्यास्वादं न प्राप्स्यति।
25 Ther went agreate copany with him and he turned and sayde vnto them:
अनन्तरं बहुषु लोकेषु यीशोः पश्चाद् व्रजितेषु सत्सु स व्याघुट्य तेभ्यः कथयामास,
26 If a man come to me and hate not his father and mother and wyfe and chyldren and brethren and sisters more over and his awne lyfe he cannot be my disciple.
यः कश्चिन् मम समीपम् आगत्य स्वस्य माता पिता पत्नी सन्ताना भ्रातरो भगिम्यो निजप्राणाश्च, एतेभ्यः सर्व्वेभ्यो मय्यधिकं प्रेम न करोति, स मम शिष्यो भवितुं न शक्ष्यति।
27 And whosoever beare not his crosse and come after me cannot be my disciple.
यः कश्चित् स्वीयं क्रुशं वहन् मम पश्चान्न गच्छति, सोपि मम शिष्यो भवितुं न शक्ष्यति।
28 Which of you disposed to bilde a toure sytteth not doune before and counteth ye cost whether he have sufficient to performe it?
दुर्गनिर्म्माणे कतिव्ययो भविष्यति, तथा तस्य समाप्तिकरणार्थं सम्पत्तिरस्ति न वा, प्रथममुपविश्य एतन्न गणयति, युष्माकं मध्य एतादृशः कोस्ति?
29 lest after he hath layde ye foundacion and is not able to performe it all yt beholde it beginne to mocke him
नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,
30 sayinge: this man beganne to bilde and was not able to make an ende.
तर्हि मानुषोयं निचेतुम् आरभत समापयितुं नाशक्नोत्, इति व्याहृत्य सर्व्वे तमुपहसिष्यन्ति।
31 Or what kynge goeth to make batayle agaynst another kinge and sitteth not doune fyrst and casteth in his mynde whether he be able wt ten thousande to mete him that cometh agaynst him wt. xx thousand.
अपरञ्च भिन्नभूपतिना सह युद्धं कर्त्तुम् उद्यम्य दशसहस्राणि सैन्यानि गृहीत्वा विंशतिसहस्रेः सैन्यैः सहितस्य समीपवासिनः सम्मुखं यातुं शक्ष्यामि न वेति प्रथमं उपविश्य न विचारयति एतादृशो भूमिपतिः कः?
32 Or els whyll ye other is yet a greate waye of he will sende embasseatours and desyre peace.
यदि न शक्नोति तर्हि रिपावतिदूरे तिष्ठति सति निजदूतं प्रेष्य सन्धिं कर्त्तुं प्रार्थयेत।
33 So lykewyse none of you yt forsaketh not all yt he hath can be my disciple.
तद्वद् युष्माकं मध्ये यः कश्चिन् मदर्थं सर्व्वस्वं हातुं न शक्नोति स मम शिष्यो भवितुं न शक्ष्यति।
34 Salt is good but yf salt have loste hyr saltnes what shall be seasoned ther with?
लवणम् उत्तमम् इति सत्यं, किन्तु यदि लवणस्य लवणत्वम् अपगच्छति तर्हि तत् कथं स्वादुयुक्तं भविष्यति?
35 It is nether good for ye londe nor yet for ye donge hill but men cast it out at ye dores. He yt hath eares to heare let him heare.
तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

< Luke 14 >