< John 3 >

1 Ther was a man of the pharises named Nicodemus a ruler amonge ye Iewes.
निकदिमनामा यिहूदीयानाम् अधिपतिः फिरूशी क्षणदायां
2 The same cam to Iesus by nyght and sayde vnto him: Rabbi we knowe that thou arte a teacher whiche arte come from God. For no man coulde do suche miracles as thou doest except God were with him.
यीशौरभ्यर्णम् आव्रज्य व्याहार्षीत्, हे गुरो भवान् ईश्वराद् आगत् एक उपदेष्टा, एतद् अस्माभिर्ज् नायते; यतो भवता यान्याश्चर्य्यकर्म्माणि क्रियन्ते परमेश्वरस्य साहाय्यं विना केनापि तत्तत्कर्म्माणि कर्त्तुं न शक्यन्ते।
3 Iesus answered and sayde vnto him: Verely verely I saye vnto the: except a man be boren a newe he cannot se the kyngdom of God.
तदा यीशुरुत्तरं दत्तवान् तवाहं यथार्थतरं व्याहरामि पुनर्जन्मनि न सति कोपि मानव ईश्वरस्य राज्यं द्रष्टुं न शक्नोति।
4 Nicodemus sayde vnto him: how can a man be boren when he is olde? can he enter into his moders wombe and be boren agayne?
ततो निकदीमः प्रत्यवोचत् मनुजो वृद्धो भूत्वा कथं जनिष्यते? स किं पुन र्मातृर्जठरं प्रविश्य जनितुं शक्नोति?
5 Iesus answered: verely verely I saye vnto the: except that a man be boren of water and of ye sprete he cannot enter into the kyngdome of god.
यीशुरवादीद् यथार्थतरम् अहं कथयामि मनुजे तोयात्मभ्यां पुन र्न जाते स ईश्वरस्य राज्यं प्रवेष्टुं न शक्नोति।
6 That which is boren of the flesshe is flesshe: and that which is boren of the sprete is sprete.
मांसाद् यत् जायते तन् मांसमेव तथात्मनो यो जायते स आत्मैव।
7 Marvayle not that I sayd to the ye must be boren a newe.
युष्माभिः पुन र्जनितव्यं ममैतस्यां कथायाम् आश्चर्यं मा मंस्थाः।
8 The wynde bloweth where he listeth and thou hearest his sounde: but canst not tell whence he cometh and whether he goeth. So is every man that is boren of the sprete.
सदागतिर्यां दिशमिच्छति तस्यामेव दिशि वाति, त्वं तस्य स्वनं शुणोषि किन्तु स कुत आयाति कुत्र याति वा किमपि न जानासि तद्वाद् आत्मनः सकाशात् सर्व्वेषां मनुजानां जन्म भवति।
9 And Nicodemus answered and sayde vnto him: how can these thinges be?
तदा निकदीमः पृष्टवान् एतत् कथं भवितुं शक्नोति?
10 Iesus answered and sayde vnto him: arte thou a master in Israel and knowest not these thinges?
यीशुः प्रत्यक्तवान् त्वमिस्रायेलो गुरुर्भूत्वापि किमेतां कथां न वेत्सि?
11 Verely verely I saye vnto the we speake that we knowe and testify that we have sene: and ye receave not oure witnes.
तुभ्यं यथार्थं कथयामि, वयं यद् विद्मस्तद् वच्मः यंच्च पश्यामस्तस्यैव साक्ष्यं दद्मः किन्तु युष्माभिरस्माकं साक्षित्वं न गृह्यते।
12 Yf when I tell you erthely thinges ye beleve not: how shuld ye beleve yf I shall tell you of hevenly thinges?
एतस्य संसारस्य कथायां कथितायां यदि यूयं न विश्वसिथ तर्हि स्वर्गीयायां कथायां कथं विश्वसिष्यथ?
13 And no man ascendeth vp to heaven but he that came doune from heaven that is to saye the sonne of man which is in heaven.
यः स्वर्गे. अस्ति यं च स्वर्गाद् अवारोहत् तं मानवतनयं विना कोपि स्वर्गं नारोहत्।
14 And as Moses lifte vp the serpent in the wyldernes even so must the sonne of man be lifte vp
अपर न्च मूसा यथा प्रान्तरे सर्पं प्रोत्थापितवान् मनुष्यपुत्रो. अपि तथैवोत्थापितव्यः;
15 that none that beleveth in him perisshe: but have eternall lyfe. (aiōnios g166)
तस्माद् यः कश्चित् तस्मिन् विश्वसिष्यति सो. अविनाश्यः सन् अनन्तायुः प्राप्स्यति। (aiōnios g166)
16 For God so loveth the worlde yt he hath geven his only sonne that none that beleve in him shuld perisshe: but shuld have everlastinge lyfe. (aiōnios g166)
ईश्वर इत्थं जगददयत यत् स्वमद्वितीयं तनयं प्राददात् ततो यः कश्चित् तस्मिन् विश्वसिष्यति सो. अविनाश्यः सन् अनन्तायुः प्राप्स्यति। (aiōnios g166)
17 For God sent not his sonne into the worlde to condepne the worlde: but that the worlde through him might be saved.
ईश्वरो जगतो लोकान् दण्डयितुं स्वपुत्रं न प्रेष्य तान् परित्रातुं प्रेषितवान्।
18 He that beleveth on him shall not be condepned. But he that beleveth not is condempned all redy be cause he beleveth not in the name of the only sonne of God.
अतएव यः कश्चित् तस्मिन् विश्वसिति स दण्डार्हो न भवति किन्तु यः कश्चित् तस्मिन् न विश्वसिति स इदानीमेव दण्डार्हो भवति, यतः स ईश्वरस्याद्वितीयपुत्रस्य नामनि प्रत्ययं न करोति।
19 And this is the condempnacion: that light is come into the worlde and the me loved darcknes more then light because their dedes were evill.
जगतो मध्ये ज्योतिः प्राकाशत किन्तु मनुष्याणां कर्म्मणां दृष्टत्वात् ते ज्योतिषोपि तिमिरे प्रीयन्ते एतदेव दण्डस्य कारणां भवति।
20 For every man that evyll doeth hateth the light: nether commeth to light lest his dedes shuld be reproved.
यः कुकर्म्म करोति तस्याचारस्य दृष्टत्वात् स ज्योतिरॄतीयित्वा तन्निकटं नायाति;
21 But he that doth truth commeth to the light that his dedes might be knowen how that they are wrought in God.
किन्तु यः सत्कर्म्म करोति तस्य सर्व्वाणि कर्म्माणीश्वरेण कृतानीति सथा प्रकाशते तदभिप्रायेण स ज्योतिषः सन्निधिम् आयाति।
22 After these thinges cam Iesus and his disciples into the Iewes londe and ther he haunted with them and baptised.
ततः परम् यीशुः शिष्यैः सार्द्धं यिहूदीयदेशं गत्वा तत्र स्थित्वा मज्जयितुम् आरभत।
23 And Iohn also baptised in Enon besydes Salim because ther was moche water there and they came and were baptised.
तदा शालम् नगरस्य समीपस्थायिनि ऐनन् ग्रामे बहुतरतोयस्थितेस्तत्र योहन् अमज्जयत् तथा च लोका आगत्य तेन मज्जिता अभवन्।
24 For Iohn was not yet cast into preson.
तदा योहन् कारायां न बद्धः।
25 And ther arose a questio bitwene Iohns disciples and the Iewes about purifiynge.
अपर न्च शाचकर्म्मणि योहानः शिष्यैः सह यिहूदीयलोकानां विवादे जाते, ते योहनः संन्निधिं गत्वाकथयन्,
26 And they came vnto Iohn and sayde vnto him: Rabbi he that was with the beyonde Iordan to whom thou barest witnes. Beholde the same baptyseth and all me come to him.
हे गुरो यर्द्दननद्याः पारे भवता सार्द्धं य आसीत् यस्मिंश्च भवान् साक्ष्यं प्रददात् पश्यतु सोपि मज्जयति सर्व्वे तस्य समीपं यान्ति च।
27 Iohn answered and sayde: a man can receave no thinge at all except it be geve him fro heaven.
तदा योहन् प्रत्यवोचद् ईश्वरेण न दत्ते कोपि मनुजः किमपि प्राप्तुं न शक्नोति।
28 Ye youre selves are witnesses how that I sayde: I am not Christ but am sent before him.
अहं अभिषिक्तो न भवामि किन्तु तदग्रे प्रेषितोस्मि यामिमां कथां कथितवानाहं तत्र यूयं सर्व्वे साक्षिणः स्थ।
29 He that hath the bryde is the brydegrome. But the frende of the brydegrome which stondeth by and heareth him reioyseth greately of the brydgromes voyce. Tis my ioye is fulfilled.
यो जनः कन्यां लभते स एव वरः किन्तु वरस्य सन्निधौ दण्डायमानं तस्य यन्मित्रं तेन वरस्य शब्दे श्रुते. अतीवाह्लाद्यते ममापि तद्वद् आनन्दसिद्धिर्जाता।
30 He must increace: and I muste decreace.
तेन क्रमशो वर्द्धितव्यं किन्तु मया ह्सितव्यं।
31 He that commeth from an hye is above all: He that is of ye erth is of the erth and speaketh of the erth. He that cometh from heaven is above all
य ऊर्ध्वादागच्छत् स सर्व्वेषां मुख्यो यश्च संसाराद् उदपद्यत स सांसारिकः संसारीयां कथा न्च कथयति यस्तु स्वर्गादागच्छत् स सर्व्वेषां मुख्यः।
32 and what he hath sene and hearde: that he testifieth: but no man receaveth his testimonye.
स यदपश्यदशृणोच्च तस्मिन्नेव साक्ष्यं ददाति तथापि प्रायशः कश्चित् तस्य साक्ष्यं न गृह्लाति;
33 How be it he that hath receaved hys testimonye hath set to his seale that God is true.
किन्तु यो गृह्लाति स ईश्वरस्य सत्यवादित्वं मुद्रा ण्गितं करोति।
34 For he whom God hath sent speaketh the wordes of God. For God geveth not the sprete by measure.
ईश्वरेण यः प्रेरितः सएव ईश्वरीयकथां कथयति यत ईश्वर आत्मानं तस्मै अपरिमितम् अददात्।
35 The father loveth the sonne and hath geven all thinges into his honde.
पिता पुत्रे स्नेहं कृत्वा तस्य हस्ते सर्व्वाणि समर्पितवान्।
36 He that beleveth on the sonne hath everlastynge lyfe: and he that beleveth not the sonne shall not se lyfe but the wrathe of God abydeth on him. (aiōnios g166)
यः कश्चित् पुत्रे विश्वसिति स एवानन्तम् परमायुः प्राप्नोति किन्तु यः कश्चित् पुत्रे न विश्वसिति स परमायुषो दर्शनं न प्राप्नोति किन्त्वीश्वरस्य कोपभाजनं भूत्वा तिष्ठति। (aiōnios g166)

< John 3 >