< Hebrews 10 >

1 For the lawe which hath but the shadowe of good thynges to come and not the thynges in their awne fassion can never with ye sacryfises which they offer yere by yere continually make the comers thervnto parfayte.
व्यवस्था भविष्यन्म ण्गलानां छायास्वरूपा न च वस्तूनां मूर्त्तिस्वरूपा ततो हेतो र्नित्यं दीयमानैरेकविधै र्वार्षिकबलिभिः शरणागतलोकान् सिद्धान् कर्त्तुं कदापि न शक्नोति।
2 For wolde not then those sacrifises have ceased to have bene offered because that the offerers once pourged shuld have had no moare conscieces of sinnes.
यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां को. अपि पापबोधः पुन र्नाभविष्यत्।
3 Neverthelesse in those sacrifises is ther mencion made of synnes every yeare.
किन्तु तै र्बलिदानैः प्रतिवत्सरं पापानां स्मारणं जायते।
4 For it is vnpossible that the bloud of oxen and of gotes shuld take awaye synnes.
यतो वृषाणां छागानां वा रुधिरेण पापमोचनं न सम्भवति।
5 Wherfore when he commeth into the worlde he sayth: Sacrifice and offeringe thou woldest not have: but a bodie hast thou ordeyned me.
एतत्कारणात् ख्रीष्टेन जगत् प्रविश्येदम् उच्यते, यथा, "नेष्ट्वा बलिं न नैवेद्यं देहो मे निर्म्मितस्त्वया।
6 In sacrifices and synne offerynges thou hast no lust.
न च त्वं बलिभि र्हव्यैः पापघ्नै र्वा प्रतुष्यसि।
7 Then I sayde: Lo I come in the chefest of the boke it is written of me that I shuld doo thy will o god.
अवादिषं तदैवाहं पश्य कुर्व्वे समागमं। धर्म्मग्रन्थस्य सर्गे मे विद्यते लिखिता कथा। ईश मनो. अभिलाषस्ते मया सम्पूरयिष्यते|"
8 Above when he had sayed sacrifice and offerynge and burnt sacrifices and synne offerynges thou woldest not have nether hast alowed (which yet are offered by the lawe)
इत्यस्मिन् प्रथमतो येषां दानं व्यवस्थानुसाराद् भवति तान्यधि तेनेदमुक्तं यथा, बलिनैवेद्यहव्यानि पापघ्न न्चोपचारकं, नेमानि वा न्छसि त्वं हि न चैतेषु प्रतुष्यसीति।
9 and then sayde: Lo I come to do thy will o god: he taketh awaye the fyrst to stablisshe the latter.
ततः परं तेनोक्तं यथा, "पश्य मनो. अभिलाषं ते कर्त्तुं कुर्व्वे समागमं;" द्वितीयम् एतद् वाक्यं स्थिरीकर्त्तुं स प्रथमं लुम्पति।
10 By the which will we are sanctified by the offeringe of the body of Iesu Christe once for all.
तेन मनो. अभिलाषेण च वयं यीशुख्रीष्टस्यैककृत्वः स्वशरीरोत्सर्गात् पवित्रीकृता अभवाम।
11 And every prest is redy dayly ministrynge and ofte tymes offereth one maner of offerynge which can never take awaye synnes.
अपरम् एकैको याजकः प्रतिदिनम् उपासनां कुर्व्वन् यैश्च पापानि नाशयितुं कदापि न शक्यन्ते तादृशान् एकरूपान् बलीन् पुनः पुनरुत्सृजन् तिष्ठति।
12 But this man after he had offered one sacrifyce for synnes sat him doune for ever on the right honde of god
किन्त्वसौ पापनाशकम् एकं बलिं दत्वानन्तकालार्थम् ईश्वरस्य दक्षिण उपविश्य
13 and from hence forth tarieth till his foes be made his fotestole.
यावत् तस्य शत्रवस्तस्य पादपीठं न भवन्ति तावत् प्रतीक्षमाणस्तिष्ठति।
14 For with one offerynge hath he made parfecte for ever them yt are sanctified.
यत एकेन बलिदानेन सो. अनन्तकालार्थं पूयमानान् लोकान् साधितवान्।
15 And ye holy goost also beareth vs recorde of this even when he tolde before:
एतस्मिन् पवित्र आत्माप्यस्माकं पक्षे प्रमाणयति
16 This is the testament that I will make vnto them after those dayes sayth the lorde. I will put my lawes in their hertes and in their mynde I will write them
"यतो हेतोस्तद्दिनात् परम् अहं तैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामीति प्रथमत उक्त्वा परमेश्वरेणेदं कथितं, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां मनःसु च तान् लेखिष्यामि च,
17 and their synnes and iniquyties will I remember no moare.
अपर न्च तेषां पापान्यपराधांश्च पुनः कदापि न स्मारिष्यामि|"
18 And where remission of these thinges is there is no moare offerynge for synne.
किन्तु यत्र पापमोचनं भवति तत्र पापार्थकबलिदानं पुन र्न भवति।
19 Seynge brethren that by the meanes of the bloud of Iesu we maye be bolde to enter into that holy place
अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,
20 by the newe and livynge waye which he hath prepared for vs through the vayle that is to saye by his flesshe.
यतः सो. अस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्त न्चैकं पन्थानं निर्म्मितवान्,
21 And seynge also that we have an hye prest which is ruler over ye housse of god
अपर न्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजको. अस्माकमस्ति।
22 let vs drawe nye with a true herte in a full fayth sprynckeled in oure hertes from an evyll conscience and wesshed in oure bodies with pure water
अतो हेतोरस्माभिः सरलान्तःकरणइ र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज् ना निश्चला धारयितव्या।
23 and let vs kepe the profession of oure hope with oute waveringe (for he is faythfull that promysed)
यतो यस्ताम् अ ण्गीकृतवान् स विश्वसनीयः।
24 and let vs consyder one another to provoke vnto love and to good workes:
अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।
25 and let vs not forsake the felishippe that we have amoge oure selves as the maner of some is: but let vs exhorte one another and that so moche the more because ye se that the daye draweth nye.
अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्य न्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।
26 For yf we synne willyngly after that we have receaved the knowledge of the trueth there remayneth no more sacrifice for synnes
सत्यमतस्य j नानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते. अन्यत् किमपि बलिदानं नावशिष्यते
27 but a fearfull lokynge for iudgement and violent fyre which shall devoure the adversaries
किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।
28 He that despiseth Moses lawe dyeth with out mercy vnder two or thre witnesses.
यः कश्चित् मूससो व्यवस्थाम् अवमन्यते स दयां विना द्वयोस्तिसृणां वा साक्षिणां प्रमाणेन हन्यते,
29 Of how moche sorer punyshment suppose ye shall he be counted worthy which treadeth vnderfote the sonne of god: and counteth the bloude of the testament as an vnholy thynge wherwith he was sanctified and doth dishonoure to the sprete of grace.
तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो. अभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?
30 For we knowe him that hath sayde vengeaunce belongeth vnto me I will recompence sayth the lorde. And agayne: the lorde shall iudge his people.
यतः परमेश्वरः कथयति, "दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं|" पुनरपि, "तदा विचारयिष्यन्ते परेशेन निजाः प्रजाः|" इदं यः कथितवान् तं वयं जानीमः।
31 It is a fearfull thynge to faule into the hondes of the livynge God.
अमरेश्वरस्य करयोः पतनं महाभयानकं।
32 Call to remebraunce the dayes that are passed in the which after ye had receaved light ye endured a greate fyght in adversities
हे भ्रातरः, पूर्व्वदिनानि स्मरत यतस्तदानीं यूयं दीप्तिं प्राप्य बहुदुर्गतिरूपं संग्रामं सहमाना एकतो निन्दाक्लेशैः कौतुकीकृता अभवत,
33 partly whill all men wondred and gased at you for the shame and trioulacion that was done vnto you and partly whill ye became companyons of the which so passed their tyme.
अन्यतश्च तद्भोगिनां समांशिनो. अभवत।
34 For ye suffered also with my bondes and toke a worth the spoylynge of youre goodes and that with gladnes knowynge in youre selves how that ye had in heven a better and an endurynge substaunce
यूयं मम बन्धनस्य दुःखेन दुःखिनो. अभवत, युष्माकम् उत्तमा नित्या च सम्पत्तिः स्वर्गे विद्यत इति j नात्वा सानन्दं सर्व्वस्वस्यापहरणम् असहध्व न्च।
35 Cast not awaye therfore youre confidence which hath great rewarde to recopence.
अतएव महापुरस्कारयुक्तं युष्माकम् उत्साहं न परित्यजत।
36 For ye have nede of paciece that after ye have done ye will of god ye myght receave the promes.
यतो यूयं येनेश्वरस्येच्छां पालयित्वा प्रतिज् नायाः फलं लभध्वं तदर्थं युष्माभि र्धैर्य्यावलम्बनं कर्त्तव्यं।
37 For yet a very lytell whyle and he that shall come will come and will not tary.
येनागन्तव्यं स स्वल्पकालात् परम् आगमिष्यति न च विलम्बिष्यते।
38 But the iust shall live by faith. And yf he withdrawe him silfe my soule shall have no pleasure in him.
"पुण्यवान् जनो विश्वासेन जीविष्यति किन्तु यदि निवर्त्तते तर्हि मम मनस्तस्मिन् न तोषं यास्यति|"
39 We are not whiche withdrawe oure selves vnto dampnacio but partayne to fayth to the wynnynge of the soule.
किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहे।

< Hebrews 10 >