< John 14 >

1 And he sayd vnto his disciples: Let not youre hertes be troubled. Beleve in god and beleve in me.
मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित।
2 In my fathers housse are many mansions. If it were not so I wolde have tolde you. I go to prepare a place for you.
मम पितु गृहे बहूनि वासस्थानि सन्ति नो चेत् पूर्व्वं युष्मान् अज् नापयिष्यं युष्मदर्थं स्थानं सज्जयितुं गच्छामि।
3 And yf I go to prepare a place for you I will come agayne and receave you eve vnto my selfe yt where I am there maye ye be also.
यदि गत्वाहं युष्मन्निमित्तं स्थानं सज्जयामि तर्हि पनरागत्य युष्मान् स्वसमीपं नेष्यामि, ततो यत्राहं तिष्ठामि तत्र यूयमपि स्थास्यथ।
4 And whither I go ye knowe and ye waye ye knowe.
अहं यत्स्थानं ब्रजामि तत्स्थानं यूयं जानीथ तस्य पन्थानमपि जानीथ।
5 Thomas sayde vnto him: Lorde we knowe not whyther thou goest. Also how is it possible for vs to knowe the waye?
तदा थोमा अवदत्, हे प्रभो भवान् कुत्र याति तद्वयं न जानीमः, तर्हि कथं पन्थानं j नातुं शक्नुमः?
6 Iesus sayd vnto him: I am ye waye ye truthe and ye life. And no man cometh vnto the father but by me.
यीशुरकथयद् अहमेव सत्यजीवनरूपपथो मया न गन्ता कोपि पितुः समीपं गन्तुं न शक्नोति।
7 Yf ye had knowe me ye had knowe my father also. And now ye knowe him and have sene him.
यदि माम् अज् नास्यत तर्हि मम पितरमप्यज् नास्यत किन्त्वधुनातस्तं जानीथ पश्यथ च।
8 Philip sayd vnto him: Lorde shew vs the father and it suffiseth vs.
तदा फिलिपः कथितवान्, हे प्रभो पितरं दर्शय तस्मादस्माकं यथेष्टं भविष्यति।
9 Iesus sayde vnto him: have I bene so longe tyme wt you: and yet hast thou not knowen me? Philip he yt hath sene me hath sene ye father. And how sayest thou then: shew vs the father?
ततो यीशुः प्रत्यावादीत्, हे फिलिप युष्माभिः सार्द्धम् एतावद्दिनानि स्थितमपि मां किं न प्रत्यभिजानासि? यो जनो माम् अपश्यत् स पितरमप्यपश्यत् तर्हि पितरम् अस्मान् दर्शयेति कथां कथं कथयसि?
10 Belevest thou not that I am in ye father and the father in me? The wordes that I speake vnto you I speakee not of my selfe: but ye father that dwelleth in me is he that doeth ye workes.
अहं पितरि तिष्ठामि पिता मयि तिष्ठतीति किं त्वं न प्रत्यषि? अहं यद्वाक्यं वदामि तत् स्वतो न वदामि किन्तु यः पिता मयि विराजते स एव सर्व्वकर्म्माणि कराति।
11 Beleve me that I am the father and ye father in me. At the leest beleve me for the very workes sake.
अतएव पितर्य्यहं तिष्ठामि पिता च मयि तिष्ठति ममास्यां कथायां प्रत्ययं कुरुत, नो चेत् कर्म्महेतोः प्रत्ययं कुरुत।
12 Verely verely I saye vnto you: he that beleveth on me the workes that I doo the same shall he do and greater workes then these shall he do because I go vnto my father.
अहं युष्मानतियथार्थं वदामि, यो जनो मयि विश्वसिति सोहमिव कर्म्माणि करिष्यति वरं ततोपि महाकर्म्माणि करिष्यति यतो हेतोरहं पितुः समीपं गच्छामि।
13 And what soever ye axe in my name yt will I do yt the father might be glorified by the sonne.
यथा पुत्रेण पितु र्महिमा प्रकाशते तदर्थं मम नाम प्रोच्य यत् प्रार्थयिष्यध्वे तत् सफलं करिष्यामि।
14 Yf ye shall axe eny thige in my name I will do it
यदि मम नाम्ना यत् कि न्चिद् याचध्वे तर्हि तदहं साधयिष्यामि।
15 If ye love me kepe my comaundementes
यदि मयि प्रीयध्वे तर्हि ममाज् नाः समाचरत।
16 and I will praye the father and he shall geve you a nother comforter yt he maye byde with you ever (aiōn g165)
ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति। (aiōn g165)
17 which is the sprete of truthe whome the worlde canot receave because the worlde seyth him not nether knoweth him. But ye knowe him. For he dwelleth with you and shalbe in you.
एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।
18 I will not leave you comfortlesse: but will come vnto you.
अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।
19 Yet a litell whyle and the worlde seith me no moare: but ye shall se me. For I live and ye shall live.
कियत्कालरत् परम् अस्य जगतो लोका मां पुन र्न द्रक्ष्यन्ति किन्तु यूयं द्रक्ष्यथ; अहं जीविष्यामि तस्मात् कारणाद् यूयमपि जीविष्यथ।
20 That daye shall ye knowe that I am in my father and you in me and I in you
पितर्य्यहमस्मि मयि च यूयं स्थ, तथाहं युष्मास्वस्मि तदपि तदा j नास्यथ।
21 He that hath my comaundemetes and kepeth them the same is he that loveth me. And he yt loveth me shall be loved of my father: and I will love him and will shewe myne awne selfe vnto him.
यो जनो ममाज् ना गृहीत्वा ता आचरति सएव मयि प्रीयते; यो जनश्च मयि प्रीयते सएव मम पितुः प्रियपात्रं भविष्यति, तथाहमपि तस्मिन् प्रीत्वा तस्मै स्वं प्रकाशयिष्यामि।
22 Iudas sayde vnto him (not Iudas Iscarioth) Lorde what is the cause that thou wilt shewe thy selfe vnto vs and not vnto the worlde?
तदा ईष्करियोतीयाद् अन्यो यिहूदास्तमवदत्, हे प्रभो भवान् जगतो लोकानां सन्निधौ प्रकाशितो न भूत्वास्माकं सन्निधौ कुतः प्रकाशितो भविष्यति?
23 Iesus answered and sayde vnto him: yf a man love me and wyll kepe my sayinges my father also will love him and we will come vnto him and will dwelle with him.
ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज् ना अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवा न्च तन्निकटमागत्य तेन सह निवत्स्यावः।
24 He that loveth me not kepeth not my sayinges. And the wordes which ye heare are not myne but the fathers which sent me.
यो जनो मयि न प्रीयते स मम कथा अपि न गृह्लाति पुनश्च यामिमां कथां यूयं शृणुथ सा कथा केवलस्य मम न किन्तु मम प्रेरको यः पिता तस्यापि कथा।
25 This have I spoken vnto you beynge yet present with you.
इदानीं युष्माकं निकटे विद्यमानोहम् एताः सकलाः कथाः कथयामि।
26 But that coforter which is the holy gost (whom my father will sende in my name) he shall teache you all thinges and bringe all thinges to youre remembraunce whatsoever I have tolde you.
किन्त्वितः परं पित्रा यः सहायो. अर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।
27 Peace I leve with you my peace I geve vnto you. Not as the worlde geveth geve I vnto you. Let not youre hertes be greved nether feare ye.
अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
28 Ye have hearde how I sayde vnto you: I go and come agayne vnto you. If ye loved me ye wolde verely reioyce because I sayde I go vnto ye father. For ye father is greater then I
अहं गत्वा पुनरपि युष्माकं समीपम् आगमिष्यामि मयोक्तं वाक्यमिदं यूयम् अश्रौष्ट; यदि मय्यप्रेष्यध्वं तर्ह्यहं पितुः समीपं गच्छामि ममास्यां कथायां यूयम् अह्लादिष्यध्वं यतो मम पिता मत्तोपि महान्।
29 And now have I shewed you before it come yt whe it is come to passe ye might beleve.
तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।
30 Here after will I not talke many mordes vnto you. For the rular of this worlde commeth and hath nought in me.
इतः परं युष्माभिः सह मम बहव आलापा न भविष्यन्ति यतः कारणाद् एतस्य जगतः पतिरागच्छति किन्तु मया सह तस्य कोपि सम्बन्धो नास्ति।
31 But that the worlde maye knowe that I love the father: therfore as the father gave me comaundment even so do I. Ryse let vs go hence.
अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।

< John 14 >