< John 10 >

1 Verely verely I saye vnto you: he that entreth not in by ye dore into the shepefolde but clymeth vp some other waye: the same is a thefe and a robber.
अहं युष्मानतियथार्थं वदामि, यो जनो द्वारेण न प्रविश्य केनाप्यन्येन मेषगृहं प्रविशति स एव स्तेनो दस्युश्च।
2 He that goeth in by ye dore is the shepeherde of ye shepe:
यो द्वारेण प्रविशति स एव मेषपालकः।
3 to him the porter openeth and the shepe heare his voyce and he calleth his awne shepe by name and leadeth them out.
दौवारिकस्तस्मै द्वारं मोचयति मेषगणश्च तस्य वाक्यं शृणोति स निजान् मेषान् स्वस्वनाम्नाहूय बहिः कृत्वा नयति।
4 And when he hath sent forthe his awne shepe he goeth before them and the shepe folowe him: for they knowe his voyce.
तथा निजान् मेषान् बहिः कृत्वा स्वयं तेषाम् अग्रे गच्छति, ततो मेषास्तस्य शब्दं बुध्यन्ते, तस्मात् तस्य पश्चाद् व्रजन्ति।
5 A straunger they will not folowe but will flye from him: for they knowe not the voyce of straungers.
किन्तु परस्य शब्दं न बुध्यन्ते तस्मात् तस्य पश्चाद् व्रजिष्यन्ति वरं तस्य समीपात् पलायिष्यन्ते।
6 This similitude spake Iesus vnto them. But they vnderstode not what thinges they were which he spake vnto them.
यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त।
7 Then sayde Iesus vnto them agayne. Verely verely I saye vnto you: I am the dore of the shepe.
अतो यीशुः पुनरकथयत्, युष्मानाहं यथार्थतरं व्याहरामि, मेषगृहस्य द्वारम् अहमेव।
8 All even as many as came before me are theves and robbers: but the shepe dyd not heare them.
मया न प्रविश्य य आगच्छन् ते स्तेना दस्यवश्च किन्तु मेषास्तेषां कथा नाशृण्वन्।
9 I am the dore: by me yf eny man enter in he shalbe safe and shall goo in and out and fynde pasture.
अहमेव द्वारस्वरूपः, मया यः कश्चित प्रविशति स रक्षां प्राप्स्यति तथा बहिरन्तश्च गमनागमने कृत्वा चरणस्थानं प्राप्स्यति।
10 The thefe cometh not but forto steale kyll and destroye. I am come that they myght have lyfe and have it more aboundantly.
यो जनस्तेनः स केवलं स्तैन्यबधविनाशान् कर्त्तुमेव समायाति किन्त्वहम् आयु र्दातुम् अर्थात् बाहूल्येन तदेव दातुम् आगच्छम्।
11 I am ye good shepeheerd. The good shepeheerd geveth his lyfe for ye shepe.
अहमेव सत्यमेषपालको यस्तु सत्यो मेषपालकः स मेषार्थं प्राणत्यागं करोति;
12 An heyred servaut which is not ye shepeherd nether ye shepe are his awne seith the wolfe comynge and leveth the shepe and flyeth and the wolfe catcheth them and scattereth ye shepe.
किन्तु यो जनो मेषपालको न, अर्थाद् यस्य मेषा निजा न भवन्ति, य एतादृशो वैतनिकः स वृकम् आगच्छन्तं दृष्ट्वा मेजव्रजं विहाय पलायते, तस्माद् वृकस्तं व्रजं धृत्वा विकिरति।
13 The heyred servaut flyeth because he is an heyred servaunt and careth not for the shepe.
वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।
14 I am that good shepeheerd and knowe myne and am knowe of myne.
अहमेव सत्यो मेषपालकः, पिता मां यथा जानाति, अह न्च यथा पितरं जानामि,
15 As my father knoweth me: even so knowe I my father. And I geve my lyfe for the shepe:
तथा निजान् मेषानपि जानामि, मेषाश्च मां जानान्ति, अह न्च मेषार्थं प्राणत्यागं करोमि।
16 and other shepe I have which are not of this folde. Them also must I bringe that they maye heare my voyce and that ther maye be one flocke and one shepeherde.
अपर न्च एतद् गृहीय मेषेभ्यो भिन्ना अपि मेषा मम सन्ति ते सकला आनयितव्याः; ते मम शब्दं श्रोष्यन्ति तत एको व्रज एको रक्षको भविष्यति।
17 Therfore doth my father love me because I put my lyfe from me that I myght take it agayne.
प्राणानहं त्यक्त्वा पुनः प्राणान् ग्रहीष्यामि, तस्मात् पिता मयि स्नेहं करोति।
18 No man taketh it from me: but I put it awaye of my selfe. I have power to put it from me and have power to take it agayne: This comaundment have I receaved of my father.
कश्चिज्जनो मम प्राणान् हन्तुं न शक्नोति किन्तु स्वयं तान् समर्पयामि तान् समर्पयितुं पुनर्ग्रहीतु न्च मम शक्तिरास्ते भारमिमं स्वपितुः सकाशात् प्राप्तोहम्।
19 And ther was a dissencion agayne amoge the Iewes for these sayinges
अस्मादुपदेशात् पुनश्च यिहूदीयानां मध्ये भिन्नवाक्यता जाता।
20 and many of them sayd. He hath the devyll and is mad: why heare ye him?
ततो बहवो व्याहरन् एष भूतग्रस्त उन्मत्तश्च, कुत एतस्य कथां शृणुथ?
21 Other sayde these are not the wordes of him that hath the devyll. Can the devyll open the eyes of the blynde?
केचिद् अवदन् एतस्य कथा भूतग्रस्तस्य कथावन्न भवन्ति, भूतः किम् अन्धाय चक्षुषी दातुं शक्नोति?
22 And it was at Ierusalem ye feaste of the dedicacion and it was wynter:
शीतकाले यिरूशालमि मन्दिरोत्सर्गपर्व्वण्युपस्थिते
23 and Iesus walked in Salomons porche.
यीशुः सुलेमानो निःसारेण गमनागमने करोति,
24 Then came the Iewes rounde aboute him and sayde vnto him: How longe dost thou make vs doute? Yf thou be Christ tell vs playnly.
एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।
25 Iesus answered them: I tolde you and ye beleve not. The workes yt I do in my fathers name they beare witnes of me.
तदा यीशुः प्रत्यवदद् अहम् अचकथं किन्तु यूयं न प्रतीथ, निजपितु र्नाम्ना यां यां क्रियां करोमि सा क्रियैव मम साक्षिस्वरूपा।
26 But ye beleve not because ye are not of my shepe. As I sayde vnto you:
किन्त्वहं पूर्व्वमकथयं यूयं मम मेषा न भवथ, कारणादस्मान् न विश्वसिथ।
27 my shepe heare my voyce and I knowe them and they folowe me
मम मेषा मम शब्दं शृण्वन्ति तानहं जानामि ते च मम पश्चाद् गच्छन्ति।
28 and I geve vnto the eternall lyfe and they shall never perisshe nether shall eny man plucke the oute of my honde. (aiōn g165, aiōnios g166)
अहं तेभ्यो. अनन्तायु र्ददामि, ते कदापि न नंक्ष्यन्ति कोपि मम करात् तान् हर्त्तुं न शक्ष्यति। (aiōn g165, aiōnios g166)
29 My father which gave the me is greatter then all and no man is able to take them out of my fathers honde.
यो मम पिता तान् मह्यं दत्तवान् स सर्व्वस्मात् महान्, कोपि मम पितुः करात् तान् हर्त्तुं न शक्ष्यति।
30 And I and my father are one.
अहं पिता च द्वयोरेकत्वम्।
31 Then the Iewes agayne toke up stones to stone him with all.
ततो यिहूदीयाः पुनरपि तं हन्तुं पाषाणान् उदतोलयन्।
32 Iesus answered them: many good workes have I shewed you from my father: for which of them will ye stone me?
यीशुः कथितवान् पितुः सकाशाद् बहून्युत्तमकर्म्माणि युष्माकं प्राकाशयं तेषां कस्य कर्म्मणः कारणान् मां पाषाणैराहन्तुम् उद्यताः स्थ?
33 The Iewes answered him sayinge. For thy good workes sake we stone ye not: but for thy blasphemy and because that thou beinge a man makest thy selfe God.
यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।
34 Iesus answered them: Is it not written in youre lawe: I saye ye are goddes?
तदा यीशुः प्रत्युक्तवान् मया कथितं यूयम् ईश्वरा एतद्वचनं युष्माकं शास्त्रे लिखितं नास्ति किं?
35 If he called the goddes vnto whom the worde of God was spoken (and the scripture can not be broken)
तस्माद् येषाम् उद्देशे ईश्वरस्य कथा कथिता ते यदीश्वरगणा उच्यन्ते धर्म्मग्रन्थस्याप्यन्यथा भवितुं न शक्यं,
36 saye ye then to him whom the father hath sainctified and sent into the worlde thou blasphemest because I sayd I am the sonne of God?
तर्ह्याहम् ईश्वरस्य पुत्र इति वाक्यस्य कथनात् यूयं पित्राभिषिक्तं जगति प्रेरित न्च पुमांसं कथम् ईश्वरनिन्दकं वादय?
37 If I do not the workes of my father beleve me not.
यद्यहं पितुः कर्म्म न करोमि तर्हि मां न प्रतीत;
38 But if I do though ye beleve not me yet beleve the workes that ye maye knowe and beleve that the father is in me and I in him.
किन्तु यदि करोमि तर्हि मयि युष्माभिः प्रत्यये न कृते. अपि कार्य्ये प्रत्ययः क्रियतां, ततो मयि पितास्तीति पितर्य्यहम् अस्मीति च क्षात्वा विश्वसिष्यथ।
39 Agayne they went aboute to take him: but he escaped out of their hondes
तदा ते पुनरपि तं धर्त्तुम् अचेष्टन्त किन्तु स तेषां करेभ्यो निस्तीर्य्य
40 and went awaye agayne beyonde Iordan into the place where Iohn before had baptised and there aboode.
पुन र्यर्द्दन् अद्यास्तटे यत्र पुर्व्वं योहन् अमज्जयत् तत्रागत्य न्यवसत्।
41 And many resorted vnto him and sayd. Iohn dyd no miracle: but all thinges that Iohn spake of this man are true.
ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;
42 And many beleved on him theare.
तत्र च बहवो लोकास्तस्मिन् व्यश्वसन्।

< John 10 >