< Luke 13 >

1 Ther were present at the same season that shewed him of ye Galileas whose bloude Pylate mengled with their awne sacrifice.
अपर न्च पीलातो येषां गालीलीयानां रक्तानि बलीनां रक्तैः सहामिश्रयत् तेषां गालीलीयानां वृत्तान्तं कतिपयजना उपस्थाप्य यीशवे कथयामासुः।
2 And Iesus answered and sayde vnto them: Suppose ye that these Galileans were greater synners then all the other Galileas because they suffred suche punisshmet?
ततः स प्रत्युवाच तेषां लोकानाम् एतादृशी दुर्गति र्घटिता तत्कारणाद् यूयं किमन्येभ्यो गालीलीयेभ्योप्यधिकपापिनस्तान् बोधध्वे?
3 I tell you naye: but except ye repent ye shall all in lyke wyse perysshe.
युष्मानहं वदामि तथा न किन्तु मनःसु न परावर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
4 Or those. xviii. apon which ye toure in Syloe fell and slewe the thinke ye that they were synners above all men yt dwell in Ierusalem?
अपर न्च शीलोहनाम्न उच्चगृहस्य पतनाद् ये. अष्टादशजना मृतास्ते यिरूशालमि निवासिसर्व्वलोकेभ्यो. अधिकापराधिनः किं यूयमित्यं बोधध्वे?
5 I tell you naye: But excepte ye repent ye all shall lykewyse perisshe.
युष्मानहं वदामि तथा न किन्तु मनःसु न परिवर्त्तितेषु यूयमपि तथा नंक्ष्यथ।
6 He put forthe this similiiude A certayne man had a fygge tree planted in his veneyarde and he came and sought frute theron and founde none.
अनन्तरं स इमां दृष्टान्तकथामकथयद् एको जनो द्राक्षाक्षेत्रमध्य एकमुडुम्बरवृक्षं रोपितवान्। पश्चात् स आगत्य तस्मिन् फलानि गवेषयामास,
7 Then sayde he to ye dresser of his vyneyarde: Beholde this thre yeare have I come and sought frute in this fygge tree and fynde none: cut it doune: why combreth it the grounde?
किन्तु फलाप्राप्तेः कारणाद् उद्यानकारं भृत्यं जगाद, पश्य वत्सरत्रयं यावदागत्य एतस्मिन्नुडुम्बरतरौ क्षलान्यन्विच्छामि, किन्तु नैकमपि प्रप्नोमि तरुरयं कुतो वृथा स्थानं व्याप्य तिष्ठति? एनं छिन्धि।
8 And he answered and sayde vnto him: lorde let it alone this yeare also till I digge rounde aboute it and doge it to se
ततो भृत्यः प्रत्युवाच, हे प्रभो पुनर्वर्षमेकं स्थातुम् आदिश; एतस्य मूलस्य चतुर्दिक्षु खनित्वाहम् आलवालं स्थापयामि।
9 whether it will beare frute: and if it beare not then after yt cut it doune
ततः फलितुं शक्नोति यदि न फलति तर्हि पश्चात् छेत्स्यसि।
10 And he taught in one of their sinagoges on ye saboth dayes.
अथ विश्रामवारे भजनगेहे यीशुरुपदिशति
11 And beholde ther was a woma which had a sprete of infirmite. xviii. yeares: and was bowed to gether and coulde not lifte vp hersilfe at all.
तस्मित् समये भूतग्रस्तत्वात् कुब्जीभूयाष्टादशवर्षाणि यावत् केनाप्युपायेन ऋजु र्भवितुं न शक्नोति या दुर्ब्बला स्त्री,
12 When Iesus sawe her he called her to him and sayde to her: woman thou arte delyvered from thy disease.
तां तत्रोपस्थितां विलोक्य यीशुस्तामाहूय कथितवान् हे नारि तव दौर्ब्बल्यात् त्वं मुक्ता भव।
13 And he layde his hondes on her and immediatly she was made strayght and glorified God.
ततः परं तस्या गात्रे हस्तार्पणमात्रात् सा ऋजुर्भूत्वेश्वरस्य धन्यवादं कर्त्तुमारेभे।
14 And the ruler of the sinagoge answered with indignacion (be cause that Iesus had healed on the saboth daye) and sayde vnto the people. Ther are sixe dayes in which men ought to worke: in them come and be healed and not on the saboth daye.
किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।
15 Then answered him the Lorde and sayd: Ypocrite doth not eache one of you on the saboth daye lowse his oxe or his asse from the stall and leade him to the water?
तदा पभुः प्रत्युवाच रे कपटिनो युष्माकम् एकैको जनो विश्रामवारे स्वीयं स्वीयं वृषभं गर्दभं वा बन्धनान्मोचयित्वा जलं पाययितुं किं न नयति?
16 And ought not this doughter of Abraham whom Sathan hath bounde loo. xviii. yeares be lowsed from this bonde on the saboth daye?
तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?
17 And when he thus sayde all his adversaries were ashamed and all the people reioysed on all the excellent dedes that were done by him.
एषु वाक्येषु कथितेषु तस्य विपक्षाः सलज्जा जाताः किन्तु तेन कृतसर्व्वमहाकर्म्मकारणात् लोकनिवहः सानन्दो. अभवत्।
18 Then sayde he: What is the kyngdome of God lyke? or wherto shall I compare it?
अनन्तरं सोवदद् ईश्वरस्य राज्यं कस्य सदृशं? केन तदुपमास्यामि?
19 It is lyke a grayne of mustard seede which a man toke and sowed in his garden: and it grewe and wexed a greate tree and the foules of the ayer made nestes in the braunches of it.
यत् सर्षपबीजं गृहीत्वा कश्चिज्जन उद्यान उप्तवान् तद् बीजम ण्कुरितं सत् महावृक्षो. अजायत, ततस्तस्य शाखासु विहायसीयविहगा आगत्य न्यूषुः, तद्राज्यं तादृशेन सर्षपबीजेन तुल्यं।
20 And agayne he sayde: wher vnto shall I lyken ye kyngdome of god?
पुनः कथयामास, ईश्वरस्य राज्यं कस्य सदृशं वदिष्यामि? यत् किण्वं काचित् स्त्री गृहीत्वा द्रोणत्रयपरिमितगोधूमचूर्णेषु स्थापयामास,
21 it is lyke leve which a woman toke and hidde in thre busshels of floure tyll all was thorow levended.
ततः क्रमेण तत् सर्व्वगोधूमचूर्णं व्याप्नोति, तस्य किण्वस्य तुल्यम् ईश्वरस्य राज्यं।
22 And he went thorow all maner of cities and tounes teachinge and iorneyinge towardes Ierusalem.
ततः स यिरूशालम्नगरं प्रति यात्रां कृत्वा नगरे नगरे ग्रामे ग्रामे समुपदिशन् जगाम।
23 Then sayde one vnto him: Lorde are ther feawe that shalbe saved? And he sayde vnto them:
तदा कश्चिज्जनस्तं पप्रच्छ, हे प्रभो किं केवलम् अल्पे लोकाः परित्रास्यन्ते?
24 stryve with youre selves to enter in at ye strayte gate: For many I saye vnto you will seke to enter in and shall not be able.
ततः स लोकान् उवाच, संकीर्णद्वारेण प्रवेष्टुं यतघ्वं, यतोहं युष्मान् वदामि, बहवः प्रवेष्टुं चेष्टिष्यन्ते किन्तु न शक्ष्यन्ति।
25 When the good man of ye housse is rysen vp and hath shett to the dore ye shall beginne to stonde with out and to knocke at the dore sayinge: Lorde lorde open vnto vs: and he shall answer and saye vnto you: I knowe you not whence ye are.
गृहपतिनोत्थाय द्वारे रुद्धे सति यदि यूयं बहिः स्थित्वा द्वारमाहत्य वदथ, हे प्रभो हे प्रभो अस्मत्कारणाद् द्वारं मोचयतु, ततः स इति प्रतिवक्ष्यति, यूयं कुत्रत्या लोका इत्यहं न जानामि।
26 Then shall ye begin to saye. We have eaten in thy presence and dronke and thou hast taught in oure stretes.
तदा यूयं वदिष्यथ, तव साक्षाद् वयं भेजनं पान न्च कृतवन्तः, त्व न्चास्माकं नगरस्य पथि समुपदिष्टवान्।
27 And he shall saye: I tell you I knowe you not whence ye are: departe from me all ye workers of iniquite.
किन्तु स वक्ष्यति, युष्मानहं वदामि, यूयं कुत्रत्या लोका इत्यहं न जानामि; हे दुराचारिणो यूयं मत्तो दूरीभवत।
28 There shalbe wepinge and gnasshinge of teth when ye shall se Abraham and Isaac and Iacob and all the prophetes in the kyngdom of God and youre selves thrust oute at dores.
तदा इब्राहीमं इशाकं याकूब न्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षण न्च करिष्यथ।
29 And they shall come from the eest and from the weest and from the northe and from the southe and shall syt doune in the kyngdome of God.
अपर न्च पूर्व्वपश्चिमदक्षिणोत्तरदिग्भ्यो लोका आगत्य ईश्वरस्य राज्ये निवत्स्यन्ति।
30 And beholde ther are last which shalbe fyrst: And ther are fyrst which shalbe last.
पश्यतेत्थं शेषीया लोका अग्रा भविष्यन्ति, अग्रीया लोकाश्च शेषा भविष्यन्ति।
31 The same daye there came certayne of the pharises and sayd vnto him: Get the out of the waye and departe hence: for Herode will kyll ye.
अपर न्च तस्मिन् दिने कियन्तः फिरूशिन आगत्य यीशुं प्रोचुः, बहिर्गच्छ, स्थानादस्मात् प्रस्थानं कुरु, हेरोद् त्वां जिघांसति।
32 And he sayd vnto them. Goo ye and tell that foxe beholde I cast oute devyls and heale the people to daye and to morowe and the third daye I make an ende.
ततः स प्रत्यवोचत् पश्यताद्य श्वश्च भूतान् विहाप्य रोगिणो. अरोगिणः कृत्वा तृतीयेह्नि सेत्स्यामि, कथामेतां यूयमित्वा तं भूरिमायं वदत।
33 Neverthelesse I must walke todaye and tomorowe and the daye folowinge: For it cannot be that a Prophet perishe eny other where save at Ierusalem.
तत्राप्यद्य श्वः परश्वश्च मया गमनागमने कर्त्तव्ये, यतो हेतो र्यिरूशालमो बहिः कुत्रापि कोपि भविष्यद्वादी न घानिष्यते।
34 O Ierusalem Ierusalem which kyllest prophetes and stonest them that are sent to ye: how often wolde I have gadered thy childre to gedder as the hen gathereth her nest vnder her wynges but ye wolde not.
हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।
35 Beholde youre habitacion shalbe left vnto you desolate. For I tell you ye shall not se me vntill the tyme come that ye shall saye blessed is he that commeth in the name of the Lorde.
पश्यत युष्माकं वासस्थानानि प्रोच्छिद्यमानानि परित्यक्तानि च भविष्यन्ति; युष्मानहं यथार्थं वदामि, यः प्रभो र्नाम्नागच्छति स धन्य इति वाचं यावत्कालं न वदिष्यथ, तावत्कालं यूयं मां न द्रक्ष्यथ।

< Luke 13 >