< Hebrews 13 +

1 Let brotherly love continue.
भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां
2 Be not forgetfull to lodge straungers. For therby have dyvers receaved angels into their houses vnwares.
यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषा न्चिद् अतिथयो. अभवन्।
3 Remember them that are in bondes even as though ye were bounde with them. Be myndfull of them which are in adversitie as ye which are yet in youre bodies.
बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।
4 Let wedlocke be had in pryce in all poyntes and let the chamber be vndefiled: for whore kepers and advoutrars god will iudge.
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
5 Let youre conversacion be with out coveteousnes and be contet with that ye have all redy. For he verely sayd: I will not fayle the nether forsake the:
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि|"
6 that we maye boldly saye: the lorde is my helper and I will not feare what man doeth vnto me.
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशो. अस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
7 Remember them which have the oversight of you which have declared vnto you the worde of god. The ende of whose conversacion se that ye looke vpon and folowe their fayth.
युष्माकं ये नायका युष्मभ्यम् ईश्वरस्य वाक्यं कथितवन्तस्ते युष्माभिः स्मर्य्यन्तां तेषाम् आचारस्य परिणामम् आलोच्य युष्माभिस्तेषां विश्वासो. अनुक्रियतां।
8 Iesus Christ yesterdaye and to daye and the same continueth for ever. (aiōn g165)
यीशुः ख्रीष्टः श्वो. अद्य सदा च स एवास्ते। (aiōn g165)
9 Be not caryed aboute with divers and straunge learnynge. For it is a good thynge that the herte be stablisshed with grace and not with meates which have not proffeted them that have had their pastyme in them.
यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतो. अनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।
10 We have an altre wherof they maye not eate which serve in the tabernacle.
ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज् नवेदिरस्माकम् आस्ते।
11 For ye bodies of those beastes whose bloud is brought into the holy place by the hie prest to pourge sinne are burnt with out the tentes.
यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते।
12 Therfore Iesus to sanctifye the people with his awne bloud suffered with out the gate.
तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्।
13 Let vs goo forth therfore out of the tentes and suffer rebuke with him.
अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं।
14 For here have we no continuynge citie: but we seke one to come.
यतो. अत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते।
15 For by him offer we the sacrifice of laude allwayes to god: that is to saye the frute of those lyppes which confesse his name.
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामा ण्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।
16 To do good and to distribute forget not for with suche sacrifises god is pleased.
अपर न्च परोपकारो दान न्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।
17 Obeye the that have the oversight of you and submit youre selves to them for they watch for youre soules even as they that must geve a comptes: that they maye do it with ioye and not with grefe. For that is an vnproffitable thynge for you.
यूयं स्वनायकानाम् आज् नाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।
18 Praye for vs. We have confidence because we have a good conscience in all thynges and desyre to live honestly.
अपर न्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।
19 I desire you therfore somwhat the moare aboundantly that ye so do that I maye be restored to you quyckly.
विशेषतो. अहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये।
20 The god of peace that brought agayne fro deth oure lorde Iesus the gret shepperde of the shepe thorowe the bloud of the everlastynge testamet (aiōnios g166)
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक Ishvaro (aiōnios g166)
21 make you parfect in all good workes to do his will workynge in you yt which is pleasaut in his syght thorow Iesus christ To whom be prayse for ever whill the worlde endureth Amen. (aiōn g165)
निजाभिमतसाधनाय सर्व्वस्मिन् सत्कर्म्मणि युष्मान् सिद्धान् करोतु, तस्य दृष्टौ च यद्यत् तुष्टिजनकं तदेव युष्माकं मध्ये यीशुना ख्रीष्टेन साधयतु। तस्मै महिमा सर्व्वदा भूयात्। Amen। (aiōn g165)
22 I beseche you brethren suffre the wordes of exhortacio: For we have written vnto you in feawe wordes:
हे भ्रातरः, विनये. अहं यूयम् इदम् उपदेशवाक्यं सहध्वं यतो. अहं संक्षेपेण युष्मान् प्रति लिखितवान्।
23 knowe the brother Timothe whom we have sent fro vs with whom (yf he come shortly) I will se you.
अस्माकं भ्राता तीमथियो मुक्तो. अभवद् इति जानीत, स च यदि त्वरया समागच्छति तर्हि तेन सार्द्धंम् अहं युष्मान् साक्षात् करिष्यामि।
24 Salute the that have the oversight of you and all the saynctes. They of Italy salute you.
युष्माकं सर्व्वान् नायकान् पवित्रलोकांश्च नमस्कुरुत। अपरम् इतालियादेशीयानां नमस्कारं j नास्यथ।
25 Grace be with you all. Amen.
अनुग्रहो युष्माकं सर्व्वेषां सहायो भूयात्। Amen।

< Hebrews 13 +