< Luke 11 >

1 And it fortuned as he was prayinge in a certayne place: when he ceased one of his disciples sayde vnto him: Master teache vs to praye as Iohn taught his disciples.
अनन्तरं स कस्मिंश्चित् स्थाने प्रार्थयत तत्समाप्तौ सत्यां तस्यैकः शिष्यस्तं जगाद हे प्रभो योहन् यथा स्वशिष्यान् प्रार्थयितुम् उपदिष्टवान् तथा भवानप्यस्मान् उपदिशतु।
2 And he sayd vnto the: When ye praye saye: O oure father which arte in heave halowed be thy name. Thy kyngdome come. Thy will be fulfilled even in erth as it is in heaven.
तस्मात् स कथयामास, प्रार्थनकाले यूयम् इत्थं कथयध्वं, हे अस्माकं स्वर्गस्थपितस्तव नाम पूज्यं भवतु; तव राजत्वं भवतु; स्वर्गे यथा तथा पृथिव्यामपि तवेच्छया सर्व्वं भवतु।
3 Oure dayly breed geve vs evermore.
प्रत्यहम् अस्माकं प्रयोजनीयं भोज्यं देहि।
4 And forgeve vs oure synnes: For eve we forgeve every man yt treaspaseth vs. And ledde vs not into teptacio. But deliver vs fro evill.
यथा वयं सर्व्वान् अपराधिनः क्षमामहे तथा त्वमपि पापान्यस्माकं क्षमस्व। अस्मान् परीक्षां मानय किन्तु पापात्मनो रक्ष।
5 And he sayde vnto them: if any of you shuld have a frede and shuld goo to him at mid nyght and saye vnto him: frende lende me thre loves
पश्चात् सोपरमपि कथितवान् यदि युष्माकं कस्यचिद् बन्धुस्तिष्ठति निशीथे च तस्य समीपं स गत्वा वदति,
6 for a frende of myne is come out of the waye to me and I have nothinge to set before him:
हे बन्धो पथिक एको बन्धु र्मम निवेशनम् आयातः किन्तु तस्यातिथ्यं कर्त्तुं ममान्तिके किमपि नास्ति, अतएव पूपत्रयं मह्यम् ऋणं देहि;
7 and he within shuld answere and saye trouble me not the dore is now sheet and my servautes are with me in the chamber I canot ryse and geve them to the.
तदा स यदि गृहमध्यात् प्रतिवदति मां मा क्लिशान, इदानीं द्वारं रुद्धं शयने मया सह बालकाश्च तिष्ठन्ति तुभ्यं दातुम् उत्थातुं न शक्नोमि,
8 I saye vnto you though he wold not aryse and geve him because he is his frede: yet because of his importunite he wold rise and geve him as many as he neded.
तर्हि युष्मानहं वदामि, स यदि मित्रतया तस्मै किमपि दातुं नोत्तिष्ठति तथापि वारं वारं प्रार्थनात उत्थापितः सन् यस्मिन् तस्य प्रयोजनं तदेव दास्यति।
9 And I saye vnto you: axe and it shalbe geven you. Seke and ye shall fynde. knocke and it shalbe opened vnto you.
अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।
10 For every one that axeth receaveth: and he that seketh fyndeth: and to him that knocketh shall it be openned.
यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।
11 Yf the sonne shall axe breed of eny of you that is a father: wyll he geve him a stone? Or yf he axe fisshe wyll he for a fysshe geve him a serpent?
पुत्रेण पूपे याचिते तस्मै पाषाणं ददाति वा मत्स्ये याचिते तस्मै सर्पं ददाति
12 Or yf he axe an egge: wyll he offer him a scorpion?
वा अण्डे याचिते तस्मै वृश्चिकं ददाति युष्माकं मध्ये क एतादृशः पितास्ते?
13 Yf ye then which are evyll canne geve good giftes vnto youre chyldren how moche more shall the father of heaven geve an holy sprete to them that desyre it of him?
तस्मादेव यूयमभद्रा अपि यदि स्वस्वबालकेभ्य उत्तमानि द्रव्याणि दातुं जानीथ तर्ह्यस्माकं स्वर्गस्थः पिता निजयाचकेभ्यः किं पवित्रम् आत्मानं न दास्यति?
14 And he was a castynge out a devyll which was dome. And it folowed when the devyll was gone out the domme spake and the people wondred.
अनन्तरं यीशुना कस्माच्चिद् एकस्मिन् मूकभूते त्याजिते सति स भूतत्यक्तो मानुषो वाक्यं वक्तुम् आरेभे; ततो लोकाः सकला आश्चर्य्यं menire।
15 But some of the sayde: he casteth out devyls by the power of Belzebub the chefe of the devyls.
किन्तु तेषां केचिदूचु र्जनोयं बालसिबूबा अर्थाद् भूतराजेन भूतान् त्याजयति।
16 And other tempted him sekinge of him a signe fro heave.
तं परीक्षितुं केचिद् आकाशीयम् एकं चिह्नं दर्शयितुं तं प्रार्थया न्चक्रिरे।
17 But he knewe their thoughtes and sayde vnto them: Every kingdome devided with in it silfe shalbe desolate: and one housse shall fall vpon another.
तदा स तेषां मनःकल्पनां j नात्वा कथयामास, कस्यचिद् राज्यस्य लोका यदि परस्परं विरुन्धन्ति तर्हि तद् राज्यम् नश्यति; केचिद् गृहस्था यदि परस्परं विरुन्धन्ति तर्हि तेपि नश्यन्ति।
18 So if Satan be devided with in him silfe: how shall his kyngdome endure? Because ye saye that I cast out devyls by the power of Belzebub.
तथैव शैतानपि स्वलोकान् यदि विरुणद्धि तदा तस्य राज्यं कथं स्थास्यति? बालसिबूबाहं भूतान् त्याजयामि यूयमिति वदथ।
19 Yf I by the power of Belzebub caste oute devyls: by whome do youre chyldren cast them out? Therfore shall they be youre iudges.
यद्यहं बालसिबूबा भूतान् त्याजयामि तर्हि युष्माकं सन्तानाः केन त्याजयन्ति? तस्मात् तएव कथाया एतस्या विचारयितारो भविष्यन्ति।
20 But if I with ye finger of God cast out devyls noo doute the kyngdome of God is come vpon you.
किन्तु यद्यहम् ईश्वरस्य पराक्रमेण भूतान् त्याजयामि तर्हि युष्माकं निकटम् ईश्वरस्य राज्यमवश्यम् उपतिष्ठति।
21 When a stronge man armed watcheth his housse: yt he possesseth is in peace.
बलवान् पुमान् सुसज्जमानो यतिकालं निजाट्टालिकां रक्षति ततिकालं तस्य द्रव्यं निरुपद्रवं तिष्ठति।
22 But when a stronger then he cometh vpo him and overcometh him: he taketh from him his harnes wherin he trusted and devideth his gooddes.
किन्तु तस्माद् अधिकबलः कश्चिदागत्य यदि तं जयति तर्हि येषु शस्त्रास्त्रेषु तस्य विश्वास आसीत् तानि सर्व्वाणि हृत्वा तस्य द्रव्याणि गृह्लाति।
23 He that is not with me is agaynst me. And he that gadereth not with me scattereth.
अतः कारणाद् यो मम सपक्षो न स विपक्षः, यो मया सह न संगृह्लाति स विकिरति।
24 When the vnclene sprete is gone out of a man he walketh through waterlesse places sekinge reest. And when he fyndeth none he sayeth: I will returne agayne vnto my housse whence I came out.
अपर न्च अमेध्यभूतो मानुषस्यान्तर्निर्गत्य शुष्कस्थाने भ्रान्त्वा विश्रामं मृगयते किन्तु न प्राप्य वदति मम यस्माद् गृहाद् आगतोहं पुनस्तद् गृहं परावृत्य यामि।
25 And when he cometh he fyndeth it swept and garnissed.
ततो गत्वा तद् गृहं मार्जितं शोभित न्च दृष्ट्वा
26 Then goeth he and taketh to him seve other spretes worsse then himsilfe: and they enter in and dwell there. And the ende of that man is worsse then the begynninge.
तत्क्षणम् अपगत्य स्वस्मादपि दुर्म्मतीन् अपरान् सप्तभूतान् सहानयति ते च तद्गृहं पविश्य निवसन्ति। तस्मात् तस्य मनुष्यस्य प्रथमदशातः शेषदशा दुःखतरा भवति।
27 And it fortuned as he spake those thinges a certayne woman of the copany lyfte vp her voyce and sayde vnto him: Happy is the wombe that bare the and the pappes which gave the sucke.
अस्याः कथायाः कथनकाले जनतामध्यस्था काचिन्नारी तमुच्चैःस्वरं प्रोवाच, या योषित् त्वां गर्ब्भे. अधारयत् स्तन्यमपाययच्च सैव धन्या।
28 But he sayde: Ye happy are they that heare the worde of God and kepe it.
किन्तु सोकथयत् ये परमेश्वरस्य कथां श्रुत्वा तदनुरूपम् आचरन्ति तएव धन्याः।
29 When the people were gadered thicke to geder: he began to saye. This is an evyll nacion: they seke a signe and ther shall no signe be geven them but the signe of Ionas the Prophet.
ततः परं तस्यान्तिके बहुलोकानां समागमे जाते स वक्तुमारेभे, आधुनिका दुष्टलोकाश्चिह्नं द्रष्टुमिच्छन्ति किन्तु यूनस्भविष्यद्वादिनश्चिह्नं विनान्यत् कि न्चिच्चिह्नं तान् न दर्शयिष्यते।
30 For as Ionas was a signe to the Ninivites so shall ye sonne of ma be to this nacio.
यूनस् तु यथा नीनिवीयलोकानां समीपे चिह्नरूपोभवत् तथा विद्यमानलोकानाम् एषां समीपे मनुष्यपुत्रोपि चिह्नरूपो भविष्यति।
31 The quene of the southe shall ryse at iudgement with the men of this generacio and condempne them: for she came fro the ende of the worlde to heare the wysdome of Salomon. And beholde a greater then Salomon is here.
विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज् नी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज् नी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनो. अस्मिन् स्थाने विद्यते।
32 The men of Ninive shall ryse at the iudgement wt this generacio and shall condepne the: for they repented at the preachinge of Ionas. And beholde a greater then Ionas is here.
अपर न्च विचारसमये नीनिवीयलोका अपि वर्त्तमानकालिकानां लोकानां वैपरीत्येन प्रोत्थाय तान् दोषिणः करिष्यन्ति, यतो हेतोस्ते यूनसो वाक्यात् चित्तानि परिवर्त्तयामासुः किन्तु पश्यत यूनसोतिगुरुतर एको जनो. अस्मिन् स्थाने विद्यते।
33 Noo man lighteth a candell and putteth it in a previe place nether vnder a busshell: But on a candelsticke that they that come in maye se ye light.
प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।
34 The light of thy body is the eye. Therfore when thine eye is single: then is all thy body full of light. But if thine eye be evyll: then shall thy body also be full of darknes.
देहस्य प्रदीपश्चक्षुस्तस्मादेव चक्षु र्यदि प्रसन्नं भवति तर्हि तव सर्व्वशरीरं दीप्तिमद् भविष्यति किन्तु चक्षु र्यदि मलीमसं तिष्ठति तर्हि सर्व्वशरीरं सान्धकारं स्थास्यति।
35 Take hede therfore that the light which is in the be not darknes.
अस्मात् कारणात् तवान्तःस्थं ज्योति र्यथान्धकारमयं न भवति तदर्थे सावधानो भव।
36 For if all thy body shalbe light havynge noo parte darke: then shall all be full of light even as when a candell doeth light the with his brightnes.
यतः शरीरस्य कुत्राप्यंशे सान्धकारे न जाते सर्व्वं यदि दीप्तिमत् तिष्ठति तर्हि तुभ्यं दीप्तिदायिप्रोज्ज्वलन् प्रदीप इव तव सवर्वशरीरं दीप्तिमद् भविष्यति।
37 And as he spake a certayne Pharise besought him to dyne with him: and he went in and sate doune to meate.
एतत्कथायाः कथनकाले फिरुश्येको भेजनाय तं निमन्त्रयामास, ततः स गत्वा भोक्तुम् उपविवेश।
38 When the Pharise sawe that he marveylled yt he had not fyrst wesshed before dyner.
किन्तु भोजनात् पूर्व्वं नामा ण्क्षीत् एतद् दृष्ट्वा स फिरुश्याश्चर्य्यं mene।
39 And ye Lorde sayde to him: Now do ye Pharises make clene the out side of the cup and of the platter: but youre inwarde parties are full of raveninge and wickednes.
तदा प्रभुस्तं प्रोवाच यूयं फिरूशिलोकाः पानपात्राणां भोजनपात्राणा न्च बहिः परिष्कुरुथ किन्तु युष्माकमन्त र्दौरात्म्यै र्दुष्क्रियाभिश्च परिपूर्णं तिष्ठति।
40 Ye foles dyd not he that made that which is without: make that which is within also?
हे सर्व्वे निर्बोधा यो बहिः ससर्ज स एव किमन्त र्न ससर्ज?
41 Neverthelesse geve almose of that ye have and beholde all is clene to you.
तत एव युष्माभिरन्तःकरणं (ईश्वराय) निवेद्यतां तस्मिन् कृते युष्माकं सर्व्वाणि शुचितां यास्यन्ति।
42 But wo be to you Pharises for ye tithe the mynt and rewe and all manner erbes and passe over iudgment and the love of God. These ought ye to have done and yet not to have left the other vndone.
किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकाना न्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्याल ण्घनं युष्माकम् उचितमासीत्।
43 Wo be to you Pharises: for ye love the vppermost seates in the synagoges and gretinges in the markets.
हा हा फिरूशिनो यूयं भजनगेहे प्रोच्चासने आपणेषु च नमस्कारेषु प्रीयध्वे।
44 Wo be to you scribes and pharises ypocrites for ye are as graves which appere not and the men yt walke over the are not ware of the.
वत कपटिनो. अध्यापकाः फिरूशिनश्च लोकायत् श्मशानम् अनुपलभ्य तदुपरि गच्छन्ति यूयम् तादृगप्रकाशितश्मशानवाद् भवथ।
45 Then answered one of the lawears and sayd vnto him: Master thus sayinge thou puttest vs to rebuke also.
तदानीं व्यवस्थापकानाम् एका यीशुमवदत्, हे उपदेशक वाक्येनेदृशेनास्मास्वपि दोषम् आरोपयसि।
46 Then he sayde: Wo be to you also ye lawears: for ye lade men with burthens greveous to be borne and ye youre selves touche not ye packes wt one of youre fyngers.
ततः स उवाच, हा हा व्यवस्थापका यूयम् मानुषाणाम् उपरि दुःसह्यान् भारान् न्यस्यथ किन्तु स्वयम् एका ण्गुल्यापि तान् भारान् न स्पृशथ।
47 Wo be to you: ye bylde the sepulchres of the Prophetes and youre fathers killed the:
हन्त युष्माकं पूर्व्वपुरुषा यान् भविष्यद्वादिनो. अवधिषुस्तेषां श्मशानानि यूयं निर्म्माथ।
48 truly ye beare witnes that ye alowe the dedes of youre fathers for they kylled them and ye bylde their sepulchres.
तेनैव यूयं स्वपूर्व्वपुरुषाणां कर्म्माणि संमन्यध्वे तदेव सप्रमाणं कुरुथ च, यतस्ते तानवधिषुः यूयं तेषां श्मशानानि निर्म्माथ।
49 Therfore sayde ye wisdome of God: I will send them Prophetes and Apostles and of them they shall slee and persecute:
अतएव ईश्वरस्य शास्त्रे प्रोक्तमस्ति तेषामन्तिके भविष्यद्वादिनः प्रेरितांश्च प्रेषयिष्यामि ततस्ते तेषां कांश्चन हनिष्यन्ति कांश्चन ताडश्ष्यिन्ति।
50 that the bloude of all Prophetes which was sheed fro the beginninge of the worlde maye be requyred of this generacion
एतस्मात् कारणात् हाबिलः शोणितपातमारभ्य मन्दिरयज् नवेद्यो र्मध्ये हतस्य सिखरियस्य रक्तपातपर्य्यन्तं
51 from the bloud of Abell vnto the bloud of zachary which perisshed bitwene the aulter and the temple. Verely I saye vnto you: it shalbe requyred of this nacion.
जगतः सृष्टिमारभ्य पृथिव्यां भविष्यद्वादिनां यतिरक्तपाता जातास्ततीनाम् अपराधदण्डा एषां वर्त्तमानलोकानां भविष्यन्ति, युष्मानहं निश्चितं वदामि सर्व्वे दण्डा वंशस्यास्य भविष्यन्ति।
52 Wo be to you lawears: for ye have taken awaye ye keye of knowledge ye entred not in youre selves and them that came in ye forbade.
हा हा व्यवस्थपका यूयं j नानस्य कु न्चिकां हृत्वा स्वयं न प्रविष्टा ये प्रवेष्टु न्च प्रयासिनस्तानपि प्रवेष्टुं वारितवन्तः।
53 When he thus spake vnto them the lawears and the Pharises began to wexe busye about him and to stop his mouth with many questions
इत्थं कथाकथनाद् अध्यापकाः फिरूशिनश्च सतर्काः
54 layinge wayte for him and sekinge to catche somethinge of his mought wherby they might accuse him.
सन्तस्तमपवदितुं तस्य कथाया दोषं धर्त्तमिच्छन्तो नानाख्यानकथनाय तं प्रवर्त्तयितुं कोपयितु न्च प्रारेभिरे।

< Luke 11 >