< John 20 >

1 The morow after the saboth daye came Mary Magdalene erly when it was yet darcke vnto ye sepulcre and sawe the stone taken awaye from ye toumbe.
अनन्तरं सप्ताहस्य प्रथमदिने. अतिप्रत्यूषे. अन्धकारे तिष्ठति मग्दलीनी मरियम् तस्य श्मशानस्य निकटं गत्वा श्मशानस्य मुखात् प्रस्तरमपसारितम् अपश्यत्।
2 Then she ranne and came to Simon Peter and to the other disciple whome Iesus loved and sayde vnto them. They have taken awaye the Lorde out of the toumbe and we cannot tell where they have layde him.
पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।
3 Peter went forth and that other disciple and came vnto the sepulcre.
अतः पितरः सोन्यशिष्यश्च बर्हि र्भुत्वा श्मशानस्थानं गन्तुम् आरभेतां।
4 They ranne bothe to gether and that other disciple dyd out runne Peter and came fyrst to the sepulcre.
उभयोर्धावतोः सोन्यशिष्यः पितरं पश्चात् त्यक्त्वा पूर्व्वं श्मशानस्थान उपस्थितवान्।
5 And he stouped doune and sawe the lynnen clothes lyinge yet wet he not in.
तदा प्रह्वीभूय स्थापितवस्त्राणि दृष्टवान् किन्तु न प्राविशत्।
6 Then came Simon Peter folowynge him and went into ye sepulcre and sawe the lynnen clothes lye
अपरं शिमोन्पितर आगत्य श्मशानस्थानं प्रविश्य
7 and the napkyn that was aboute his heed not lyinge with the lynnen clothe but wrapped togeder in a place by it selfe.
स्थापितवस्त्राणि मस्तकस्य वस्त्र न्च पृथक् स्थानान्तरे स्थापितं दृष्टवान्।
8 Then went in also that other disciple which came fyrst to the sepulcre and he sawe and beleved.
ततः श्मशानस्थानं पूर्व्वम् आगतो योन्यशिष्यः सोपि प्रविश्य तादृशं दृष्टा व्यश्वसीत्।
9 For as yet they knew not the scriptures that he shuld ryse agayne from deeth.
यतः श्मशानात् स उत्थापयितव्य एतस्य धर्म्मपुस्तकवचनस्य भावं ते तदा वोद्धुं नाशन्कुवन्।
10 And the disciples wet awaye agayne vnto their awne home.
अनन्तरं तौ द्वौ शिष्यौ स्वं स्वं गृहं परावृत्यागच्छताम्।
11 Mary stode with out at the sepulcre wepynge. And as she wept she bowed her selfe into the sepulcre
ततः परं मरियम् श्मशानद्वारस्य बहिः स्थित्वा रोदितुम् आरभत ततो रुदती प्रह्वीभूय श्मशानं विलोक्य
12 and sawe two angels in whyte sittyng the one at the heed and the other at the fete where they had layde the body of Iesus.
यीशोः शयनस्थानस्य शिरःस्थाने पदतले च द्वयो र्दिशो द्वौ स्वर्गीयदूतावुपविष्टौ समपश्यत्।
13 And they sayde vnto her: woman why wepest thou? She sayde vnto the: For they have taken awaye my lorde and I wote not where they have layde him.
तौ पृष्टवन्तौ हे नारि कुतो रोदिषि? सावदत् लोका मम प्रभुं नीत्वा कुत्रास्थापयन् इति न जानामि।
14 When she had thus sayde she turned her selfe backe and sawe Iesus stondynge and knewe not that it was Iesus.
इत्युक्त्वा मुखं परावृत्य यीशुं दण्डायमानम् अपश्यत् किन्तु स यीशुरिति सा j नातुं नाशक्नोत्।
15 Iesus sayde vnto her: woman why wepest thou? Whom sekest thou? She supposynge that he had bene the gardener sayde vnto him. Syr yf thou have borne him hece tell me where thou hast layde him that I maye fet him.
तदा यीशुस्ताम् अपृच्छत् हे नारि कुतो रोदिषि? कं वा मृगयसे? ततः सा तम् उद्यानसेवकं j नात्वा व्याहरत्, हे महेच्छ त्वं यदीतः स्थानात् तं नीतवान् तर्हि कुत्रास्थापयस्तद् वद तत्स्थानात् तम् आनयामि।
16 Iesus sayde vnto her: Mary. She turned her selfe and sayde vnto him: Rabboni which is to saye master.
तदा यीशुस्ताम् अवदत् हे मरियम्। ततः सा परावृत्य प्रत्यवदत् हे रब्बूनी अर्थात् हे गुरो।
17 Iesus sayde vnto her touche me not for I am not yet ascended to my father. But goo to my brethren and saye vnto them I ascende vnto my father and youre father to: my god and youre god.
तदा यीशुरवदत् मां मा धर, इदानीं पितुः समीपे ऊर्द्ध्वगमनं न करोमि किन्तु यो मम युष्माक न्च पिता मम युष्माक न्चेश्वरस्तस्य निकट ऊर्द्ध्वगमनं कर्त्तुम् उद्यतोस्मि, इमां कथां त्वं गत्वा मम भ्रातृगणं j नापय।
18 Mary Magdalene came and tolde the disciples yt she had sene the lorde and yt he had spoken soche thinges vnto her.
ततो मग्दलीनीमरियम् तत्क्षणाद् गत्वा प्रभुस्तस्यै दर्शनं दत्त्वा कथा एता अकथयद् इति वार्त्तां शिष्येभ्यो. अकथयत्।
19 The same daye at nyght which was the morowe after ye saboth daye when the dores were shut where the disciples were assembled to geder for feare of the Iewes came Iesus and stode in the myddes and sayd to the: peace be with you.
ततः परं सप्ताहस्य प्रथमदिनस्य सन्ध्यासमये शिष्या एकत्र मिलित्वा यिहूदीयेभ्यो भिया द्वाररुद्धम् अकुर्व्वन्, एतस्मिन् काले यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयद् युष्माकं कल्याणं भूयात्।
20 And when he had so sayde he shewed vnto them his hondes and his syde. Then were the disciples glad when they sawe the Lorde.
इत्युक्त्वा निजहस्तं कुक्षि न्च दर्शितवान्, ततः शिष्याः प्रभुं दृष्ट्वा हृष्टा अभवन्।
21 Then sayde Iesus to them agayne: peace be with you. As my father sent me even so sende I you.
यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।
22 And when he had sayde that he brethed on them and sayde vnto the: Receave ye holy goost.
इत्युक्त्वा स तेषामुपरि दीर्घप्रश्वासं दत्त्वा कथितवान् पवित्रम् आत्मानं गृह्लीत।
23 Whosoevers synnes ye remyt they are remitted vnto the. And whosoevers synnes ye retayne they are retayned.
यूयं येषां पापानि मोचयिष्यथ ते मोचयिष्यन्ते येषा न्च पापाति न मोचयिष्यथ ते न मोचयिष्यन्ते।
24 But Thomas one of ye twelve called Didymus was not with the when Iesus came.
द्वादशमध्ये गणितो यमजो थोमानामा शिष्यो यीशोरागमनकालै तैः सार्द्धं नासीत्।
25 The other disciples sayd vnto him: we have sene ye lorde. And he sayde vnto the: except I se in his hondes the prent of the nayles and put my fynger in the holes of the nayles and thrust my honde into his syde I will not beleve.
अतो वयं प्रभूम् अपश्यामेति वाक्ये. अन्यशिष्यैरुक्ते सोवदत्, तस्य हस्तयो र्लौहकीलकानां चिह्नं न विलोक्य तच्चिह्नम् अ ण्गुल्या न स्पृष्ट्वा तस्य कुक्षौ हस्तं नारोप्य चाहं न विश्वसिष्यामि।
26 And after. viii. dayes agayne his disciples were with in and Thomas with them. Then came Iesus when the dores were shut and stode in the myddes and sayde: peace be with you.
अपरम् अष्टमे. अह्नि गते सति थोमासहितः शिष्यगण एकत्र मिलित्वा द्वारं रुद्ध्वाभ्यन्तर आसीत्, एतर्हि यीशुस्तेषां मध्यस्थाने तिष्ठन् अकथयत्, युष्माकं कुशलं भूयात्।
27 After that sayde he to Thomas: bringe thy fynger hether and se my hondes and bringe thy honde and thrust it into my syde and be not faythlesse but belevynge.
पश्चात् थामै कथितवान् त्वम् अ ण्गुलीम् अत्रार्पयित्वा मम करौ पश्य करं प्रसार्य्य मम कुक्षावर्पय नाविश्वस्य।
28 Thomas answered and sayde vnto him: my Lorde and my God.
तदा थोमा अवदत्, हे मम प्रभो हे मदीश्वर।
29 Iesus sayde vnto him. Thomas because thou hast sene me therfore thou belevest: Happy are they that have not sene and yet beleve.
यीशुरकथयत्, हे थोमा मां निरीक्ष्य विश्वसिषि ये न दृष्ट्वा विश्वसन्ति तएव धन्याः।
30 And many other signes dyd Iesus in the presence of his disciples which are not written in this boke.
एतदन्यानि पुस्तके. अस्मिन् अलिखितानि बहून्याश्चर्य्यकर्म्माणि यीशुः शिष्याणां पुरस्ताद् अकरोत्।
31 These are written that ye myght beleve that Iesus is Christ the sonne of God and that in belevynge ye myght have lyfe thorowe his name.
किन्तु यीशुरीश्वरस्याभिषिक्तः सुत एवेति यथा यूयं विश्वसिथ विश्वस्य च तस्य नाम्ना परमायुः प्राप्नुथ तदर्थम् एतानि सर्व्वाण्यलिख्यन्त।

< John 20 >