+ Hebrews 1 >

1 God in tyme past diversly and many wayes spake vnto the fathers by Prophetes:
पुरा य ईश्वरो भविष्यद्वादिभिः पितृलोकेभ्यो नानासमये नानाप्रकारं कथितवान्
2 but in these last dayes he hath spoken vnto vs by his sonne whom he hath made heyre of all thinges: by who also he made the worlde. (aiōn g165)
स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्। (aiōn g165)
3 Which sonne beynge the brightnes of his glory and very ymage of his substance bearinge vp all thinges with the worde of his power hath in his awne person pourged oure synnes and is sitten on the right honde of the maiestie an hye
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
4 and is more excellent then the angels in as moche as he hath by inheritaunce obteyned an excellenter name then have they.
दिव्यदूतगणाद् यथा स विशिष्टनाम्नो. अधिकारी जातस्तथा तेभ्यो. अपि श्रेष्ठो जातः।
5 For vnto which of the angels sayde he ateny tyme: Thou arte my sonne this daye be gate I the? And agayne: I will be his father and he shalbe my sonne.
यतो दूतानां मध्ये कदाचिदीश्वरेणेदं क उक्तः? यथा, "मदीयतनयो. असि त्वम् अद्यैव जनितो मया|" पुनश्च "अहं तस्य पिता भविष्यामि स च मम पुत्रो भविष्यति|"
6 And agayne whe he bringeth in the fyrst begotten sonne in to the worlde he sayth: And all the angels of God shall worshippe him.
अपरं जगति स्वकीयाद्वितीयपुत्रस्य पुनरानयनकाले तेनोक्तं, यथा, "ईश्वरस्य सकलै र्दूतैरेष एव प्रणम्यतां|"
7 And of the angels he sayth: He maketh his angels spretes and his ministres flammes of fyre.
दूतान् अधि तेनेदम् उक्तं, यथा, "स करोति निजान् दूतान् गन्धवाहस्वरूपकान्। वह्निशिखास्वरूपांश्च करोति निजसेवकान्॥"
8 But vnto the sonne he sayth: God thy seate shalbe forever and ever. The cepter of thy kyngdome is a right cepter. (aiōn g165)
किन्तु पुत्रमुद्दिश्य तेनोक्तं, यथा, "हे ईश्वर सदा स्थायि तव सिंहासनं भवेत्। याथार्थ्यस्य भवेद्दण्डो राजदण्डस्त्वदीयकः। (aiōn g165)
9 Thou hast loved rightewesnes and hated iniquyte. Wherfore God which is thy God hath anoynted the with ye oyle of gladnes above thy felowes.
पुण्ये प्रेम करोषि त्वं कि न्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"
10 And thou Lorde in the begynninge hast layde the foundacion of the erth. And the heves are the workes of thy hondes.
पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
11 They shall perisshe but thou shalt endure. They all shall wexe olde as doth a garment:
इमे विनंक्ष्यतस्त्वन्तु नित्यमेवावतिष्ठसे। इदन्तु सकलं विश्वं संजरिष्यति वस्त्रवत्।
12 and as a vesture shalt thou chaunge them and they shalbe chaunged. But thou arte all wayes and thy yeres shall not fayle.
स ण्कोचितं त्वया तत्तु वस्त्रवत् परिवर्त्स्यते। त्वन्तु नित्यं स एवासी र्निरन्तास्तव वत्सराः॥"
13 Vnto which of the angels sayde he at eny tyme? Sit on my ryght honde tyll I make thyne enemyes thy fote stole.
अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"
14 Are they not all mynistrynge spretes sent to minister for their sakes which shalbe heyres of salvacion?
ये परित्राणस्याधिकारिणो भविष्यन्ति तेषां परिचर्य्यार्थं प्रेष्यमाणाः सेवनकारिण आत्मानः किं ते सर्व्वे दूता नहि?

+ Hebrews 1 >