< John 16 >

1 These thinges have I sayde vnto you because ye shuld not be offended.
युष्माकं यथा वाधा न जायते तदर्थं युष्मान् एतानि सर्व्ववाक्यानि व्याहरं।
2 They shall excomunicat you: ye ye tyme shall come that whosoever killeth you will thinke that he doth God service.
लोका युष्मान् भजनगृहेभ्यो दूरीकरिष्यन्ति तथा यस्मिन् समये युष्मान् हत्वा ईश्वरस्य तुष्टि जनकं कर्म्माकुर्म्म इति मंस्यन्ते स समय आगच्छन्ति।
3 And suche thinges will they do vnto you because they have not knowen the father nether yet me.
ते पितरं मा न्च न जानन्ति, तस्माद् युष्मान् प्रतीदृशम् आचरिष्यन्ति।
4 But these thinges have I tolde you that when that houre is come ye myght remember them that I tolde you so. These thinges sayde I not unto you at the begynninge because I was present with you.
अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।
5 But now I goo my waye to him that sent me and none of you axeth me: whither goest thou?
साम्प्रतं स्वस्य प्रेरयितुः समीपं गच्छामि तथापि त्वं क्क गच्छसि कथामेतां युष्माकं कोपि मां न पृच्छति।
6 But because I have sayde suche thinges vnto you youre hertes are full of sorowe.
किन्तु मयोक्ताभिराभिः कथाभि र्यूष्माकम् अन्तःकरणानि दुःखेन पूर्णान्यभवन्।
7 Neverthelesse I tell you the trueth it is expedient for you that I goo awaye. For yf I goo not awaye that comforter will not come vnto you. But yf I departe I will sende him vnto you.
तथाप्यहं यथार्थं कथयामि मम गमनं युष्माकं हितार्थमेव, यतो हेतो र्गमने न कृते सहायो युष्माकं समीपं नागमिष्यति किन्तु यदि गच्छामि तर्हि युष्माकं समीपे तं प्रेषयिष्यामि।
8 And when he is come he will rebuke ye worlde of synne and of rightwesnes and of iudgement.
ततः स आगत्य पापपुण्यदण्डेषु जगतो लोकानां प्रबोधं जनयिष्यति।
9 Of synne because they beleve not on me:
ते मयि न विश्वसन्ति तस्माद्धेतोः पापप्रबोधं जनयिष्यति।
10 Of rightwesnes because I go to my father and ye shall se me no moare:
युष्माकम् अदृश्यः सन्नहं पितुः समीपं गच्छामि तस्माद् पुण्ये प्रबोधं जनयिष्यति।
11 and of iudgement because the chefe ruler of this worlde is iudged all ready.
एतज्जगतो. अधिपति र्दण्डाज् नां प्राप्नोति तस्माद् दण्डे प्रबोधं जनयिष्यति।
12 I have yet many thinges to saye vnto you: but ye canot beare them awaye now.
युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;
13 How be it when he is come (I meane the sprete of truthe) he will leade yon into all trueth. He shall not speake of him selfe: but whatsoever he shall heare that shall he speake and he will shewe you thinges to come.
किन्तु सत्यमय आत्मा यदा समागमिष्यति तदा सर्व्वं सत्यं युष्मान् नेष्यति, स स्वतः किमपि न वदिष्यति किन्तु यच्छ्रोष्यति तदेव कथयित्वा भाविकार्य्यं युष्मान् j नापयिष्यति।
14 He shall glorify me for he shall receave of myne and shall shewe vnto you.
मम महिमानं प्रकाशयिष्यति यतो मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
15 All thinges that ye father hath aremyne. Therfore sayd I vnto you that he shall take of myne and shewe vnto you.
पितु र्यद्यद् आस्ते तत् सर्व्वं मम तस्माद् कारणाद् अवादिषं स मदीयां कथां गृहीत्वा युष्मान् बोधयिष्यति।
16 After a whyle ye shall not se me and agayne after a whyle ye shall se me: For I goo to the father.
कियत्कालात् परं यूयं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि।
17 Then sayd some of his disciples bitwene them selves: what is this yt he sayth vnto vs after a whyle ye shall not se me and agayne after a whyle ye shall se me: and that I go to the father.
ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?
18 They sayd therfore: what is this that he sayth after a whyle? we canot tell what he sayth.
ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति
19 Iesus perceaved yt they wolde axe him and sayd vnto them: This is it that ye enquyre of bitwene youre selves that I sayd after a whyle ye shall not se me and agayne after a whyle ye shall se me.
निगदिते यीशुस्तेषां प्रश्नेच्छां j नात्वा तेभ्यो. अकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?
20 Verely verely I saye vnto you: ye shall wepe and lamet and the worlde shall reioyce. Ye shall sorowe: but youre sorowe shalbe tourned to ioye.
युष्मानहम् अतियथार्थं वदामि यूयं क्रन्दिष्यथ विलपिष्यथ च, किन्तु जगतो लोका आनन्दिष्यन्ति; यूयं शोकाकुला भविष्यथ किन्तु शोकात् परं आनन्दयुक्ता भविष्यथ।
21 A woman when she traveyleth hath sorowe because her houre is come: but assone as she is delivered of the chylde she remembreth no moare the anguysshe for ioye that a man is borne in to the worlde
प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,
22 And ye now are in sorowe: but I will se you agayne and youre hertes shall reioyce and youre ioye shall no ma take fro you.
तथा यूयमपि साम्प्रतं शोकाकुला भवथ किन्तु पुनरपि युष्मभ्यं दर्शनं दास्यामि तेन युष्माकम् अन्तःकरणानि सानन्दानि भविष्यन्ति, युष्माकं तम् आनन्द न्च कोपि हर्त्तुं न शक्ष्यति।
23 And in that daye shall ye axe me no question. Verely verely I saye vnto you whatsoever ye shall axe the father in my name he will geve it you
तस्मिन् दिवसे कामपि कथां मां न प्रक्ष्यथ। युष्मानहम् अतियथार्थं वदामि, मम नाम्ना यत् कि न्चिद् पितरं याचिष्यध्वे तदेव स दास्यति।
24 Hitherto have ye axed nothinge in my name. Axe and ye shall receave it: that youre ioye maye be full.
पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
25 These thinges have I spoken vnto you in proverbes. The tyme will come when I shall no moare speake to you in proverbes: but I shall shewe you playnly from my father.
उपमाकथाभिः सर्व्वाण्येतानि युष्मान् j नापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं j नापयिष्यामि समय एतादृश आगच्छति।
26 At that daye shall ye axe in myne name. And I saye not vnto you that I will speake vnto my father for you
तदा मम नाम्ना प्रार्थयिष्यध्वे. अहं युष्मन्निमित्तं पितरं विनेष्ये कथामिमां न वदामि;
27 For ye father him selfe loveth you because ye have loved me and have beleved that I came out from God.
यतो यूयं मयि प्रेम कुरुथ, तथाहम् ईश्वरस्य समीपाद् आगतवान् इत्यपि प्रतीथ, तस्माद् कारणात् कारणात् पिता स्वयं युष्मासु प्रीयते।
28 I went out from the father and came into the worlde: and I leve the worlde agayne and go to ye father.
पितुः समीपाज्जजद् आगतोस्मि जगत् परित्यज्य च पुनरपि पितुः समीपं गच्छामि।
29 His disciples sayd vnto him: loo now speakest thou playnly and thou vsest no proverbe.
तदा शिष्या अवदन्, हे प्रभो भवान् उपमया नोक्त्वाधुना स्पष्टं वदति।
30 Nowe knowe we that thou vnderstondest all thinges and nedest not yt eny man shuld axe the eny question. Therfore beleve we that thou camst fro god.
भवान् सर्व्वज् नः केनचित् पृष्टो भवितुमपि भवतः प्रयोजनं नास्तीत्यधुनास्माकं स्थिरज् नानं जातं तस्माद् भवान् ईश्वरस्य समीपाद् आगतवान् इत्यत्र वयं विश्वसिमः।
31 Iesus answered them: Now ye do beleve.
ततो यीशुः प्रत्यवादीद् इदानीं किं यूयं विश्वसिथ?
32 Beholde ye houre draweth nye and is already come yt ye shalbe scatered every man his wayes and shall leave me alone. And yet am I not alone. For ye father is with me.
पश्यत सर्व्वे यूयं विकीर्णाः सन्तो माम् एकाकिनं पीरत्यज्य स्वं स्वं स्थानं गमिष्यथ, एतादृशः समय आगच्छति वरं प्रायेणोपस्थितवान्; तथाप्यहं नैकाकी भवामि यतः पिता मया सार्द्धम् आस्ते।
33 These wordes have I spoke vnto you yt in me ye might have peace. For in ye worlde shall ye have tribulacio: but be of good cheare I have over come the worlde.
यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

< John 16 >