< Acts 26 >

1 Agrippa sayde vnto Paul: thou arte permitted to speake for thy selfe. Then Paul stretched forth the honde and answered for him selfe.
तत आग्रिप्पः पौलम् अवादीत्, निजां कथां कथयितुं तुभ्यम् अनुमति र्दीयते। तस्मात् पौलः करं प्रसार्य्य स्वस्मिन् उत्तरम् अवादीत्।
2 I thynke my selfe happy kynge Agrippa because I shall answere this daye before the of all the thinges wherof I am accused of ye Iewes
हे आग्रिप्पराज यत्कारणादहं यिहूदीयैरपवादितो. अभवं तस्य वृत्तान्तम् अद्य भवतः साक्षान् निवेदयितुमनुमतोहम् इदं स्वीयं परमं भाग्यं मन्ये;
3 namely because thou arte experte in all customes and questions which are amonge the Iewes. Wherfore I beseche the to heare me paciently.
यतो यिहूदीयलोकानां मध्ये या या रीतिः सूक्ष्मविचाराश्च सन्ति तेषु भवान् विज् नतमः; अतएव प्रार्थये धैर्य्यमवलम्ब्य मम निवेदनं शृणोतु।
4 My lyvynge of a chylde which was at the fyrst amoge myne awne nacion at Ierusalem knowe all the Iewes
अहं यिरूशालम्नगरे स्वदेशीयलोकानां मध्ये तिष्ठन् आ यौवनकालाद् यद्रूपम् आचरितवान् तद् यिहूदीयलोकाः सर्व्वे विदन्ति।
5 which knew me from ye beginnynge yf they wolde testifie it. For after the most straytest secte of oure laye lyved I a pharisaye.
अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।
6 And now I stond and am iudged for the hope of the promes made of God vnto oure fathers:
किन्तु हे आग्रिप्पराज ईश्वरो. अस्माकं पूर्व्वपुरुषाणां निकटे यद् अ ण्गीकृतवान् तस्य प्रत्याशाहेतोरहम् इदानीं विचारस्थाने दण्डायमानोस्मि।
7 vnto which promes oure. xii. tribes instantly servynge God daye and nyght hope to come. For which hopes sake kynge Agrippa am I accused of the Iewes.
तस्या ण्गीकारस्य फलं प्राप्तुम् अस्माकं द्वादशवंशा दिवानिशं महायत्नाद् ईश्वरसेवनं कृत्वा यां प्रत्याशां कुर्व्वन्ति तस्याः प्रत्याशाया हेतोरहं यिहूदीयैरपवादितो. अभवम्।
8 Why shuld it be thought a thinge vncredible vnto you that god shuld rayse agayne the deed?
ईश्वरो मृतान् उत्थापयिष्यतीति वाक्यं युष्माकं निकटे. असम्भवं कुतो भवेत्?
9 I also verely thought in my selfe that I ought to do many cotrary thinges clene agaynst the name of Iesus of Nazareth:
नासरतीययीशो र्नाम्नो विरुद्धं नानाप्रकारप्रतिकूलाचरणम् उचितम् इत्यहं मनसि यथार्थं विज् नाय
10 which thinge I also dyd in Ierusalem. Where many of the sainctes I shut vp in preson and had receaved auctorite of ye hye prestes. And whe they were put to deeth I gave the sentence.
यिरूशालमनगरे तदकरवं फलतः प्रधानयाजकस्य निकटात् क्षमतां प्राप्य बहून् पवित्रलोकान् कारायां बद्धवान् विशेषतस्तेषां हननसमये तेषां विरुद्धां निजां सम्मतिं प्रकाशितवान्।
11 And I punysshed them ofte in every synagoge and compelled them to blaspheme: and was yet more mad apon them and persecuted the even vnto straunge cities.
वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।
12 About the which thinges as I went to Damasco with auctorite and licence of the hye Prestes
इत्थं प्रधानयाजकस्य समीपात् शक्तिम् आज् नापत्र न्च लब्ध्वा दम्मेषक्नगरं गतवान्।
13 even at myddaye (o kynge) I sawe in ye waye a lyght from heven above the brightnes of the sunne shyne rounde about me and them which iorneyed with me.
तदाहं हे राजन् मार्गमध्ये मध्याह्नकाले मम मदीयस ण्गिनां लोकाना न्च चतसृषु दिक्षु गगणात् प्रकाशमानां भास्करतोपि तेजस्वतीं दीप्तिं दृष्टवान्।
14 When we were all fallen to the erth I hearde a voyce speakynge vnto me and sayinge in ye Hebrue tonge: Saul Saul why persecutest thou me? It is harde for the to kicke agaynste the pricke.
तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः।
15 And I sayde: Who arte thou lorde? And he sayde I am Iesus whom thou persecutest.
तदाहं पृष्टवान् हे प्रभो को भवान्? ततः स कथितवान् यं यीशुं त्वं ताडयसि सोहं,
16 But ryse and stond vp on thy fete. For I have apered vnto the for this purpose to make the a minister and a witnes both of tho thinges which thou hast sene and of tho thinges in the which I will appere vnto the
किन्तु समुत्तिष्ठ त्वं यद् दृष्टवान् इतः पुन न्च यद्यत् त्वां दर्शयिष्यामि तेषां सर्व्वेषां कार्य्याणां त्वां साक्षिणं मम सेवक न्च कर्त्तुम् दर्शनम् अदाम्।
17 delyverynge the from the people and from ye gentyls vnto which nowe I sende the
विशेषतो यिहूदीयलोकेभ्यो भिन्नजातीयेभ्यश्च त्वां मनोनीतं कृत्वा तेषां यथा पापमोचनं भवति
18 to open their eyes that they myght turne from darcknes vnto lyght and from the power of Satan vnto God that they maye receave forgevenes of synnes and inheritauce amonge the which are sanctified by fayth in me.
यथा ते मयि विश्वस्य पवित्रीकृतानां मध्ये भागं प्राप्नुवन्ति तदभिप्रायेण तेषां j नानचक्षूंषि प्रसन्नानि कर्त्तुं तथान्धकाराद् दीप्तिं प्रति शैतानाधिकाराच्च ईश्वरं प्रति मतीः परावर्त्तयितुं तेषां समीपं त्वां प्रेष्यामि।
19 Wherfore kynge Agrippa I was not disobedient vnto the hevenly vision:
हे आग्रिप्पराज एतादृशं स्वर्गीयप्रत्यादेशं अग्राह्यम् अकृत्वाहं
20 but shewed fyrst vnto them of Damasco and at Ierusalem and thorow out all the costes of Iewry and to the gentyls that they shuld repent and turne to God and do the ryght workes of repentaunce.
प्रथमतो दम्मेषक्नगरे ततो यिरूशालमि सर्व्वस्मिन् यिहूदीयदेशे अन्येषु देशेषु च येन लोका मतिं परावर्त्त्य ईश्वरं प्रति परावर्त्तयन्ते, मनःपरावर्त्तनयोग्यानि कर्म्माणि च कुर्व्वन्ति तादृशम् उपदेशं प्रचारितवान्।
21 For this cause the Iewes caught me in the temple and went about to kyll me.
एतत्कारणाद् यिहूदीया मध्येमन्दिरं मां धृत्वा हन्तुम् उद्यताः।
22 Neverthelesse I obtayned helpe of God and cotynew vnto this daye witnessyng bothe to small and to greate saying none other thinges then those which the prophetes and Moses dyd saye shuld come
तथापि ख्रीष्टो दुःखं भुक्त्वा सर्व्वेषां पूर्व्वं श्मशानाद् उत्थाय निजदेशीयानां भिन्नदेशीयाना न्च समीपे दीप्तिं प्रकाशयिष्यति
23 that Christ shulde suffre and that he shuld be the fyrst that shulde ryse from deeth and shuld shewe lyght vnto the people and the gentyls.
भविष्यद्वादिगणो मूसाश्च भाविकार्य्यस्य यदिदं प्रमाणम् अददुरेतद् विनान्यां कथां न कथयित्वा ईश्वराद् अनुग्रहं लब्ध्वा महतां क्षुद्राणा न्च सर्व्वेषां समीपे प्रमाणं दत्त्वाद्य यावत् तिष्ठामि।
24 As he thus answered for him selfe: Festus sayde with a lowde voyce: Paul thou arte besides thy selfe. Moche learnynge hath made the mad.
तस्यमां कथां निशम्य फीष्ट उच्चैः स्वरेण कथितवान् हे पौल त्वम् उन्मत्तोसि बहुविद्याभ्यासेन त्वं हतज् नानो जातः।
25 And Paul sayde: I am not mad most dere Festus: but speake the wordes of trueth and sobernes.
स उक्तवान् हे महामहिम फीष्ट नाहम् उन्मत्तः किन्तु सत्यं विवेचनीय न्च वाक्यं प्रस्तौमि।
26 The kynge knoweth of these thinges before whom I speke frely: nether thynke I that eny of these thinges are hydden fro him. For this thinge was not done in a corner.
यस्य साक्षाद् अक्षोभः सन् कथां कथयामि स राजा तद्वृत्तान्तं जानाति तस्य समीपे किमपि गुप्तं नेति मया निश्चितं बुध्यते यतस्तद् विजने न कृतं।
27 Kynge Agrippa belevest thou ye prophetes? I wote well thou belevest.
हे आग्रिप्पराज भवान् किं भविष्यद्वादिगणोक्तानि वाक्यानि प्रत्येति? भवान् प्रत्येति तदहं जानामि।
28 Agrippa sayde vnto Paul: Sumwhat thou bringest me in mynde for to be come a Christen.
तत आग्रिप्पः पौलम् अभिहितवान् त्वं प्रवृत्तिं जनयित्वा प्रायेण मामपि ख्रीष्टीयं करोषि।
29 And Paul sayd: I wolde to God that not only thou: but also all that heare me to daye were not sumwhat only but altogeder soche as I am except these bondes.
ततः सो. अवादीत् भवान् ये ये लोकाश्च मम कथाम् अद्य शृण्वन्ति प्रायेण इति नहि किन्त्वेतत् शृ ण्खलबन्धनं विना सर्व्वथा ते सर्व्वे मादृशा भवन्त्वितीश्वस्य समीपे प्रार्थये. अहम्।
30 And when he had thus spoken the kynge rose vp and the debite and Bernice and they that sate with them.
एतस्यां कथायां कथितायां स राजा सो. अधिपति र्बर्णीकी सभास्था लोकाश्च तस्माद् उत्थाय
31 And when they were gone aparte they talked betwene them selves sayinge: This man doeth nothinge worthy of deeth nor of bondes.
गोपने परस्परं विविच्य कथितवन्त एष जनो बन्धनार्हं प्राणहननार्हं वा किमपि कर्म्म नाकरोत्।
32 Then sayde Agrippa vnto Festus: This man myght have bene lowsed yf he had not appealed vnto Cesar.
तत आग्रिप्पः फीष्टम् अवदत्, यद्येष मानुषः कैसरस्य निकटे विचारितो भवितुं न प्रार्थयिष्यत् तर्हि मुक्तो भवितुम् अशक्ष्यत्।

< Acts 26 >