< Acts 28 >

1 And when they were scaped then they knewe that the yle was called Milete.
इत्थं सर्व्वेषु रक्षां प्राप्तेषु तत्रत्योपद्वीपस्य नाम मिलीतेति ते j नातवन्तः।
2 And the people of the countre shewed vs no lytell kyndnes: for they kyndled a fyre and receaved vs every one because of the present rayne and because of colde.
असभ्यलोका यथेष्टम् अनुकम्पां कृत्वा वर्त्तमानवृष्टेः शीताच्च वह्निं प्रज्ज्वाल्यास्माकम् आतिथ्यम् अकुर्व्वन्।
3 And when Paul had gaddered a boundle of stickes and put them into the fyre ther came a viper out of the heet and lept on his honde.
किन्तु पौल इन्धनानि संगृह्य यदा तस्मिन् अग्रौ निरक्षिपत्, तदा वह्नेः प्रतापात् एकः कृष्णसर्पो निर्गत्य तस्य हस्ते द्रष्टवान्।
4 When the men of the contre sawe the worme hange on his honde they sayde amonge the selves: this man must nedes be a mortherer. Whome (though he have escaped the see) yet vengeaunce suffreth not to lyve.
ते. असभ्यलोकास्तस्य हस्ते सर्पम् अवलम्बमानं दृष्ट्वा परस्परम् उक्तवन्त एष जनो. अवश्यं नरहा भविष्यति, यतो यद्यपि जलधे रक्षां प्राप्तवान् तथापि प्रतिफलदायक एनं जीवितुं न ददाति।
5 But he shouke of the vermen into the fyre and felt no harme.
किन्तु स हस्तं विधुन्वन् तं सर्पम् अग्निमध्ये निक्षिप्य कामपि पीडां नाप्तवान्।
6 Howbeit they wayted when he shuld have swolne or fallen doune deed sodenly. But after they had loked a greate whyle and sawe no harme come to him they chaunged their myndes and sayde that he was a God.
ततो विषज्वालया एतस्य शरीरं स्फीतं भविष्यति यद्वा हठादयं प्राणान् त्यक्ष्यतीति निश्चित्य लोका बहुक्षणानि यावत् तद् द्रष्टुं स्थितवन्तः किन्तु तस्य कस्याश्चिद् विपदो. अघटनात् ते तद्विपरीतं विज् नाय भाषितवन्त एष कश्चिद् देवो भवेत्।
7 In the same quarters the chefe man of the yle whose name was Publius had a lordshippe: the same receaved vs and lodged vs thre dayes courteously.
पुब्लियनामा जन एकस्तस्योपद्वीपस्याधिपतिरासीत् तत्र तस्य भूम्यादि च स्थितं। स जनो. अस्मान् निजगृहं नीत्वा सौजन्यं प्रकाश्य दिनत्रयं यावद् अस्माकं आतिथ्यम् अकरोत्।
8 And it fortuned that the father of Publius laye sicke of a fiever and of a bluddy flixe. To who Paul entred in and prayde and layde his hondes on him and healed him.
तदा तस्य पुब्लियस्य पिता ज्वरातिसारेण पीड्यमानः सन् शय्यायाम् आसीत्; ततः पौलस्तस्य समीपं गत्वा प्रार्थनां कृत्वा तस्य गात्रे हस्तं समर्प्य तं स्वस्थं कृतवान्।
9 When this was done other also which had diseases in the yle came and were healed.
इत्थं भूते तद्वीपनिवासिन इतरेपि रोगिलोका आगत्य निरामया अभवन्।
10 And they dyd vs gret honoure. And when we departed they laded vs with thinges necessary.
तस्मात्ते. अस्माकम् अतीव सत्कारं कृतवन्तः, विशेषतः प्रस्थानसमये प्रयोजनीयानि नानद्रव्याणि दत्तवन्तः।
11 After thre monethes we departed in a ship of Alexandry which had wyntred in the yle whose badge was Castor and Pollux.
इत्थं तत्र त्रिषु मासेषु गतेषु यस्य चिह्नं दियस्कूरी तादृश एकः सिकन्दरीयनगरस्य पोतः शीतकालं यापयन् तस्मिन् उपद्वीपे. अतिष्ठत् तमेव पोतं वयम् आरुह्य यात्राम् अकुर्म्म।
12 And whe we came to Cyracusa we taryed there. iii. dayes.
ततः प्रथमतः सुराकूसनगरम् उपस्थाय तत्र त्रीणि दिनानि स्थितवन्तः।
13 And from thence we set a compasse and came to Regium. And after one daye the south wynde blewe and we came the next daye to Putiolus:
तस्माद् आवृत्य रीगियनगरम् उपस्थिताः दिनैकस्मात् परं दक्षिणवयौ सानुकूल्ये सति परस्मिन् दिवसे पतियलीनगरम् उपातिष्ठाम।
14 where we founde brethren and were desyred to tary with them seven dayes and so came to Rome.
ततो. अस्मासु तत्रत्यं भ्रातृगणं प्राप्तेषु ते स्वैः सार्द्धम् अस्मान् सप्त दिनानि स्थापयितुम् अयतन्त, इत्थं वयं रोमानगरम् प्रत्यगच्छाम।
15 And from thence when ye brethren hearde of vs they came agaynst vs to Apiphorum and to ye thre taverns. When Paul sawe the he thanked God and wexed bolde.
तस्मात् तत्रत्याः भ्रातरो. अस्माकम् आगमनवार्त्तां श्रुत्वा आप्पियफरं त्रिष्टावर्णी न्च यावद् अग्रेसराः सन्तोस्मान् साक्षात् कर्त्तुम् आगमन्; तेषां दर्शनात् पौल ईश्वरं धन्यं वदन् आश्वासम् आप्तवान्।
16 And when he came to Rome ye vnder captayne delyvered ye presoners to ye chefe captayne of ye host: but Paul was suffered to dwell by him selfe with one soudier that kept him.
अस्मासु रोमानगरं गतेषु शतसेनापतिः सर्व्वान् बन्दीन् प्रधानसेनापतेः समीपे समार्पयत् किन्तु पौलाय स्वरक्षकपदातिना सह पृथग् वस्तुम् अनुमतिं दत्तवान्।
17 And it fortuned after thre dayes that Paul called ye chefe of ye Iewes together. And whe they were come he sayde vnto the: Men and brethren though I have comitted nothinge agaynst the people or lawes of oure fathers: yet was I delyvered presoner from Ierusalem in to the hondes of ye Romayns.
दिनत्रयात् परं पौलस्तद्देशस्थान् प्रधानयिहूदिन आहूतवान् ततस्तेषु समुपस्थितेषु स कथितवान्, हे भ्रातृगण निजलोकानां पूर्व्वपुरुषाणां वा रीते र्विपरीतं कि न्चन कर्म्माहं नाकरवं तथापि यिरूशालमनिवासिनो लोका मां बन्दिं कृत्वा रोमिलोकानां हस्तेषु समर्पितवन्तः।
18 Which when they had examined me wolde have let me goo because they founde no cause of deeth in me.
रोमिलोका विचार्य्य मम प्राणहननार्हं किमपि कारणं न प्राप्य मां मोचयितुम् ऐच्छन्;
19 But when ye Iewes cryed cotrary I was constrayned to appeale vnto Cesar: not because I had ought to accuse my people of.
किन्तु यिहूदिलोकानाम् आपत्त्या मया कैसरराजस्य समीपे विचारस्य प्रार्थना कर्त्तव्या जाता नोचेत् निजदेशीयलोकान् प्रति मम कोप्यभियोगो नास्ति।
20 For this cause have I called for you eve to se you and to speake with you: because that for the hope of Israel I am bounde with this chayne.
एतत्कारणाद् अहं युष्मान् द्रष्टुं संलपितु न्चाहूयम् इस्रायेल्वशीयानां प्रत्याशाहेतोहम् एतेन शु ण्खलेन बद्धो. अभवम्।
21 And they sayde vnto him: We nether receaved letters out of Iewry pertayninge vnto ye nether came eny of the brethren that shewed or spake eny harme of the.
तदा ते तम् अवादिषुः, यिहूदीयदेशाद् वयं त्वामधि किमपि पत्रं न प्राप्ता ये भ्रातरः समायातास्तेषां कोपि तव कामपि वार्त्तां नावदत् अभद्रमपि नाकथयच्च।
22 But we will heare of the what thou thynkest. For we have hearde of this secte that every wheare it is spoken agaynst.
तव मतं किमिति वयं त्वत्तः श्रोतुमिच्छामः। यद् इदं नवीनं मतमुत्थितं तत् सर्व्वत्र सर्व्वेषां निकटे निन्दितं जातम इति वयं जानीमः।
23 And when they had apoynted him a daye ther came many vnto him into his lodgynge. To whom he expounded and testifyed the kyngdome of God and preached vnto the of Iesu: both out of the lawe of Moses and also out of the prophetes even from mornynge to nyght.
तैस्तदर्थम् एकस्मिन् दिने निरूपिते तस्मिन् दिने बहव एकत्र मिलित्वा पौलस्य वासगृहम् आगच्छन् तस्मात् पौल आ प्रातःकालात् सन्ध्याकालं यावन् मूसाव्यवस्थाग्रन्थाद् भविष्यद्वादिनां ग्रन्थेभ्यश्च यीशोः कथाम् उत्थाप्य ईश्वरस्य राज्ये प्रमाणं दत्वा तेषां प्रवृत्तिं जनयितुं चेष्टितवान्।
24 And some beleved ye thinges which were spoken and some beleved not.
केचित्तु तस्य कथां प्रत्यायन् केचित्तु न प्रत्यायन्;
25 When they agreed not amonge the selves they departed after that Paul had spoken one worde. Well spake the holy goost by Esay ye prophet vnto oure fathers
एतत्कारणात् तेषां परस्परम् अनैक्यात् सर्व्वे चलितवन्तः; तथापि पौल एतां कथामेकां कथितवान् पवित्र आत्मा यिशयियस्य भविष्यद्वक्तु र्वदनाद् अस्माकं पितृपुरुषेभ्य एतां कथां भद्रं कथयामास, यथा,
26 sayinge: Goo vnto this people and saye: with youre eares shall ye heare and shall not vnderstonde: and with youre eyes shall ye se and shall not perceave.
"उपगत्य जनानेतान् त्वं भाषस्व वचस्त्विदं। कर्णैः श्रोष्यथ यूयं हि किन्तु यूयं न भोत्स्यथ। नेत्रै र्द्रक्ष्यथ यूय न्च j नातुं यूयं न शक्ष्यथ।
27 For the hert of this people is wexed grosse and their eares were thycke of hearynge and their eyes have they closed: lest they shuld se with their eyes and heare with their eares and vnderstonde with their hertes and shuld be converted and I shulde heale them.
ते मानुषा यथा नेत्रैः परिपश्यन्ति नैव हि। कर्णैः र्यथा न शृण्वन्ति बुध्यन्ते न च मानसैः। व्यावर्त्तयत्सु चित्तानि काले कुत्रापि तेषु वै। मत्तस्ते मनुजाः स्वस्था यथा नैव भवन्ति च। तथा तेषां मनुष्याणां सन्ति स्थूला हि बुद्धयः। बधिरीभूतकर्णाश्च जाताश्च मुद्रिता दृशः॥
28 Be it knowen therfore vnto you that this salvacion of God is sent to the gentyls and they shall heare it.
अत ईश्वराद् यत् परित्राणं तस्य वार्त्ता भिन्नदेशीयानां समीपं प्रेषिता तएव तां ग्रहीष्यन्तीति यूयं जानीत।
29 And when he had sayde that the Iewes departed and had grete despicios amonge them selves.
एतादृश्यां कथायां कथितायां सत्यां यिहूदिनः परस्परं बहुविचारं कुर्व्वन्तो गतवन्तः।
30 And Paul dwelt two yeares full in his lodgynge and receaved all that came to him
इत्थं पौलः सम्पूर्णं वत्सरद्वयं यावद् भाटकीये वासगृहे वसन् ये लोकास्तस्य सन्निधिम् आगच्छन्ति तान् सर्व्वानेव परिगृह्लन्,
31 preachyng the kyngdome of God and teachynge those thinges which concerned the lorde Iesus with all confidence vnforboden.
निर्विघ्नम् अतिशयनिःक्षोभम् ईश्वरीयराजत्वस्य कथां प्रचारयन् प्रभौ यीशौ ख्रीष्टे कथाः समुपादिशत्। इति॥

< Acts 28 >