< John 1 >

1 In the beginnynge was the worde and the worde was with God: and the worde was God.
आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
2 The same was in the beginnynge with God.
स आदावीश्वरेण सहासीत्।
3 All thinges were made by it and with out it was made nothinge that was made.
तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
4 In it was lyfe and the lyfe was ye lyght of men
स जीवनस्याकारः, तच्च जीवनं मनुष्याणां ज्योतिः
5 and the lyght shyneth in the darcknes but the darcknes comprehended it not.
तज्ज्योतिरन्धकारे प्रचकाशे किन्त्वन्धकारस्तन्न जग्राह।
6 There was a man sent from God whose name was Iohn.
योहन् नामक एको मनुज ईश्वरेण प्रेषया न्चक्रे।
7 The same cam as a witnes to beare witnes of the lyght that all men through him myght beleve.
तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्,
8 He was not that lyght: but to beare witnes of the lyght.
स स्वयं तज्ज्योति र्न किन्तु तज्ज्योतिषि प्रमाणं दातुमागमत्।
9 That was a true lyght which lyghteth all men that come into the worlde.
जगत्यागत्य यः सर्व्वमनुजेभ्यो दीप्तिं ददाति तदेव सत्यज्योतिः।
10 He was in ye worlde and the worlde was made by him: and yet the worlde knewe him not.
स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।
11 He cam amonge his (awne) and his awne receaved him not.
निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।
12 But as meny as receaved him to them he gave power to be the sonnes of God in yt they beleved on his name:
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
13 which were borne not of bloude nor of the will of the flesshe nor yet of the will of man: but of God.
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
14 And the worde was made flesshe and dwelt amonge vs and we sawe the glory of it as the glory of the only begotten sonne of ye father which worde was full of grace and verite.
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
15 Iohn bare witnes of him and cryed sayinge: This was he of whome I spake he that cometh after me was before me because he was yer then I.
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
16 And of his fulnes have all we receaved even (grace) for grace.
अपर न्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।
17 For the lawe was geven by Moses but grace and truthe came by Iesus Christ.
मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्व न्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
18 No ma hath sene God at eny tyme. The only begotte sonne which is in ye bosome of ye father he hath declared him.
कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थो. अद्वितीयः पुत्रस्तं प्रकाशयत्।
19 And this is the recorde of Iohn: When the Iewes sent Prestes and Levites from Ierusalem to axe him what arte thou?
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
20 And he confessed and denyed not and sayde playnly: I am not Christ.
तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्य ण्गीकृतवान्।
21 And they axed him: what then? arte thou Helyas? And he sayde: I am not. Arte thou a Prophete? And he answered no.
तदा ते. अपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्ते. अपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
22 Then sayd they vnto him: what arte thou that we maye geve an answer to them that sent vs: What sayest thou of thy selfe?
तदा ते. अपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
23 He sayde: I am the voyce of a cryar in the wyldernes make strayght the waye of the Lorde as sayde the Prophete Esaias.
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
24 And they which were sent were of the pharises.
ये प्रेषितास्ते फिरूशिलोकाः।
25 And they axed him and sayde vnto him: why baptisest thou then yf thou be not Christ nor Helyas nether a Prophet?
तदा ते. अपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
26 Iohn answered them sayinge: I baptise with water: but one is come amonge you whom ye knowe not
ततो योहन् प्रत्यवोचत्, तोये. अहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
27 he it is that cometh after me whiche was before me whose sho latchet I am not worthy to vnlose.
स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
28 These thinges were done in Bethabara beyonde Iordan where Iohn dyd baptyse.
यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
29 The nexte daye Iohn sawe Iesus commyge vnto him and sayde: beholde the lambe of God which taketh awaye the synne of the worlde.
परे. अहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
30 This is he of whom I sayde. After me cometh a man which was before me for he was yer then I
यो मम पश्चादागमिष्यति स मत्तो गुरुतरः, यतो हेतोर्मत्पूर्व्वं सो. अवर्त्तत यस्मिन्नहं कथामिमां कथितवान् स एवायं।
31 and I knew him not: but that he shuld be declared to Israell therfore am I come baptisynge with water.
अपरं नाहमेनं प्रत्यभिज् नातवान् किन्तु इस्रायेल्लोका एनं यथा परिचिन्वन्ति तदभिप्रायेणाहं जले मज्जयितुमागच्छम्।
32 And Iohn bare recorde sayinge: I sawe the sprete descende from heven lyke vnto a dove and abyde apon him
पुनश्च योहनपरमेकं प्रमाणं दत्वा कथितवान् विहायसः कपोतवद् अवतरन्तमात्मानम् अस्योपर्य्यवतिष्ठन्तं च दृष्टवानहम्।
33 and I knewe him not. But he that sent me to baptise in water the same sayde vnto me: apon whom thou shalt se the sprete descende and tary styll on him the same is he which baptiseth with the holy goost.
नाहमेनं प्रत्यभिज् नातवान् इति सत्यं किन्तु यो जले मज्जयितुं मां प्रैरयत् स एवेमां कथामकथयत् यस्योपर्य्यात्मानम् अवतरन्तम् अवतिष्ठन्त न्च द्रक्षयसि सएव पवित्रे आत्मनि मज्जयिष्यति।
34 And I sawe and bare recorde that this is the sonne of God.
अवस्तन्निरीक्ष्यायम् ईश्वरस्य तनय इति प्रमाणं ददामि।
35 The next daye after Iohn stode agayne and two of his disciples.
परे. अहनि योहन् द्वाभ्यां शिष्याभ्यां सार्द्धें तिष्ठन्
36 And he behelde Iesus as he walked by and sayde: beholde the lambe of God.
यिशुं गच्छन्तं विलोक्य गदितवान्, ईश्वरस्य मेषशावकं पश्यतं।
37 And the two disciples hearde him speake and folowed Iesus.
इमां कथां श्रुत्वा द्वौ शिष्यौ यीशोः पश्चाद् ईयतुः।
38 And Iesus turned about and sawe them folowe and sayde vnto them: what seke ye? They sayde vnto him: Rabbi (which is to saye by interpretacion Master) where dwellest thou?
ततो यीशुः परावृत्य तौ पश्चाद् आगच्छन्तौ दृष्ट्वा पृष्टवान् युवां किं गवेशयथः? तावपृच्छतां हे रब्बि अर्थात् हे गुरो भवान् कुत्र तिष्ठति?
39 He sayde vnto them: come and se. They came and sawe where he dwelt: and abode with him that daye. For it was about the tenthe houre.
ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य स ण्गे. अस्थातां।
40 One of the two which hearde Iohn speake and folowed Iesus was Andrew Simon Peters brother.
यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः
41 The same founde his brother Simon fyrst and sayde vnto him: we have founde Messias which is by interpretacion annoynted:
स इत्वा प्रथमं निजसोदरं शिमोनं साक्षात्प्राप्य कथितवान् वयं ख्रीष्टम् अर्थात् अभिषिक्तपुरुषं साक्षात्कृतवन्तः।
42 and brought him to Iesus. And Iesus behelde him and sayde: thou arte Simon the sonne of Ionas thou shalt be called Cephas: which is by interpretacion a stone.
पश्चात् स तं यिशोः समीपम् आनयत्। तदा यीशुस्तं दृष्ट्वावदत् त्वं यूनसः पुत्रः शिमोन् किन्तु त्वन्नामधेयं कैफाः वा पितरः अर्थात् प्रस्तरो भविष्यति।
43 The daye folowynge Iesus wolde goo into Galile and founde Philip and sayde vnto him folowe me.
परे. अहनि यीशौ गालीलं गन्तुं निश्चितचेतसि सति फिलिपनामानं जनं साक्षात्प्राप्यावोचत् मम पश्चाद् आगच्छ।
44 Philip was of Bethsaida the cite of Andrew and Peter.
बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।
45 And Philip founde Nathanael and sayde vnto him. We have founde him of whom Moses in the lawe and the prophetes dyd wryte. Iesus the sonne of Ioseph of Nazareth.
पश्चात् फिलिपो निथनेलं साक्षात्प्राप्यावदत् मूसा व्यवस्था ग्रन्थे भविष्यद्वादिनां ग्रन्थेषु च यस्याख्यानं लिखितमास्ते तं यूषफः पुत्रं नासरतीयं यीशुं साक्षाद् अकार्ष्म वयं।
46 And Nathanael sayde vnto him: can ther eny good thinge come out of Nazareth? Philip sayde to him: come and se.
तदा निथनेल् कथितवान् नासरन्नगरात किं कश्चिदुत्तम उत्पन्तुं शक्नोति? ततः फिलिपो. अवोचत् एत्य पश्य।
47 Iesus sawe Nathanael commynge to him and sayde of him. Beholde a ryght Israelite in who is no gyle.
अपर न्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।
48 Nathanael sayd vnto him: where knewest thou me? Iesus answered and sayde vnto him: Before that Philip called the when thou wast vnder ye fygge tree I sawe the.
ततः सोवदद्, भवान् मां कथं प्रत्यभिजानाति? यीशुरवादीत् फिलिपस्य आह्वानात् पूर्व्वं यदा त्वमुडुम्बरस्य तरोर्मूले. अस्थास्तदा त्वामदर्शम्।
49 Nathanael answered and sayde vnto him: Rabbi thou arte the sonne of God thou arte the kynge of Israel.
nithanel achakathat, he guro भवान् नितान्तम् ईश्वरस्य पुत्रोसि, भवान् इस्रायेल्वंशस्य राजा।
50 Iesus answered and sayd vnto him: Because I sayde vnto the I sawe the vnder the fygge tree thou belevest. Thou shalt se greater thinges then these.
ततो यीशु र्व्याहरत्, त्वामुडुम्बरस्य पादपस्य मूले दृष्टवानाहं ममैतस्माद्वाक्यात् किं त्वं व्यश्वसीः? एतस्मादप्याश्चर्य्याणि कार्य्याणि द्रक्ष्यसि।
51 And he sayde vnto him: Verely verely I saye vnto you: herafter shall ye se heven open and the angels of God ascendynge and descendynge over the sonne of man.
अन्यच्चावादीद् युष्मानहं यथार्थं वदामि, इतः परं मोचिते मेघद्वारे तस्मान्मनुजसूनुना ईश्वरस्य दूतगणम् अवरोहन्तमारोहन्त न्च द्रक्ष्यथ।

< John 1 >