< Acts 8 >

1 Saul had pleasure in his deeth. And at yt tyme there was a great persecucion agaynst the congregacion which was at Ierusalem and they were all scattered abroade thorowout the regions of Iury and Samaria except the Apostles
tasya hatyaakara. na. m "saulopi samamanyata| tasmin samaye yiruu"saalamnagarasthaa. m ma. n.dalii. m prati mahaataa. danaayaa. m jaataayaa. m preritalokaan hitvaa sarvve. apare yihuudaa"somiro. nade"sayo rnaanaasthaane vikiir. naa. h santo gataa. h|
2 Then devout men dressed Steven aud made great lamentacion over him.
anyacca bhaktalokaasta. m stiphaana. m "sma"saane sthaapayitvaa bahu vyalapan|
3 But Saul made havocke of the congregacion entrynge into every housse and drewe out bothe man and woman and thrust the into preson.
kintu "saulo g. rhe g. rhe bhramitvaa striya. h puru. saa. m"sca dh. rtvaa kaaraayaa. m baddhvaa ma. n.dalyaa mahotpaata. m k. rtavaan|
4 They that were scattered abroade went every where preachyng the worde.
anyacca ye vikiir. naa abhavan te sarvvatra bhramitvaa susa. mvaada. m praacaarayan|
5 Then came Philip into a cite of Samaria and preached Christ vnto them.
tadaa philipa. h "somiro. nnagara. m gatvaa khrii. s.taakhyaana. m praacaarayat;
6 And the people gave hede vnto those thinges which Philip spake with one acorde in that they hearde and sawe the miracles which he dyd.
tato. a"suci-bh. rtagrastalokebhyo bhuutaa"sciitk. rtyaagacchan tathaa bahava. h pak. saaghaatina. h kha njaa lokaa"sca svasthaa abhavan|
7 For vnclene spretes cryinge with loude voyce came out of many that were possessed of them. And manye taken with palsies and many yt halted were healed
tasmaat laakaa iid. r"sa. m tasyaa"scaryya. m karmma vilokya ni"samya ca sarvva ekacittiibhuuya tenoktaakhyaane manaa. msi nyadadhu. h|
8 And ther was great ioye in that cite.
tasminnagare mahaananda"scaabhavat|
9 And ther was a certayne man called Simon which before tyme in the same cite vsed witche crafte and bewitched the people of Samarie sayinge that he was a man yt coulde do greate thinges
tata. h puurvva. m tasminnagare "simonnaamaa ka"scijjano bahvii rmaayaakriyaa. h k. rtvaa sva. m ka ncana mahaapuru. sa. m procya "somiro. niiyaanaa. m moha. m janayaamaasa|
10 Whom they regarded from ye lest to the greatest sayinge: this felow is the great power of God.
tasmaat sa maanu. sa ii"svarasya mahaa"saktisvaruupa ityuktvaa baalav. rddhavanitaa. h sarvve laakaastasmin manaa. msi nyadadhu. h|
11 And him they set moche by because of longe tyme with sorcery he had mocked the.
sa bahukaalaan maayaavikriyayaa sarvvaan atiiva mohayaa ncakaara, tasmaat te ta. m menire|
12 But assone as they beleved Philippes preachynge of the kyngdome of God and of the name of Iesu Christ they were baptised bothe men and wemen.
kintvii"svarasya raajyasya yii"sukhrii. s.tasya naamna"scaakhyaanapracaari. na. h philipasya kathaayaa. m vi"svasya te. saa. m striipuru. sobhayalokaa majjitaa abhavan|
13 Then Simon him selfe beleved also and was baptised and cotinued with Phillip and wondered beholdynge the miracles and signes which were shewed.
"se. se sa "simonapi svaya. m pratyait tato majjita. h san philipena k. rtaam aa"scaryyakriyaa. m lak. sa. na nca vilokyaasambhava. m manyamaanastena saha sthitavaan|
14 When ye Apostles which were at Ierusalem hearde saye that Samaria had receaved ye worde of God: they sent vnto the Peter and Iohn
ittha. m "somiro. nde"siiyalokaa ii"svarasya kathaam ag. rhlan iti vaarttaa. m yiruu"saalamnagarasthapreritaa. h praapya pitara. m yohana nca te. saa. m nika. te pre. sitavanta. h|
15 which when they were come prayed for the that they myght receave ye holy goost
tatastau tat sthaanam upasthaaya lokaa yathaa pavitram aatmaana. m praapnuvanti tadartha. m praarthayetaa. m|
16 For as yet he was come on none of them: But they were baptised only in the name of Christ Iesu.
yataste puraa kevalaprabhuyii"so rnaamnaa majjitamaatraa abhavan, na tu te. saa. m madhye kamapi prati pavitrasyaatmana aavirbhaavo jaata. h|
17 Then layde they their hondes on them and they receaved the holy goost.
kintu preritaabhyaa. m te. saa. m gaatre. su kare. svarpite. su satsu te pavitram aatmaanam praapnuvan|
18 When Simo sawe that thorowe layinge on of the Apostles hondes on them the holy goost was geven: he offered the money
ittha. m lokaanaa. m gaatre. su preritayo. h karaarpa. nena taan pavitram aatmaana. m praaptaan d. r.s. tvaa sa "simon tayo. h samiipe mudraa aaniiya kathitavaan;
19 sayinge: Geve me also this power that on whom soever I put the hondes he maye receave the holy goost.
aha. m yasya gaatre hastam arpayi. syaami tasyaapi yathettha. m pavitraatmapraapti rbhavati taad. r"sii. m "sakti. m mahya. m datta. m|
20 Then sayde Peter vnto him: thy monye perysh with the because thou wenest that the gifte of God maye be obteyned wt money.
kintu pitarasta. m pratyavadat tava mudraastvayaa vina"syantu yata ii"svarasya daana. m mudraabhi. h kriiyate tvamittha. m buddhavaan;
21 Thou hast nether parte nor felloushippe in this busines. For thy hert is not ryght in the syght of God.
ii"svaraaya taavanta. hkara. na. m sarala. m nahi, tasmaad atra tavaa. m"so. adhikaara"sca kopi naasti|
22 Repent therfore of this thy wickednes and praye God that ye thought of thyne hert maye be forgeven the.
ata etatpaapaheto. h khedaanvita. h san kenaapi prakaare. na tava manasa etasyaa. h kukalpanaayaa. h k. samaa bhavati, etadartham ii"svare praarthanaa. m kuru;
23 For I perceave that thou arte full of bitter gall and wrapped in iniquite.
yatastva. m tiktapitte paapasya bandhane ca yadasi tanmayaa buddham|
24 Then answered Simon and sayde: Praye ye to the lorde for me yt none of these thinges whiche ye have spoken fall on me.
tadaa "simon akathayat tarhi yuvaabhyaamuditaa kathaa mayi yathaa na phalati tadartha. m yuvaa. m mannimitta. m prabhau praarthanaa. m kuruta. m|
25 And they whe they had testified and preached the worde of the lorde returned toward Ierusalem and preached the gospell in many cities of the Samaritas.
anena prakaare. na tau saak. sya. m dattvaa prabho. h kathaa. m pracaarayantau "somiro. niiyaanaam anekagraame. su susa. mvaada nca pracaarayantau yiruu"saalamnagara. m paraav. rtya gatau|
26 Then the angell of the lorde spake vnto Phillip sayinge: aryse and goo towardes mydde daye vnto ye waye yt goeth doune fro Ierusalem vnto Gaza which is in ye desert.
tata. h param ii"svarasya duuta. h philipam ityaadi"sat, tvamutthaaya dak. si. nasyaa. m di"si yo maargo praantarasya madhyena yiruu"saalamo. asaanagara. m yaati ta. m maarga. m gaccha|
27 And he arose and wet on. And beholde a man of Ethiopia which was a chaberlayne and of grete auctorite wt Cadace quene of ye Ethiopias and had ye rule of all her treasure came to Ierusalem for to praye.
tata. h sa utthaaya gatavaan; tadaa kandaakiinaamna. h kuu"slokaanaa. m raaj nyaa. h sarvvasampatteradhii"sa. h kuu"sade"siiya eka. h.sa. n.do bhajanaartha. m yiruu"saalamnagaram aagatya
28 And as he returned home agayne sittynge in his charet he rede Esay ye prophet
punarapi rathamaaruhya yi"sayiyanaamno bhavi. syadvaadino grantha. m pa. than pratyaagacchati|
29 Then ye sprete sayde vnto Phillip: Goo neare and ioyne thy selfe to yonder charet.
etasmin samaye aatmaa philipam avadat, tvam rathasya samiipa. m gatvaa tena saarddha. m mila|
30 And Philip ranne to him and hearde him rede ye prophet Esayas and sayde: Vnderstondest thou what thou redest?
tasmaat sa dhaavan tasya sannidhaavupasthaaya tena pa. thyamaana. m yi"sayiyathavi. syadvaadino vaakya. m "srutvaa p. r.s. tavaan yat pa. thasi tat ki. m budhyase?
31 And he sayd: how can I except I had a gyde? And he desyred Philip that he wold come vp and sit wt him.
tata. h sa kathitavaan kenacinna bodhitoha. m katha. m budhyeya? tata. h sa philipa. m rathamaaro. dhu. m svena saarddham upave. s.tu nca nyavedayat|
32 The tenoure of ye scripture which he redde was this. He was ledde as a shepe to be slayne: and lyke a lambe dome before his sherer so opened he not his mouth.
sa "saastrasyetadvaakya. m pa. thitavaan yathaa, samaaniiyata ghaataaya sa yathaa me. sa"saavaka. h| lomacchedakasaak. saacca me. sa"sca niiravo yathaa| aabadhya vadana. m sviiya. m tathaa sa samati. s.thata|
33 Because of his humblenes he was not estemed: who shall declare his generacio? for his lyfe is taken fro the erthe.
anyaayena vicaare. na sa ucchinno. abhavat tadaa| tatkaaliinamanu. syaan ko jano var. nayitu. m k. sama. h| yato jiivann. r.naa. m de"saat sa ucchinno. abhavat dhruva. m|
34 The chamberlayne answered Philip and sayde: I praye the of whom speaketh the Prophet this? of him selfe or of some other man?
anantara. m sa philipam avadat nivedayaami, bhavi. syadvaadii yaamimaa. m kathaa. m kathayaamaasa sa ki. m svasmin vaa kasmi. m"scid anyasmin?
35 And Philip opened his mouth and beganne at ye same scripture and preached vnto him Iesus.
tata. h philipastatprakara. nam aarabhya yii"sorupaakhyaana. m tasyaagre praastaut|
36 And as they went on their waye they came vnto a certayne water and the chamberlayne sayde: Se here is water what shall let me to be baptised?
ittha. m maarge. na gacchantau jalaa"sayasya samiipa upasthitau; tadaa kliibo. avaadiit pa"syaatra sthaane jalamaaste mama majjane kaa baadhaa?
37 Philip sayde vnto him: Yf thou beleve with all thyne hert thou mayst. He answered and sayde: I beleve that Iesus Christe is the sonne of God.
tata. h philipa uttara. m vyaaharat svaanta. hkara. nena saaka. m yadi pratye. si tarhi baadhaa naasti| tata. h sa kathitavaan yii"sukhrii. s.ta ii"svarasya putra ityaha. m pratyemi|
38 And he comaunded the charet to stonde still. And they went doune bothe into the water: bothe Philip and also the chamberlayne and he baptised him.
tadaa ratha. m sthagita. m karttum aadi. s.te philipakliibau dvau jalam avaaruhataa. m; tadaa philipastam majjayaamaasa|
39 And assone as they were come out of the water the sprete of the lorde caught awaye Philip yt the chamberlayne sawe him no moore. And he wet on his waye reioysinge:
tatpa"scaat jalamadhyaad utthitayo. h sato. h parame"svarasyaatmaa philipa. m h. rtvaa niitavaan, tasmaat kliiba. h punasta. m na d. r.s. tavaan tathaapi h. r.s. tacitta. h san svamaarge. na gatavaan|
40 but Philip was founde at Azotus. And he walked thorow out ye countre preachynge in their cities tyll he came to Cesarea.
philipa"scaasdodnagaram upasthaaya tasmaat kaisariyaanagara upasthitikaalaparyyanata. m sarvvasminnagare susa. mvaada. m pracaarayan gatavaan|

< Acts 8 >