< Hebrews 7 >

1 This Melchisedech kynge of Salem (which beinge prest of ye most hye god met Abraham as he returned agayne from the slaughter of the kynges and blessed him:
शालमस्य राजा सर्व्वोपरिस्थस्येश्वरस्य याजकश्च सन् यो नृपतीनां मारणात् प्रत्यागतम् इब्राहीमं साक्षात्कृत्याशिषं गदितवान्,
2 to whom also Abraham gave tythes of all thynges) fyrst is by interpretacion kynge of rightewesnes: after yt he is kynge of Sale yt is to saye kynge of peace
यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नो. अर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।
3 with out father wt out mother with out kynne and hath nether begynnynge of his tyme nether yet ende of his lyfe: but is lykened vnto the sonne of god and cotinueth a preste for ever.
अपरं तस्य पिता माता वंशस्य निर्णय आयुष आरम्भो जीवनस्य शेषश्चैतेषाम् अभावो भवति, इत्थं स ईश्वरपुत्रस्य सदृशीकृतः, स त्वनन्तकालं यावद् याजकस्तिष्ठति।
4 Consyder what a man this was vnto who the patriarke Abraham gave tythes of the spoyles.
अतएवास्माकं पूर्व्वपुरुष इब्राहीम् यस्मै लुठितद्रव्याणां दशमांशं दत्तवान् स कीदृक् महान् तद् आलोचयत।
5 And verely those children of levy which receave the office of the prestes have a commaundement to take a cordyng to the lawe tythes of the people that is to saye of their brethren yee though they spronge out of the loynes of Abraham.
याजकत्वप्राप्ता लेवेः सन्ताना व्यवस्थानुसारेण लोकेभ्यो. अर्थत इब्राहीमो जातेभ्यः स्वीयभ्रातृभ्यो दशमांशग्रहणस्यादेशं लब्धवन्तः।
6 But he whose kynred is not counted amonge them receaved tythes of Abraham and blessed him that had the promyses.
किन्त्वसौ यद्यपि तेषां वंशात् नोत्पन्नस्तथापीब्राहीमो दशमांशं गृहीतवान् प्रतिज् नानाम् अधिकारिणम् आशिषं गदितवांश्च।
7 And no man denyeth but that which is lesse receaveth blessinge of yt which is greater.
अपरं यः श्रेयान् स क्षुद्रतरायाशिषं ददातीत्यत्र को. अपि सन्देहो नास्ति।
8 And here men that dye receave tythes. But there he receaveth tythes of whom it is witnessed that he liveth.
अपरम् इदानीं ये दशमांशं गृह्लन्ति ते मृत्योरधीना मानवाः किन्तु तदानीं यो गृहीतवान् स जीवतीतिप्रमाणप्राप्तः।
9 And to saye the trueth Levy him silfe also which receaveth tythes payed tythes in Abraham.
अपरं दशमांशग्राही लेविरपीब्राहीम्द्वारा दशमांशं दत्तवान् एतदपि कथयितुं शक्यते।
10 For he was yet in the loynes of his father Abraham when Melchisech met him.
यतो यदा मल्कीषेदक् तस्य पितरं साक्षात् कृतवान् तदानीं स लेविः पितुरुरस्यासीत्।
11 Yf now therfore perfeccion came by the presthod of the levites (for vnder that presthod the people recaved the lawe) what neded it furthermore that an other prest shuld ryse after the order of Melchisedech and not after the order of Aaron?
अपरं यस्य सम्बन्धे लोका व्यवस्थां लब्धवन्तस्तेन लेवीययाजकवर्गेण यदि सिद्धिः समभविष्यत् तर्हि हारोणस्य श्रेण्या मध्याद् याजकं न निरूप्येश्वरेण मल्कीषेदकः श्रेण्या मध्याद् अपरस्यैकस्य याजकस्योत्थापनं कुत आवश्यकम् अभविष्यत्?
12 Now no dout yf the presthod be translated then of necessitie must the lawe be translated also.
यतो याजकवर्गस्य विनिमयेन सुतरां व्यवस्थाया अपि विनिमयो जायते।
13 For he of whom these thynges are spoken pertayneth vnto another trybe of which never man served at the aultre.
अपर न्च तद् वाक्यं यस्योद्देश्यं सो. अपरेण वंशेन संयुक्ता. अस्ति तस्य वंशस्य च को. अपि कदापि वेद्याः कर्म्म न कृतवान्।
14 For it is evidet that oure lorde spronge of the trybe of Iuda of which trybe spake Moses nothynge concernynge presthod.
वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशे. अस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।
15 And it is yet a more evydent thinge yf after the similitude of Melchisedech ther aryse a nother prest
तस्य स्पष्टतरम् अपरं प्रमाणमिदं यत् मल्कीषेदकः सादृश्यवतापरेण तादृशेन याजकेनोदेतव्यं,
16 which is not made after the lawe of the carnall commaundmet: but after the power of the endlesse lyfe
यस्य निरूपणं शरीरसम्बन्धीयविधियुक्तया व्यवस्थाया न भवति किन्त्वक्षयजीवनयुक्तया शक्त्या भवति।
17 (For he testifieth: Thou arte a prest forever after the order of Melchysedech) (aiōn g165)
यत ईश्वर इदं साक्ष्यं दत्तवान्, यथा, "त्वं मक्लीषेदकः श्रेण्यां याजको. असि सदातनः|" (aiōn g165)
18 Then the commaundmet that went a fore is disanulled because of hir weaknes and vnproffitablenes.
अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।
19 For the lawe made nothynge parfecte: but was an introduccion of a better hope by which hope we drawe nye vnto god.
यया च वयम् ईश्वरस्य निकटवर्त्तिनो भवाम एतादृशी श्रेष्ठप्रत्याशा संस्थाप्यते।
20 And for this cause it is a better hope that it was not promysed with out an othe.
अपरं यीशुः शपथं विना न नियुक्तस्तस्मादपि स श्रेष्ठनियमस्य मध्यस्थो जातः।
21 Those prestes were made wt out an oth: but this prest with an oth by him that saide vnto him The lorde sware and will not repent: Thou arte a prest for ever after the order of Melchisedech. (aiōn g165)
यतस्ते शपथं विना याजका जाताः किन्त्वसौ शपथेन जातः यतः स इदमुक्तः, यथा,
22 And for that cause was Iesus a stablyssher of a better testament.
"परमेश इदं शेपे न च तस्मान्निवर्त्स्यते। त्वं मल्कीषेदकः श्रेण्यां याजको. असि सदातनः|" (aiōn g165)
23 And amonge them many were made prestes because they were not suffred to endure by the reason of deeth.
ते च बहवो याजका अभवन् यतस्ते मृत्युना नित्यस्थायित्वात् निवारिताः,
24 But this man because he endureth ever hath an everlastinge presthod. (aiōn g165)
किन्त्वसावनन्तकालं यावत् तिष्ठति तस्मात् तस्य याजकत्वं न परिवर्त्तनीयं। (aiōn g165)
25 Wherfore he is able also ever to save them that come vnto god by him seynge he ever lyveth to make intercession for vs.
ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
26 Soche an hye prest it became vs to have which is wholy harmlesse vndefyled separat from synners and made hyar then heven.
अपरम् अस्माकं तादृशमहायाजकस्य प्रयोजनमासीद् यः पवित्रो. अहिंसको निष्कल ण्कः पापिभ्यो भिन्नः स्वर्गादप्युच्चीकृतश्च स्यात्।
27 Which nedeth not dayly (as yonder hie prestes) to offer vp sacrifice fyrst for his awne synnes and then for the peoples synnes. For that did he at once for all when he offered vp him silfe.
अपरं महायाजकानां यथा तथा तस्य प्रतिदिनं प्रथमं स्वपापानां कृते ततः परं लोकानां पापानां कृते बलिदानस्य प्रयोजनं नास्ति यत आत्मबलिदानं कृत्वा तद् एककृत्वस्तेन सम्पादितं।
28 For the lawe maketh men prestes which have infirmitie: but the worde of the othe that came fence ye lawe maketh the sonne prest which is parfecte for ever more. (aiōn g165)
यतो व्यवस्थया ये महायाजका निरूप्यन्ते ते दौर्ब्बल्ययुक्ता मानवाः किन्तु व्यवस्थातः परं शपथयुक्तेन वाक्येन यो महायाजको निरूपितः सो. अनन्तकालार्थं सिद्धः putra eva। (aiōn g165)

< Hebrews 7 >