< Hebrews 8 >

1 Of the thynges which we have spoke this is the pyth: that we have soche an hye preste that is sitten on ye right honde of the seate of maieste in heven
कथ्यमानानां वाक्यानां सारो. अयम् अस्माकम् एतादृश एको महायाजको. अस्ति यः स्वर्गे महामहिम्नः सिंहासनस्य दक्षिणपार्श्वो समुपविष्टवान्
2 and is a minister of holy thynges and of the very tabernacle which God pyght and not ma.
यच्च दूष्यं न मनुजैः किन्त्वीश्वरेण स्थापितं तस्य सत्यदूष्यस्य पवित्रवस्तूना न्च सेवकः स भवति।
3 For every hye prest is ordeyned to offer gyftes and sacryfises wherfore it is of necessitie that this man have somewhat also to offer.
यत एकैको महायाजको नैवेद्यानां बलीना न्च दाने नियुज्यते, अतो हेतोरेतस्यापि कि न्चिद् उत्सर्जनीयं विद्यत इत्यावश्यकं।
4 For he were not a preste yf he were on ye erth where are prestes that acordynge to ye lawe
कि न्च स यदि पृथिव्याम् अस्थास्यत् तर्हि याजको नाभविष्यत्, यतो ये व्यवस्थानुसारात् नैवेद्यानि ददत्येतादृशा याजका विद्यन्ते।
5 offer giftes which prestes serve vnto ye ensample and shadowe of hevenly thynges: even as the answer of God was geven vnto Moses when he was about to fynnishe the tabernacle: Take hede (sayde he) that thou make all thynges accordynge to the patrone shewed to the in the mount.
ते तु स्वर्गीयवस्तूनां दृष्टान्तेन छायया च सेवामनुतिष्ठन्ति यतो मूससि दूष्यं साधयितुम् उद्यते सतीश्वरस्तदेव तमादिष्टवान् फलतः स तमुक्तवान्, यथा, "अवधेहि गिरौ त्वां यद्यन्निदर्शनं दर्शितं तद्वत् सर्व्वाणि त्वया क्रियन्तां|"
6 Now hath he obtayned a more excellent office in as moche as he is the mediator of a better testament which was made for better promyses.
किन्त्विदानीम् असौ तस्मात् श्रेष्ठं सेवकपदं प्राप्तवान् यतः स श्रेष्ठप्रतिज् नाभिः स्थापितस्य श्रेष्ठनियमस्य मध्यस्थो. अभवत्।
7 For yf that fyrst testament had bene fautelesse: then shuld no place have bene sought for the seconde.
स प्रथमो नियमो यदि निर्द्दोषो. अभविष्यत तर्हि द्वितीयस्य नियमस्य किमपि प्रयोजनं नाभविष्यत्।
8 For in rebukynge the he sayth: Beholde the dayes will come (sayth the lorde) and I will fynnyshe apon the housse of Israhel and apon the housse of Iuda
किन्तु स दोषमारोपयन् तेभ्यः कथयति, यथा, "परमेश्वर इदं भाषते पश्य यस्मिन् समये. अहम् इस्रायेलवंशेन यिहूदावंशेन च सार्द्धम् एकं नवीनं नियमं स्थिरीकरिष्याम्येतादृशः समय आयाति।
9 a newe testament: not lyke the testament that I made with their fathers at that tyme whe I toke them by the hondes to lede them oute of the londe of Egipte for they continued not in my testament and I regarded them not sayth the lorde.
परमेश्वरो. अपरमपि कथयति तेषां पूर्व्वपुरुषाणां मिसरदेशाद् आनयनार्थं यस्मिन् दिने. अहं तेषां करं धृत्वा तैः सह नियमं स्थिरीकृतवान् तद्दिनस्य नियमानुसारेण नहि यतस्तै र्मम नियमे ल ण्घिते. अहं तान् प्रति चिन्तां नाकरवं।
10 For this is the testament that I will make with the housse of Israhell: After those dayes sayth the lorde: I will put my lawes in their myndes and in their hertes I will wryte the and I wilbe their God and they shalbe my people.
किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।
11 And they shall not teache every man his neghboure and every man his brother sayinge: knowe the lorde: For they shall knowe me from the lest to the moste of them:
अपरं त्वं परमेश्वरं जानीहीतिवाक्येन तेषामेकैको जनः स्वं स्वं समीपवासिनं भ्रातर न्च पुन र्न शिक्षयिष्यति यत आक्षुद्रात् महान्तं यावत् सर्व्वे मां j नास्यन्ति।
12 For I wilbe mercifull over their vnrightwesnes and on their synnes and on their iniquiries.
यतो हेतोरहं तेषाम् अधर्म्मान् क्षमिष्ये तेषां पापान्यपराधांश्च पुनः कदापि न स्मरिष्यामि|"
13 In yt he sayth a new testament he hath abrogat the olde. Now that which is disanulled and wexed olde is redy to vannysshe awaye.
अनेन तं नियमं नूतनं गदित्वा स प्रथमं नियमं पुरातनीकृतवान्; यच्च पुरातनं जीर्णा न्च जातं तस्य लोपो निकटो. अभवत्।

< Hebrews 8 >